< maarka.h 10 >

1 anantara. m sa tatsthaanaat prasthaaya yarddananadyaa. h paare yihuudaaprade"sa upasthitavaan, tatra tadantike lokaanaa. m samaagame jaate sa nijariityanusaare. na punastaan upadide"sa| 2 tadaa phiruu"sinastatsamiipam etya ta. m pariik. situ. m papraccha. h svajaayaa manujaanaa. m tyajyaa na veti? 3 tata. h sa pratyavaadiit, atra kaaryye muusaa yu. smaan prati kimaaj naapayat? 4 ta uucu. h tyaagapatra. m lekhitu. m svapatnii. m tyaktu nca muusaa. anumanyate| 5 tadaa yii"su. h pratyuvaaca, yu. smaaka. m manasaa. m kaa. thinyaaddheto rmuusaa nide"samimam alikhat| 6 kintu s. r.s. teraadau ii"svaro naraan pu. mruupe. na striiruupe. na ca sasarja| 7 "tata. h kaara. naat pumaan pitara. m maatara nca tyaktvaa svajaayaayaam aasakto bhavi. syati, 8 tau dvaav ekaa"ngau bhavi. syata. h|" tasmaat tatkaalamaarabhya tau na dvaav ekaa"ngau| 9 ata. h kaara. naad ii"svaro yadayojayat kopi narastanna viyejayet| 10 atha yii"su rg. rha. m pravi. s.tastadaa "si. syaa. h punastatkathaa. m ta. m papracchu. h| 11 tata. h sovadat ka"scid yadi svabhaaryyaa. m tyaktavaanyaam udvahati tarhi sa svabhaaryyaayaa. h praatikuulyena vyabhicaarii bhavati| 12 kaacinnaarii yadi svapati. m hitvaanyapu. msaa vivaahitaa bhavati tarhi saapi vyabhicaari. nii bhavati| 13 atha sa yathaa "si"suun sp. r"set, tadartha. m lokaistadantika. m "si"sava aaniiyanta, kintu "si. syaastaanaaniitavatastarjayaamaasu. h| 14 yii"sustad d. r.s. tvaa krudhyan jagaada, mannika. tam aagantu. m "si"suun maa vaarayata, yata etaad. r"saa ii"svararaajyaadhikaari. na. h| 15 yu. smaanaha. m yathaartha. m vacmi, ya. h ka"scit "si"suvad bhuutvaa raajyamii"svarasya na g. rhliiyaat sa kadaapi tadraajya. m prave. s.tu. m na "saknoti| 16 ananatara. m sa "si"suuna"nke nidhaaya te. saa. m gaatre. su hastau dattvaa"si. sa. m babhaa. se| 17 atha sa vartmanaa yaati, etarhi jana eko dhaavan aagatya tatsammukhe jaanunii paatayitvaa p. r.s. tavaan, bho. h paramaguro, anantaayu. h praaptaye mayaa ki. m karttavya. m? (aiōnios g166) 18 tadaa yii"suruvaaca, maa. m parama. m kuto vadasi? vine"svara. m kopi paramo na bhavati| 19 parastrii. m naabhigaccha; nara. m maa ghaataya; steya. m maa kuru; m. r.saasaak. sya. m maa dehi; hi. msaa nca maa kuru; pitarau sammanyasva; nide"saa ete tvayaa j naataa. h| 20 tatastana pratyukta. m, he guro baalyakaalaadaha. m sarvvaanetaan aacaraami| 21 tadaa yii"susta. m vilokya snehena babhaa. se, tavaikasyaabhaava aaste; tva. m gatvaa sarvvasva. m vikriiya daridrebhyo vi"sraa. naya, tata. h svarge dhana. m praapsyasi; tata. h param etya kru"sa. m vahan madanuvarttii bhava| 22 kintu tasya bahusampadvidyamaanatvaat sa imaa. m kathaamaakar. nya vi. sa. no du. hkhita"sca san jagaama| 23 atha yii"su"scaturdi"so niriik. sya "si. syaan avaadiit, dhanilokaanaam ii"svararaajyaprave"sa. h kiid. rg du. skara. h| 24 tasya kathaata. h "si. syaa"scamaccakru. h, kintu sa punaravadat, he baalakaa ye dhane vi"svasanti te. saam ii"svararaajyaprave"sa. h kiid. rg du. skara. h| 25 ii"svararaajye dhaninaa. m prave"saat suucirandhre. na mahaa"ngasya gamanaagamana. m sukara. m| 26 tadaa "si. syaa atiiva vismitaa. h paraspara. m procu. h, tarhi ka. h paritraa. na. m praaptu. m "saknoti? 