< yohana.h 12 >

1 nistaarotsavaat puurvva. m dina. sa. tke sthite yii"su rya. m pramiitam iliyaasara. m "sma"saanaad udasthaaparat tasya nivaasasthaana. m baithaniyaagraamam aagacchat| 2 tatra tadartha. m rajanyaa. m bhojye k. rte marthaa paryyave. sayad iliyaasar ca tasya sa"ngibhi. h saarddha. m bhojanaasana upaavi"sat| 3 tadaa mariyam arddhase. taka. m bahumuulya. m ja. taamaa. msiiya. m tailam aaniiya yii"so"scara. nayo rmarddayitvaa nijake"sa rmaar. s.tum aarabhata; tadaa tailasya parimalena g. rham aamoditam abhavat| 4 ya. h "simona. h putra ri. skariyotiiyo yihuudaanaamaa yii"su. m parakare. su samarpayi. syati sa "si. syastadaa kathitavaan, 5 etattaila. m tribhi. h "satai rmudraapadai rvikriita. m sad daridrebhya. h kuto naadiiyata? 6 sa daridralokaartham acintayad iti na, kintu sa caura eva. m tannika. te mudraasampu. takasthityaa tanmadhye yadati. s.that tadapaaharat tasmaat kaara. naad imaa. m kathaamakathayat| 7 tadaa yii"surakathayad enaa. m maa vaaraya saa mama "sma"saanasthaapanadinaartha. m tadarak. sayat| 8 daridraa yu. smaaka. m sannidhau sarvvadaa ti. s.thanti kintvaha. m sarvvadaa yu. smaaka. m sannidhau na ti. s.thaami| 9 tata. h para. m yii"sustatraastiiti vaarttaa. m "srutvaa bahavo yihuudiiyaasta. m "sma"saanaadutthaapitam iliyaasara nca dra. s.tu. m tat sthaanam aagacchana| 10 tadaa pradhaanayaajakaastam iliyaasaramapi sa. mharttum amantrayan; 11 yatastena bahavo yihuudiiyaa gatvaa yii"sau vya"svasan| 12 anantara. m yii"su ryiruu"saalam nagaram aagacchatiiti vaarttaa. m "srutvaa pare. ahani utsavaagataa bahavo lokaa. h 13 kharjjuurapatraadyaaniiya ta. m saak. saat karttu. m bahiraagatya jaya jayeti vaaca. m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya. h| 14 tadaa "he siyona. h kanye maa bhai. sii. h pa"syaaya. m tava raajaa garddabha"saavakam aaruhyaagacchati" 15 iti "saastriiyavacanaanusaare. na yii"sureka. m yuvagarddabha. m praapya taduparyyaarohat| 16 asyaa. h gha. tanaayaastaatparyya. m "si. syaa. h prathama. m naabudhyanta, kintu yii"sau mahimaana. m praapte sati vaakyamida. m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm. rtavanta. h| 17 sa iliyaasara. m "sma"saanaad aagantum aahvatavaan "sma"saanaa nca udasthaapayad ye ye lokaastatkarmya saak. saad apa"syan te pramaa. na. m daatum aarabhanta| 18 sa etaad. r"sam adbhuta. m karmmakarot tasya jana"srute rlokaasta. m saak. saat karttum aagacchan| 19 tata. h phiruu"sina. h paraspara. m vaktum aarabhanta yu. smaaka. m sarvvaa"sce. s.taa v. rthaa jaataa. h, iti ki. m yuuya. m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan| 20 bhajana. m karttum utsavaagataanaa. m lokaanaa. m katipayaa janaa anyade"siiyaa aasan, 21 te gaaliiliiyabaitsaidaanivaasina. h philipasya samiipam aagatya vyaaharan he maheccha vaya. m yii"su. m dra. s.tum icchaama. h| 22 tata. h philipo gatvaa aandriyam avadat pa"scaad aandriyaphilipau yii"save vaarttaam akathayataa. m| 23 tadaa yii"su. h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita. h| 24 aha. m yu. smaanatiyathaartha. m vadaami, dhaanyabiija. m m. rttikaayaa. m patitvaa yadi na m. ryate tarhyekaakii ti. s.thati kintu yadi m. ryate tarhi bahugu. na. m phala. m phalati| 25 yo jane nijapraa. naan priyaan jaanaati sa taan haarayi. syati kintu ye jana ihaloke nijapraa. naan apriyaan jaanaati senantaayu. h praaptu. m taan rak. si. syati| (aiōnios g166) 26 ka"scid yadi mama sevako bhavitu. m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha. m yatra ti. s.thaami mama sevakepi tatra sthaasyati; yo jano maa. m sevate mama pitaapi ta. m samma. msyate| 