< preritaa.h 16 >

1 paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si. sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo. sito garbbhajaata. h kintu tasya pitaanyade"siiyaloka. h|
І прибув він у Де́рвію й Лі́стру. І ото був там один учень, на ім'я́ Тимофій, син наве́рненої однієї юде́янки, а ба́тько був ге́ллен.
2 sa jano lustraa-ikaniyanagarasthaanaa. m bhraat. r.naa. m samiipepi sukhyaatimaan aasiit|
Добре свідо́цтво про нього давали брати, що були в Лі́стрі та в Іконі́ї.
3 paulasta. m svasa"ngina. m karttu. m mati. m k. rtvaa ta. m g. rhiitvaa tadde"sanivaasinaa. m yihuudiiyaanaam anurodhaat tasya tvakcheda. m k. rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata|
Павло захотів його взяти з собою, — і, взявши, обрізав його через юдеїв, що були в тих місцях, бо всі знали про батька його, що був ге́ллен.
4 tata. h para. m te nagare nagare bhramitvaa yiruu"saalamasthai. h preritai rlokapraaciinai"sca niruupita. m yad vyavasthaapatra. m tadanusaare. naacaritu. m lokebhyastad dattavanta. h|
Як міста ж перехо́дили, то їм передавали, щоб вони берегли оті постано́ви, які видали в Єрусалимі апо́столи та старші.
5 tenaiva sarvve dharmmasamaajaa. h khrii. s.tadharmme susthiraa. h santa. h pratidina. m varddhitaa abhavan|
А Церкви́ змі́цнювалися в вірі, і щоденно зростали кі́лькістю.
6 te. su phrugiyaagaalaatiyaade"samadhyena gate. su satsu pavitra aatmaa taan aa"siyaade"se kathaa. m prakaa"sayitu. m prati. siddhavaan|
А що Дух Святий їм не звелів провіщати слово в Азії, то вони перейшли через Фрігію та через країну гала́тську.
7 tathaa musiyaade"sa upasthaaya bithuniyaa. m gantu. m tairudyoge k. rte aatmaa taan naanvamanyata|
Дійшовши ж до Мі́зії, хотіли піти до Віті́нії, та їм не дозволив Дух Ісусів.
8 tasmaat te musiyaade"sa. m parityajya troyaanagara. m gatvaa samupasthitaa. h|
Обминувши ж Мі́зію, прибули́ до Троа́ди.
9 raatrau paula. h svapne d. r.s. tavaan eko maakidaniyalokasti. s.than vinaya. m k. rtvaa tasmai kathayati, maakidaniyaade"sam aagatyaasmaan upakurvviti|
І Павлові з'явилось видіння вночі: якийсь македо́нянин став перед ним і благав його, кажучи: „Прийди в Македо́нію, і нам поможи!“
10 tasyettha. m svapnadar"sanaat prabhustadde"siiyalokaan prati susa. mvaada. m pracaarayitum asmaan aahuuyatiiti ni"scita. m buddhvaa vaya. m tuur. na. m maakidaniyaade"sa. m gantum udyogam akurmma|
Як побачив він це видіння, то ми зараз хотіли піти в Македо́нію, зрозумівши, що Госпо́дь нас покликав звіщати їм Єва́нгелію.
11 tata. h para. m vaya. m troyaanagaraad prasthaaya. rjumaarge. na saamathraakiyopadviipena gatvaa pare. ahani niyaapalinagara upasthitaa. h|
Тож відпливши з Троа́ди, прибули́ ми навпрост у Самотра́кію, а другого дня до Неа́поля,
12 tasmaad gatvaa maakidaniyaantarvvartti romiiyavasatisthaana. m yat philipiinaamapradhaananagara. m tatropasthaaya katipayadinaani tatra sthitavanta. h|
звідтіля ж у Фили́пи, що є перше місто-осада в тій частині Македонії. І пробули́ ми в цім місті днів кілька.
13 vi"sraamavaare nagaraad bahi rgatvaa nadiita. te yatra praarthanaacaara aasiit tatropavi"sya samaagataa naarii. h prati kathaa. m praacaarayaama|
Дня ж суботнього вийшли ми з міста над річку, де, за звича́єм, було місце молитви, і, посідавши, розмовляли з жінками, що посхо́дились.
