< yohana.h 13 >

1 nistaarotsavasya ki ncitkaalaat puurvva. m p. rthivyaa. h pitu. h samiipagamanasya samaya. h sannikar. sobhuud iti j naatvaa yii"suraaprathamaad ye. su jagatpravaasi. svaatmiiyaloke. sa prema karoti sma te. su "se. sa. m yaavat prema k. rtavaan| 2 pitaa tasya haste sarvva. m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa. m yaasyati ca, sarvvaa. nyetaani j naatvaa rajanyaa. m bhojane sampuur. ne sati, 3 yadaa "saitaan ta. m parahaste. su samarpayitu. m "simona. h putrasya ii. skaariyotiyasya yihuudaa anta. hkara. ne kuprav. rtti. m samaarpayat, 4 tadaa yii"su rbhojanaasanaad utthaaya gaatravastra. m mocayitvaa gaatramaarjanavastra. m g. rhiitvaa tena svaka. tim abadhnaat, 5 pa"scaad ekapaatre jalam abhi. sicya "si. syaa. naa. m paadaan prak. saalya tena ka. tibaddhagaatramaarjanavaasasaa maar. s.tu. m praarabhata| 6 tata. h "simonpitarasya samiipamaagate sa uktavaan he prabho bhavaan ki. m mama paadau prak. saalayi. syati? 7 yii"suruditavaan aha. m yat karomi tat samprati na jaanaasi kintu pa"scaaj j naasyasi| 8 tata. h pitara. h kathitavaan bhavaan kadaapi mama paadau na prak. saalayi. syati| yii"surakathayad yadi tvaa. m na prak. saalaye tarhi mayi tava kopya. m"so naasti| (aiōn g165) 9 tadaa "simonpitara. h kathitavaan he prabho tarhi kevalapaadau na, mama hastau "sira"sca prak. saalayatu| 10 tato yii"suravadad yo jano dhautastasya sarvvaa"ngapari. sk. rtatvaat paadau vinaanyaa"ngasya prak. saalanaapek. saa naasti| yuuya. m pari. sk. rtaa iti satya. m kintu na sarvve, 11 yato yo janasta. m parakare. su samarpayi. syati ta. m sa j naatavaana; ataeva yuuya. m sarvve na pari. sk. rtaa imaa. m kathaa. m kathitavaan| 12 ittha. m yii"suste. saa. m paadaan prak. saalya vastra. m paridhaayaasane samupavi"sya kathitavaan aha. m yu. smaan prati ki. m karmmaakaar. sa. m jaaniitha? 13 yuuya. m maa. m guru. m prabhu nca vadatha tat satyameva vadatha yatoha. m saeva bhavaami| 14 yadyaha. m prabhu rguru"sca san yu. smaaka. m paadaan prak. saalitavaan tarhi yu. smaakamapi paraspara. m paadaprak. saalanam ucitam| 15 aha. m yu. smaan prati yathaa vyavaahara. m yu. smaan tathaa vyavaharttum eka. m panthaana. m dar"sitavaan| 16 aha. m yu. smaanatiyathaartha. m vadaami, prabho rdaaso na mahaan prerakaacca prerito na mahaan| 17 imaa. m kathaa. m viditvaa yadi tadanusaarata. h karmmaa. ni kurutha tarhi yuuya. m dhanyaa bhavi. syatha| 18 sarvve. su yu. smaasu kathaamimaa. m kathayaami iti na, ye mama manoniitaastaanaha. m jaanaami, kintu mama bhak. syaa. ni yo bhu"nkte matpraa. napraatikuulyata. h| utthaapayati paadasya muula. m sa e. sa maanava. h|yadetad dharmmapustakasya vacana. m tadanusaare. naava"sya. m gha. ti. syate| 19 aha. m sa jana ityatra yathaa yu. smaaka. m vi"svaaso jaayate tadartha. m etaad. r"sagha. tanaat puurvvam ahamidaanii. m yu. smabhyamakathayam| 