27 saamprata. m mama praa. naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa. m rak. sa, ityaha. m ki. m praarthayi. sye? kintvaham etatsamayaartham avatiir. navaan| 28 he pita: svanaamno mahimaana. m prakaa"saya; tanaiva svanaamno mahimaanam aha. m praakaa"saya. m punarapi prakaa"sayi. syaami, e. saa gaga. niiyaa vaa. nii tasmin samaye. ajaayata| 29 tac"srutvaa samiipasthalokaanaa. m kecid avadan megho. agarjiit, kecid avadan svargiiyaduuto. anena saha kathaamacakathat| 30 tadaa yii"su. h pratyavaadiit, madartha. m "sabdoya. m naabhuut yu. smadarthamevaabhuut| 31 adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo. syati| 32 yadyaii p. rthivyaa uurdvve protthaapitosmi tarhi sarvvaan maanavaan svasamiipam aakar. si. syaami| 33 katha. m tasya m. rti rbhavi. syati, etad bodhayitu. m sa imaa. m kathaam akathayat| 34 tadaa lokaa akathayan sobhi. sikta. h sarvvadaa ti. s.thatiiti vyavasthaagranthe "srutam asmaabhi. h, tarhi manu. syaputra. h protthaapito bhavi. syatiiti vaakya. m katha. m vadasi? manu. syaputroya. m ka. h? (aiōn g165) 35 tadaa yii"surakathaayad yu. smaabhi. h saarddham alpadinaani jyotiraaste, yathaa yu. smaan andhakaaro naacchaadayati tadartha. m yaavatkaala. m yu. smaabhi. h saarddha. m jyotisti. s.thati taavatkaala. m gacchata; yo jano. andhakaare gacchati sa kutra yaatiiti na jaanaati| 36 ataeva yaavatkaala. m yu. smaaka. m nika. te jyotiraaste taavatkaala. m jyotiiruupasantaanaa bhavitu. m jyoti. si vi"svasita; imaa. m kathaa. m kathayitvaa yii"su. h prasthaaya tebhya. h sva. m guptavaan| 37 yadyapi yii"suste. saa. m samak. sam etaavadaa"scaryyakarmmaa. ni k. rtavaan tathaapi te tasmin na vya"svasan| 38 ataeva ka. h pratyeti susa. mvaada. m pare"saasmat pracaarita. m? prakaa"sate pare"sasya hasta. h kasya ca sannidhau? yi"sayiyabhavi. syadvaadinaa yadetad vaakyamukta. m tat saphalam abhavat| 39 te pratyetu. m naa"sankuvan tasmin yi"sayiyabhavi. syadvaadi punaravaadiid, 40 yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana. hsu parivarttite. su ca taanaha. m yathaa svasthaan na karomi tathaa sa te. saa. m locanaanyandhaani k. rtvaa te. saamanta. hkara. naani gaa. dhaani kari. syati|" 41 yi"sayiyo yadaa yii"so rmahimaana. m vilokya tasmin kathaamakathayat tadaa bhavi. syadvaakyam iid. r"sa. m prakaa"sayat| 42 tathaapyadhipatinaa. m bahavastasmin pratyaayan| kintu phiruu"sinastaan bhajanag. rhaad duuriikurvvantiiti bhayaat te ta. m na sviik. rtavanta. h| 43 yata ii"svarasya pra"sa. msaato maanavaanaa. m pra"sa. msaayaa. m te. apriyanta| 44 tadaa yii"suruccai. hkaaram akathayad yo jano mayi vi"svasiti sa kevale mayi vi"svasitiiti na, sa matprerake. api vi"svasiti| 45 yo jano maa. m pa"syati sa matprerakamapi pa"syati| 46 yo jano maa. m pratyeti sa yathaandhakaare na ti. s.thati tadartham aha. m jyoti. hsvaruupo bhuutvaa jagatyasmin avatiir. navaan| 47 mama kathaa. m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha. m do. si. na. m na karomi, yato heto rjagato janaanaa. m do. saan ni"scitaan karttu. m naagatya taan paricaatum aagatosmi| 48 ya. h ka"scin maa. m na "sraddhaaya mama katha. m na g. rhlaati, anyasta. m do. si. na. m kari. syati vastutastu yaa. m kathaamaham acakatha. m saa kathaa carame. anhi ta. m do. si. na. m kari. syati| 49 yato hetoraha. m svata. h kimapi na kathayaami, ki. m ki. m mayaa kathayitavya. m ki. m samupade. s.tavya nca iti matprerayitaa pitaa maamaaj naapayat| 50 tasya saaj naa anantaayurityaha. m jaanaami, ataevaaha. m yat kathayaami tat pitaa yathaaj naapayat tathaiva kathayaamyaham| (aiōnios g166)

< yohana.h 12 >