14 tata. h thuyaatiiraanagariiyaa dhuu. saraambaravikraayi. nii ludiyaanaamikaa yaa ii"svarasevikaa yo. sit "srotrii. naa. m madhya aasiit tayaa pauloktavaakyaani yad g. rhyante tadartha. m prabhustasyaa manodvaara. m muktavaan|
Прислуха́лася й жінка одна, що звалася Лі́дія, купчиха кармази́ном з міста Тіяті́р, що Бога вона шанувала. Господь же їй серце відкрив, щоб уважати на те, що Павло говорив.
15 ata. h saa yo. sit saparivaaraa majjitaa satii vinaya. m k. rtvaa kathitavatii, yu. smaaka. m vicaaraad yadi prabhau vi"svaasinii jaataaha. m tarhi mama g. rham aagatya ti. s.thata| ittha. m saa yatnenaasmaan asthaapayat|
А коли охристилась вона й її дім, то благала нас, кажучи: „Якщо ви признали, що вірна я Господе́ві, то прийдіть до госпо́ди моєї й живіть“. І змусила нас.
16 yasyaa ga. nanayaa tadadhipatiinaa. m bahudhanopaarjana. m jaata. m taad. r"sii ga. nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak. saat k. rtavatii|
І сталось, як ми йшли на молитву, то нас перестріла служни́ця одна, що мала віщу́нського духа, яка ворожби́тством давала великий прибу́ток панам своїм.
17 saasmaaka. m paulasya ca pa"scaad etya proccai. h kathaamimaa. m kathitavatii, manu. syaa ete sarvvoparisthasye"svarasya sevakaa. h santo. asmaan prati paritraa. nasya maarga. m prakaa"sayanti|
Вона йшла слідкома́ за Павлом та за нами, і кричала, говорячи: „Оці люди — це раби Всеви́шнього Бога, що вам провіщають дорогу спасі́ння!“
18 saa kanyaa bahudinaani taad. r"sam akarot tasmaat paulo du. hkhita. h san mukha. m paraavartya ta. m bhuutamavadad, aha. m yii"sukhrii. s.tasya naamnaa tvaamaaj naapayaami tvamasyaa bahirgaccha; tenaiva tatk. sa. naat sa bhuutastasyaa bahirgata. h|
І багато днів вона це робила. І обуривсь Павло, і, обернувшись, промовив до духа: „У Ім'я́ Ісуса Христа велю я тобі — вийди з неї!“І того ча́су той вийшов.
19 tata. h sve. saa. m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa. h prabhava. h paula. m siila nca dh. rtvaak. r.sya vicaarasthaane. adhipatiinaa. m samiipam aanayan|
А пани її, бачивши, що пропала надія на їхній прибу́ток, схопи́ли Павла й Силу, і потягли їх на ринок до старши́х.
20 tata. h "saasakaanaa. m nika. ta. m niitvaa romilokaa vayam asmaaka. m yad vyavahara. na. m grahiitum aacaritu nca ni. siddha. m,
Коли ж їх привели́ до начальників, то сказали: „Ці люди, юдеї, наше місто бунтують,
21 ime yihuudiiyalokaa. h santopi tadeva "sik. sayitvaa nagare. asmaakam atiiva kalaha. m kurvvanti,
і навчають звича́їв, яких нам, римля́нам, не годиться приймати, ані вико́нувати“.
22 iti kathite sati lokanivahastayo. h praatikuulyenodati. s.that tathaa "saasakaastayo rvastraa. ni chitvaa vetraaghaata. m karttum aaj naapayan|
І на́товп піднявся на них. А начальники здерли одежу із них, та звеліли їх рі́зками сі́кти.
23 apara. m te tau bahu prahaaryya tvametau kaaraa. m niitvaa saavadhaana. m rak. sayeti kaaraarak. sakam aadi"san|
І, завдавши багато їм ран, посадили в в'язницю, наказавши в'язничному дозо́рцеві, щоб їх пильно стеріг.
24 ittham aaj naa. m praapya sa taavabhyantarasthakaaraa. m niitvaa paade. su paadapaa"siibhi rbaddhvaa sthaapitaavaan|
Одержавши такого нака́за, той їх повкида́в до внутрішньої в'язниці, а їхні но́ги забив у коло́ди.
25 atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa. m gaana nca k. rtavantau, kaaraasthitaa lokaa"sca tada"s. r.nvan
А півні́чної пори Павло й Сила молилися, і Богові співали, а ув'я́знені слухали їх.
26 tadaakasmaat mahaan bhuumikampo. abhavat tena bhittimuulena saha kaaraa kampitaabhuut tatk. sa. naat sarvvaa. ni dvaaraa. ni muktaani jaataani sarvve. saa. m bandhanaani ca muktaani|
І ось на́гло повстало велике трясі́ння землі, аж основи в'язни́чні були захита́лися! І повідчинялися зараз усі двері, а кайда́ни з усіх поспада́ли.
