< yohana.h 4 >

1 yii"su. h svaya. m naamajjayat kevala. m tasya "si. syaa amajjayat kintu yohano. adhika"si. syaan sa karoti majjayati ca, 2 phiruu"sina imaa. m vaarttaama"s. r.nvan iti prabhuravagatya 3 yihuudiiyade"sa. m vihaaya puna rgaaliilam aagat| 4 tata. h "somiro. naprade"sasya madyena tena gantavye sati 5 yaakuub nijaputraaya yuu. saphe yaa. m bhuumim adadaat tatsamiipasthaayi "somiro. naprade"sasya sukhaar naamnaa vikhyaatasya nagarasya sannidhaavupaasthaat| 6 tatra yaakuuba. h prahiraasiit; tadaa dvitiiyayaamavelaayaa. m jaataayaa. m sa maarge "sramaapannastasya prahe. h paar"sve upaavi"sat| 7 etarhi kaacit "somiro. niiyaa yo. sit toyottolanaartham tatraagamat 8 tadaa "si. syaa. h khaadyadravyaa. ni kretu. m nagaram agacchan| 9 yii"su. h "somiro. niiyaa. m taa. m yo. sitam vyaahaar. siit mahya. m ki ncit paaniiya. m paatu. m dehi| kintu "somiro. niiyai. h saaka. m yihuudiiyalokaa na vyavaaharan tasmaaddheto. h saakathayat "somiro. niiyaa yo. sitadaha. m tva. m yihuudiiyosi katha. m matta. h paaniiya. m paatum icchasi? 10 tato yii"suravadad ii"svarasya yaddaana. m tatkiid. rk paaniiya. m paatu. m mahya. m dehi ya ittha. m tvaa. m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci. syathaa. h sa ca tubhyamam. rta. m toyamadaasyat| 11 tadaa saa siimantinii bhaa. sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra. m naastii ca tasmaat tadam. rta. m kiilaala. m kuta. h praapsyasi? 12 yosmabhyam imamandhuu. m dadau, yasya ca parijanaa gome. saadaya"sca sarvve. asya prahe. h paaniiya. m papuretaad. r"so yosmaaka. m puurvvapuru. so yaakuub tasmaadapi bhavaan mahaan ki. m? 13 tato yii"surakathayad ida. m paaniiya. m sa. h pivati sa punast. r.saartto bhavi. syati, 14 kintu mayaa datta. m paaniiya. m ya. h pivati sa puna. h kadaapi t. r.saartto na bhavi. syati| mayaa dattam ida. m toya. m tasyaanta. h prasrava. naruupa. m bhuutvaa anantaayuryaavat sro. syati| (aiōn g165, aiōnios g166) 15 tadaa saa vanitaakathayat he maheccha tarhi mama puna. h piipaasaa yathaa na jaayate toyottolanaaya yathaatraagamana. m na bhavati ca tadartha. m mahya. m tattoya. m dehii| 16 tato yii"suuravadadyaahi tava patimaahuuya sthaane. atraagaccha| 17 saa vaamaavadat mama patirnaasti| yii"suravadat mama patirnaastiiti vaakya. m bhadramavoca. h| 18 yatastava pa nca patayobhavan adhunaa tu tvayaa saarddha. m yasti. s.thati sa tava bharttaa na vaakyamida. m satyamavaadi. h| 19 tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi. syadvaadiiti buddha. m mayaa| 20 asmaaka. m pit. rlokaa etasmin "siloccaye. abhajanta, kintu bhavadbhirucyate yiruu"saalam nagare bhajanayogya. m sthaanamaaste| 21 yii"suravocat he yo. sit mama vaakye vi"svasihi yadaa yuuya. m kevala"saile. asmin vaa yiruu"saalam nagare piturbhajana. m na kari. syadhve kaala etaad. r"sa aayaati| 22 yuuya. m ya. m bhajadhve ta. m na jaaniitha, kintu vaya. m ya. m bhajaamahe ta. m jaaniimahe, yato yihuudiiyalokaanaa. m madhyaat paritraa. na. m jaayate| 23 kintu yadaa satyabhaktaa aatmanaa satyaruupe. na ca piturbhajana. m kari. syante samaya etaad. r"sa aayaati, varam idaaniimapi vidyate; yata etaad. r"so bhatkaan pitaa ce. s.tate| 24 ii"svara aatmaa; tatastasya ye bhaktaastai. h sa aatmanaa satyaruupe. na ca bhajaniiya. h| 25 tadaa saa mahilaavaadiit khrii. s.tanaamnaa vikhyaato. abhi. sikta. h puru. sa aagami. syatiiti jaanaami sa ca sarvvaa. h kathaa asmaan j naapayi. syati| 26 tato yii"suravadat tvayaa saarddha. m kathana. m karomi yo. aham ahameva sa puru. sa. h| 27 etasmin samaye "si. syaa aagatya tathaa striyaa saarddha. m tasya kathopakathane mahaa"scaryyam amanyanta tathaapi bhavaan kimicchati? yadvaa kimartham etayaa saarddha. m kathaa. m kathayati? iti kopi naap. rcchat| 28 tata. h para. m saa naarii kala"sa. m sthaapayitvaa nagaramadhya. m gatvaa lokebhyokathaayad 29 aha. m yadyat karmmaakarava. m tatsarvva. m mahyamakathayad etaad. r"sa. m maanavamekam aagatya pa"syata ru kim abhi. sikto na bhavati? 