20 aha. m yu. smaanatiiva yathaartha. m vadaami, mayaa prerita. m jana. m yo g. rhlaati sa maameva g. rhlaati ya"sca maa. m g. rhlaati sa matpreraka. m g. rhlaati| 21 etaa. m kathaa. m kathayitvaa yii"su rdu. hkhii san pramaa. na. m dattvaa kathitavaan aha. m yu. smaanatiyathaartha. m vadaami yu. smaakam eko jano maa. m parakare. su samarpayi. syati| 22 tata. h sa kamuddi"sya kathaametaa. m kathitavaan ityatra sandigdhaa. h "si. syaa. h paraspara. m mukhamaalokayitu. m praarabhanta| 23 tasmin samaye yii"su ryasmin apriiyata sa "si. syastasya vak. sa. hsthalam avaalambata| 24 "simonpitarasta. m sa"nketenaavadat, aya. m kamuddi"sya kathaametaam kathayatiiti p. rccha| 25 tadaa sa yii"so rvak. sa. hsthalam avalambya p. r.s. thavaan, he prabho sa jana. h ka. h? 26 tato yii"su. h pratyavadad ekakha. n.da. m puupa. m majjayitvaa yasmai daasyaami saeva sa. h; pa"scaat puupakha. n.dameka. m majjayitvaa "simona. h putraaya ii. skariyotiiyaaya yihuudai dattavaan| 27 tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva. m yat kari. syasi tat k. sipra. m kuru| 28 kintu sa yenaa"sayena taa. m kathaamakathaayat tam upavi. s.talokaanaa. m kopi naabudhyata; 29 kintu yihuudaa. h samiipe mudraasampu. takasthite. h kecid ittham abudhyanta paarvva. naasaadanaartha. m kimapi dravya. m kretu. m vaa daridrebhya. h ki ncid vitaritu. m kathitavaan| 30 tadaa puupakha. n.dagraha. naat para. m sa tuur. na. m bahiragacchat; raatri"sca samupasyitaa| 31 yihuude bahirgate yii"surakathayad idaanii. m maanavasutasya mahimaa prakaa"sate tene"svarasyaapi mahimaa prakaa"sate| 32 yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana. m prakaa"sayi. syati tuur. nameva prakaa"sayi. syati| 33 he vatsaa aha. m yu. smaabhi. h saarddha. m ki ncitkaalamaatram aase, tata. h para. m maa. m m. rgayi. syadhve kintvaha. m yatsthaana. m yaami tatsthaana. m yuuya. m gantu. m na "sak. syatha, yaamimaa. m kathaa. m yihuudiiyebhya. h kathitavaan tathaadhunaa yu. smabhyamapi kathayaami| 34 yuuya. m paraspara. m priiyadhvam aha. m yu. smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva. m, yu. smaan imaa. m naviinaam aaj naam aadi"saami| 35 tenaiva yadi paraspara. m priiyadhve tarhi lak. sa. nenaanena yuuya. m mama "si. syaa iti sarvve j naatu. m "sak. syanti| 36 "simonapitara. h p. r.s. thavaan he prabho bhavaan kutra yaasyati? tato yii"su. h pratyavadat, aha. m yatsthaana. m yaami tatsthaana. m saamprata. m mama pa"scaad gantu. m na "sakno. si kintu pa"scaad gami. syasi| 37 tadaa pitara. h pratyuditavaan, he prabho saamprata. m kuto hetostava pa"scaad gantu. m na "saknomi? tvadartha. m praa. naan daatu. m "saknomi| 38 tato yii"su. h pratyuktavaan mannimitta. m ki. m praa. naan daatu. m "sakno. si? tvaamaha. m yathaartha. m vadaami, kukku. tarava. naat puurvva. m tva. m tri rmaam apahno. syase|

< yohana.h 13 >