< yohana.h 3 >

1 nikadimanaamaa yihuudiiyaanaam adhipati. h phiruu"sii k. sa. nadaayaa. m 2 yii"saurabhyar. nam aavrajya vyaahaar. siit, he guro bhavaan ii"svaraad aagat eka upade. s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa. ni kriyante parame"svarasya saahaayya. m vinaa kenaapi tattatkarmmaa. ni karttu. m na "sakyante| 3 tadaa yii"suruttara. m dattavaan tavaaha. m yathaarthatara. m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya. m dra. s.tu. m na "saknoti| 4 tato nikadiima. h pratyavocat manujo v. rddho bhuutvaa katha. m jani. syate? sa ki. m puna rmaat. rrja. thara. m pravi"sya janitu. m "saknoti? 5 yii"suravaadiid yathaarthataram aha. m kathayaami manuje toyaatmabhyaa. m puna rna jaate sa ii"svarasya raajya. m prave. s.tu. m na "saknoti| 6 maa. msaad yat jaayate tan maa. msameva tathaatmano yo jaayate sa aatmaiva| 7 yu. smaabhi. h puna rjanitavya. m mamaitasyaa. m kathaayaam aa"scarya. m maa ma. msthaa. h| 8 sadaagatiryaa. m di"samicchati tasyaameva di"si vaati, tva. m tasya svana. m "su. no. si kintu sa kuta aayaati kutra yaati vaa kimapi na jaanaasi tadvaad aatmana. h sakaa"saat sarvve. saa. m manujaanaa. m janma bhavati| 9 tadaa nikadiima. h p. r.s. tavaan etat katha. m bhavitu. m "saknoti? 10 yii"su. h pratyaktavaan tvamisraayelo gururbhuutvaapi kimetaa. m kathaa. m na vetsi? 11 tubhya. m yathaartha. m kathayaami, vaya. m yad vidmastad vacma. h ya. mcca pa"syaamastasyaiva saak. sya. m dadma. h kintu yu. smaabhirasmaaka. m saak. sitva. m na g. rhyate| 12 etasya sa. msaarasya kathaayaa. m kathitaayaa. m yadi yuuya. m na vi"svasitha tarhi svargiiyaayaa. m kathaayaa. m katha. m vi"svasi. syatha? 13 ya. h svarge. asti ya. m ca svargaad avaarohat ta. m maanavatanaya. m vinaa kopi svarga. m naarohat| 14 apara nca muusaa yathaa praantare sarpa. m protthaapitavaan manu. syaputro. api tathaivotthaapitavya. h; 15 tasmaad ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166) 16 ii"svara ittha. m jagadadayata yat svamadvitiiya. m tanaya. m praadadaat tato ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166) 17 ii"svaro jagato lokaan da. n.dayitu. m svaputra. m na pre. sya taan paritraatu. m pre. sitavaan| 18 ataeva ya. h ka"scit tasmin vi"svasiti sa da. n.daarho na bhavati kintu ya. h ka"scit tasmin na vi"svasiti sa idaaniimeva da. n.daarho bhavati, yata. h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya. m na karoti| 19 jagato madhye jyoti. h praakaa"sata kintu manu. syaa. naa. m karmma. naa. m d. r.s. tatvaat te jyoti. sopi timire priiyante etadeva da. n.dasya kaara. naa. m bhavati| 20 ya. h kukarmma karoti tasyaacaarasya d. r.s. tatvaat sa jyotir. rrtiiyitvaa tannika. ta. m naayaati; 21 kintu ya. h satkarmma karoti tasya sarvvaa. ni karmmaa. nii"svare. na k. rtaaniiti sathaa prakaa"sate tadabhipraaye. na sa jyoti. sa. h sannidhim aayaati| 22 tata. h param yii"su. h "si. syai. h saarddha. m yihuudiiyade"sa. m gatvaa tatra sthitvaa majjayitum aarabhata| 23 tadaa "saalam nagarasya samiipasthaayini ainan graame bahutaratoyasthitestatra yohan amajjayat tathaa ca lokaa aagatya tena majjitaa abhavan| 24 tadaa yohan kaaraayaa. m na baddha. h| 25 apara nca "saacakarmma. ni yohaana. h "si. syai. h saha yihuudiiyalokaanaa. m vivaade jaate, te yohana. h sa. mnnidhi. m gatvaakathayan, 26 he guro yarddananadyaa. h paare bhavataa saarddha. m ya aasiit yasmi. m"sca bhavaan saak. sya. m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa. m yaanti ca| 27 tadaa yohan pratyavocad ii"svare. na na datte kopi manuja. h kimapi praaptu. m na "saknoti| 28 aha. m abhi. sikto na bhavaami kintu tadagre pre. sitosmi yaamimaa. m kathaa. m kathitavaanaaha. m tatra yuuya. m sarvve saak. si. na. h stha| 29 yo jana. h kanyaa. m labhate sa eva vara. h kintu varasya sannidhau da. n.daayamaana. m tasya yanmitra. m tena varasya "sabde "srute. atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa| 30 tena krama"so varddhitavya. m kintu mayaa hsitavya. m| 31 ya uurdhvaadaagacchat sa sarvve. saa. m mukhyo ya"sca sa. msaaraad udapadyata sa saa. msaarika. h sa. msaariiyaa. m kathaa nca kathayati yastu svargaadaagacchat sa sarvve. saa. m mukhya. h| 32 sa yadapa"syada"s. r.nocca tasminneva saak. sya. m dadaati tathaapi praaya"sa. h ka"scit tasya saak. sya. m na g. rhlaati; 33 kintu yo g. rhlaati sa ii"svarasya satyavaaditva. m mudraa"ngita. m karoti| 34 ii"svare. na ya. h prerita. h saeva ii"svariiyakathaa. m kathayati yata ii"svara aatmaana. m tasmai aparimitam adadaat| 35 pitaa putre sneha. m k. rtvaa tasya haste sarvvaa. ni samarpitavaan| 36 ya. h ka"scit putre vi"svasiti sa evaanantam paramaayu. h praapnoti kintu ya. h ka"scit putre na vi"svasiti sa paramaayu. so dar"sana. m na praapnoti kintvii"svarasya kopabhaajana. m bhuutvaa ti. s.thati| (aiōnios g166)

< yohana.h 3 >