27 ataeva kaaraarak. sako nidraato jaagaritvaa kaaraayaa dvaaraa. ni muktaani d. r.s. tvaa bandilokaa. h palaayitaa ityanumaaya ko. saat kha"nga. m bahi. h k. rtvaatmaghaata. m karttum udyata. h|
Як прокинувся ж сторож в'язничний, і побачив відчинені двері в'язниці, то витяг меча та й хотів себе вбити, мавши думку, що повтікали ув'я́знені.
28 kintu paula. h proccaistamaahuuya kathitavaan pa"sya vaya. m sarvve. atraasmahe, tva. m nijapraa. nahi. msaa. m maakaar. sii. h|
А Павло́ скрикнув голосом гучни́м, говорячи: „Не чини собі жодного зла, бо всі ми ось тут!“
29 tadaa pradiipam aanetum uktvaa sa kampamaana. h san ullampyaabhyantaram aagatya paulasiilayo. h paade. su patitavaan|
Зажадавши ж той світла, уско́чив, і тремтячий припав до Павла та до Сили.
30 pa"scaat sa tau bahiraaniiya p. r.s. tavaan he mahecchau paritraa. na. m praaptu. m mayaa ki. m karttavya. m?
І вивів їх звідти й спитав: „Добро́дії! Що треба робити мені, щоб спасти́ся?“
31 pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan|
А вони відказали: „Віруй в Господа Ісуса, — і будеш спасе́ний ти сам та твій дім“.
32 tasmai tasya g. rhasthitasarvvalokebhya"sca prabho. h kathaa. m kathitavantau|
І Слово Господнє звіщали йому та й усім, хто був у домі його.
33 tathaa raatrestasminneva da. n.de sa tau g. rhiitvaa tayo. h prahaaraa. naa. m k. sataani prak. saalitavaan tata. h sa svaya. m tasya sarvve parijanaa"sca majjitaa abhavan|
І сторож забрав їх того ж ча́су вночі, їхні рани обмив, — і охристився негайно він сам та його всі домашні.
34 pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan|
І він їх запровадив до дому свого, і поживу поставив, і радів із усім домом своїм, що ввірував у Бога.
35 dina upasthite tau lokau mocayeti kathaa. m kathayitu. m "saasakaa. h padaatiga. na. m pre. sitavanta. h|
А коли настав день, то прислали начальники слуг поліційних, наказуючи: „Відпусти тих людей!“
36 tata. h kaaraarak. saka. h paulaaya taa. m vaarttaa. m kathitavaan yuvaa. m tyaajayitu. m "saasakaa lokaana pre. sitavanta idaanii. m yuvaa. m bahi rbhuutvaa ku"salena prati. s.thetaa. m|
І сказав той в'язничний дозорець слова́ ці Павлові: що прислали начальники, щоб вас відпустити. „Отож, вийдіть тепер та й з ми́ром ідіть!“
37 kintu paulastaan avadat romilokayoraavayo. h kamapi do. sam na ni"scitya sarvve. saa. m samak. sam aavaa. m ka"sayaa taa. dayitvaa kaaraayaa. m baddhavanta idaanii. m kimaavaa. m gupta. m vistrak. syanti? tanna bhavi. syati, svayamaagatyaavaa. m bahi. h k. rtvaa nayantu|
А Павло відказав їм: „Нас, римля́н, незасуджених, рі́зками сікли прилю́дно, і до в'язниці всадили, а тепер нас таємно виводять? Але ні! Хай вони самі при́йдуть, та й виведуть нас!“
38 tadaa padaatibhi. h "saasakebhya etadvaarttaayaa. m kathitaayaa. m tau romilokaaviti kathaa. m "srutvaa te bhiitaa. h
Ці ж слова поліційні слуги доне́сли начальникам. А ті налякались, почувши, що римля́ни вони.
39 santastayo. h sannidhimaagatya vinayam akurvvan apara. m bahi. h k. rtvaa nagaraat prasthaatu. m praarthitavanta. h|
І прийшли, та їх перепросили, а вивівши, благали, щоб із міста пішли.
40 tatastau kaaraayaa nirgatya ludiyaayaa g. rha. m gatavantau tatra bhraat. rga. na. m saak. saatk. rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|
І, вийшовши з в'язниці, прибули́ вони до Лі́дії, а з братами побачившись, потішили їх та й пішли.

< preritaa.h 16 >