27 tato yii"sustaan vilokya babhaa. se, tan narasyaasaadhya. m kintu ne"svarasya, yato hetorii"svarasya sarvva. m saadhyam| 28 tadaa pitara uvaaca, pa"sya vaya. m sarvva. m parityajya bhavatonugaamino jaataa. h| 29 tato yii"su. h pratyavadat, yu. smaanaha. m yathaartha. m vadaami, madartha. m susa. mvaadaartha. m vaa yo jana. h sadana. m bhraatara. m bhaginii. m pitara. m maatara. m jaayaa. m santaanaan bhuumi vaa tyaktvaa 30 g. rhabhraat. rbhaginiipit. rmaat. rpatniisantaanabhuumiinaamiha "satagu. naan pretyaanantaayu"sca na praapnoti taad. r"sa. h kopi naasti| (aiōn g165, aiōnios g166) 31 kintvagriiyaa aneke lokaa. h "se. saa. h, "se. siiyaa aneke lokaa"scaagraa bhavi. syanti| 32 atha yiruu"saalamyaanakaale yii"suste. saam agragaamii babhuuva, tasmaatte citra. m j naatvaa pa"scaadgaamino bhuutvaa bibhyu. h| tadaa sa puna rdvaada"sa"si. syaan g. rhiitvaa sviiya. m yadyad gha. ti. syate tattat tebhya. h kathayitu. m praarebhe; 33 pa"syata vaya. m yiruu"saalampura. m yaama. h, tatra manu. syaputra. h pradhaanayaajakaanaam upaadhyaayaanaa nca kare. su samarpayi. syate; te ca vadhada. n.daaj naa. m daapayitvaa parade"siiyaanaa. m kare. su ta. m samarpayi. syanti| 34 te tamupahasya ka"sayaa prah. rtya tadvapu. si ni. s.thiiva. m nik. sipya ta. m hani. syanti, tata. h sa t. rtiiyadine protthaasyati| 35 tata. h sivade. h putrau yaakuubyohanau tadantikam etya procatu. h, he guro yad aavaabhyaa. m yaaci. syate tadasmadartha. m bhavaan karotu nivedanamidamaavayo. h| 36 tata. h sa kathitavaan, yuvaa. m kimicchatha. h? ki. m mayaa yu. smadartha. m kara. niiya. m? 37 tadaa tau procatu. h, aavayoreka. m dak. si. napaar"sve vaamapaar"sve caika. m tavai"svaryyapade samupave. s.tum aaj naapaya| 38 kintu yii"su. h pratyuvaaca yuvaamaj naatveda. m praarthayethe, yena ka. msenaaha. m paasyaami tena yuvaabhyaa. m ki. m paatu. m "sak. syate? yasmin majjanenaaha. m majji. sye tanmajjane majjayitu. m ki. m yuvaabhyaa. m "sak. syate? tau pratyuucatu. h "sak. syate| 39 tadaa yii"suravadat yena ka. msenaaha. m paasyaami tenaava"sya. m yuvaamapi paasyatha. h, yena majjanena caaha. m majjiyye tatra yuvaamapi majji. syethe| 40 kintu ye. saamartham ida. m niruupita. m, taan vihaayaanya. m kamapi mama dak. si. napaar"sve vaamapaar"sve vaa samupave"sayitu. m mamaadhikaaro naasti| 41 athaanyada"sa"si. syaa imaa. m kathaa. m "srutvaa yaakuubyohanbhyaa. m cukupu. h| 42 kintu yii"sustaan samaahuuya babhaa. se, anyade"siiyaanaa. m raajatva. m ye kurvvanti te te. saameva prabhutva. m kurvvanti, tathaa ye mahaalokaaste te. saam adhipatitva. m kurvvantiiti yuuya. m jaaniitha| 43 kintu yu. smaaka. m madhye na tathaa bhavi. syati, yu. smaaka. m madhye ya. h praadhaanya. m vaa nchati sa yu. smaaka. m sevako bhavi. syati, 44 yu. smaaka. m yo mahaan bhavitumicchati sa sarvve. saa. m ki"nkaro bhavi. syati| 45 yato manu. syaputra. h sevyo bhavitu. m naagata. h sevaa. m karttaa. m tathaaneke. saa. m paritraa. nasya muulyaruupasvapraa. na. m daatu ncaagata. h| 46 atha te yiriihonagara. m praaptaastasmaat "si. syai rlokai"sca saha yii"so rgamanakaale. tiimayasya putro bar. tiimayanaamaa andhastanmaargapaar"sve bhik. saartham upavi. s.ta. h| 47 sa naasaratiiyasya yii"soraagamanavaarttaa. m praapya procai rvaktumaarebhe, he yii"so daayuuda. h santaana maa. m dayasva| 48 tatoneke lokaa mauniibhaveti ta. m tarjayaamaasu. h, kintu sa punaradhikamuccai rjagaada, he yii"so daayuuda. h santaana maa. m dayasva| 49 tadaa yii"su. h sthitvaa tamaahvaatu. m samaadide"sa, tato lokaastamandhamaahuuya babhaa. sire, he nara, sthiro bhava, utti. s.tha, sa tvaamaahvayati| 50 tadaa sa uttariiyavastra. m nik. sipya protthaaya yii"so. h samiipa. m gata. h| 51 tato yii"sustamavadat tvayaa ki. m praarthyate? tubhyamaha. m ki. m kari. syaamii? tadaa sondhastamuvaaca, he guro madiiyaa d. r.s. tirbhavet| 52 tato yii"sustamuvaaca yaahi tava vi"svaasastvaa. m svasthamakaar. siit, tasmaat tatk. sa. na. m sa d. r.s. ti. m praapya pathaa yii"so. h pa"scaad yayau|

< maarka.h 10 >