30 tataste nagaraad bahiraagatya taatasya samiipam aayan| 31 etarhi "si. syaa. h saadhayitvaa ta. m vyaahaar. su. h he guro bhavaan ki ncid bhuuktaa. m| 32 tata. h sovadad yu. smaabhiryanna j naayate taad. r"sa. m bhak. sya. m mamaaste| 33 tadaa "si. syaa. h paraspara. m pra. s.tum aarambhanta, kimasmai kopi kimapi bhak. syamaaniiya dattavaan? 34 yii"suravocat matprerakasyaabhimataanuruupakara. na. m tasyaiva karmmasiddhikaara. na nca mama bhak. sya. m| 35 maasacatu. s.taye jaate "sasyakarttanasamayo bhavi. syatiiti vaakya. m yu. smaabhi. h ki. m nodyate? kintvaha. m vadaami, "sira uttolya k. setraa. ni prati niriik. sya pa"syata, idaanii. m karttanayogyaani "suklavar. naanyabhavan| 36 ya"schinatti sa vetana. m labhate anantaayu. hsvaruupa. m "sasya. m sa g. rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata. h| (aiōnios g166) 37 ittha. m sati vapatyeka"schinatyanya iti vacana. m siddhyati| 38 yatra yuuya. m na paryya"sraamyata taad. r"sa. m "sasya. m chettu. m yu. smaan prairayam anye janaa. hparyya"sraamyan yuuya. m te. saa. m "sragasya phalam alabhadhvam| 39 yasmin kaale yadyat karmmaakaar. sa. m tatsarvva. m sa mahyam akathayat tasyaa vanitaayaa ida. m saak. syavaakya. m "srutvaa tannagaranivaasino bahava. h "somiro. niiyalokaa vya"svasan| 40 tathaa ca tasyaantike samupasthaaya sve. saa. m sannidhau katicid dinaani sthaatu. m tasmin vinayam akurvvaana tasmaat sa dinadvaya. m tatsthaane nyava. s.tat 41 tatastasyopade"sena bahavo. apare vi"svasya 42 taa. m yo. saamavadan kevala. m tava vaakyena pratiima iti na, kintu sa jagato. abhi. siktastraateti tasya kathaa. m "srutvaa vaya. m svayamevaaj naasamahi| 43 svade"se bhavi. syadvaktu. h satkaaro naastiiti yadyapi yii"su. h pramaa. na. m datvaakathayat 44 tathaapi divasadvayaat para. m sa tasmaat sthaanaad gaaliila. m gatavaan| 45 anantara. m ye gaaliilii liyalokaa utsave gataa utsavasamaye yiruu"salam nagare tasya sarvvaa. h kriyaa apa"syan te gaaliilam aagata. m tam aag. rhlan| 46 tata. h param yii"su ryasmin kaannaanagare jala. m draak. saarasam aakarot tat sthaana. m punaragaat| tasminneva samaye kasyacid raajasabhaastaarasya putra. h kapharnaahuumapurii rogagrasta aasiit| 47 sa yehuudiiyade"saad yii"so rgaaliilaagamanavaarttaa. m ni"samya tasya samiipa. m gatvaa praarthya vyaah. rtavaan mama putrasya praaye. na kaala aasanna. h bhavaan aagatya ta. m svastha. m karotu| 48 tadaa yii"surakathayad aa"scaryya. m karmma citra. m cihna. m ca na d. r.s. taa yuuya. m na pratye. syatha| 49 tata. h sa sabhaasadavadat he maheccha mama putre na m. rte bhavaanaagacchatu| 50 yii"sustamavadad gaccha tava putro. ajiiviit tadaa yii"sunoktavaakye sa vi"svasya gatavaan| 51 gamanakaale maargamadhye daasaasta. m saak. saatpraapyaavadan bhavata. h putro. ajiiviit| 52 tata. h ka. m kaalamaarabhya rogapratiikaaraarambho jaataa iti p. r.s. te tairukta. m hya. h saarddhada. n.dadvayaadhikadvitiiyayaame tasya jvaratyaago. abhavat| 53 tadaa yii"sustasmin k. sa. ne proktavaan tava putro. ajiiviit pitaa tadbuddhvaa saparivaaro vya"svasiit| 54 yihuudiiyade"saad aagatya gaaliili yii"suretad dvitiiyam aa"scaryyakarmmaakarot|

< yohana.h 4 >