< preritaa.h 16 >

1 paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si. sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo. sito garbbhajaata. h kintu tasya pitaanyade"siiyaloka. h| 2 sa jano lustraa-ikaniyanagarasthaanaa. m bhraat. r.naa. m samiipepi sukhyaatimaan aasiit| 3 paulasta. m svasa"ngina. m karttu. m mati. m k. rtvaa ta. m g. rhiitvaa tadde"sanivaasinaa. m yihuudiiyaanaam anurodhaat tasya tvakcheda. m k. rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata| 4 tata. h para. m te nagare nagare bhramitvaa yiruu"saalamasthai. h preritai rlokapraaciinai"sca niruupita. m yad vyavasthaapatra. m tadanusaare. naacaritu. m lokebhyastad dattavanta. h| 5 tenaiva sarvve dharmmasamaajaa. h khrii. s.tadharmme susthiraa. h santa. h pratidina. m varddhitaa abhavan| 6 te. su phrugiyaagaalaatiyaade"samadhyena gate. su satsu pavitra aatmaa taan aa"siyaade"se kathaa. m prakaa"sayitu. m prati. siddhavaan| 7 tathaa musiyaade"sa upasthaaya bithuniyaa. m gantu. m tairudyoge k. rte aatmaa taan naanvamanyata| 8 tasmaat te musiyaade"sa. m parityajya troyaanagara. m gatvaa samupasthitaa. h| 9 raatrau paula. h svapne d. r.s. tavaan eko maakidaniyalokasti. s.than vinaya. m k. rtvaa tasmai kathayati, maakidaniyaade"sam aagatyaasmaan upakurvviti| 10 tasyettha. m svapnadar"sanaat prabhustadde"siiyalokaan prati susa. mvaada. m pracaarayitum asmaan aahuuyatiiti ni"scita. m buddhvaa vaya. m tuur. na. m maakidaniyaade"sa. m gantum udyogam akurmma| 11 tata. h para. m vaya. m troyaanagaraad prasthaaya. rjumaarge. na saamathraakiyopadviipena gatvaa pare. ahani niyaapalinagara upasthitaa. h| 12 tasmaad gatvaa maakidaniyaantarvvartti romiiyavasatisthaana. m yat philipiinaamapradhaananagara. m tatropasthaaya katipayadinaani tatra sthitavanta. h| 13 vi"sraamavaare nagaraad bahi rgatvaa nadiita. te yatra praarthanaacaara aasiit tatropavi"sya samaagataa naarii. h prati kathaa. m praacaarayaama| 14 tata. h thuyaatiiraanagariiyaa dhuu. saraambaravikraayi. nii ludiyaanaamikaa yaa ii"svarasevikaa yo. sit "srotrii. naa. m madhya aasiit tayaa pauloktavaakyaani yad g. rhyante tadartha. m prabhustasyaa manodvaara. m muktavaan| 15 ata. h saa yo. sit saparivaaraa majjitaa satii vinaya. m k. rtvaa kathitavatii, yu. smaaka. m vicaaraad yadi prabhau vi"svaasinii jaataaha. m tarhi mama g. rham aagatya ti. s.thata| ittha. m saa yatnenaasmaan asthaapayat| 16 yasyaa ga. nanayaa tadadhipatiinaa. m bahudhanopaarjana. m jaata. m taad. r"sii ga. nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak. saat k. rtavatii| 17 saasmaaka. m paulasya ca pa"scaad etya proccai. h kathaamimaa. m kathitavatii, manu. syaa ete sarvvoparisthasye"svarasya sevakaa. h santo. asmaan prati paritraa. nasya maarga. m prakaa"sayanti| 18 saa kanyaa bahudinaani taad. r"sam akarot tasmaat paulo du. hkhita. h san mukha. m paraavartya ta. m bhuutamavadad, aha. m yii"sukhrii. s.tasya naamnaa tvaamaaj naapayaami tvamasyaa bahirgaccha; tenaiva tatk. sa. naat sa bhuutastasyaa bahirgata. h| 19 tata. h sve. saa. m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa. h prabhava. h paula. m siila nca dh. rtvaak. r.sya vicaarasthaane. adhipatiinaa. m samiipam aanayan| 20 tata. h "saasakaanaa. m nika. ta. m niitvaa romilokaa vayam asmaaka. m yad vyavahara. na. m grahiitum aacaritu nca ni. siddha. m, 21 ime yihuudiiyalokaa. h santopi tadeva "sik. sayitvaa nagare. asmaakam atiiva kalaha. m kurvvanti, 22 iti kathite sati lokanivahastayo. h praatikuulyenodati. s.that tathaa "saasakaastayo rvastraa. ni chitvaa vetraaghaata. m karttum aaj naapayan| 23 apara. m te tau bahu prahaaryya tvametau kaaraa. m niitvaa saavadhaana. m rak. sayeti kaaraarak. sakam aadi"san| 24 ittham aaj naa. m praapya sa taavabhyantarasthakaaraa. m niitvaa paade. su paadapaa"siibhi rbaddhvaa sthaapitaavaan| 25 atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa. m gaana nca k. rtavantau, kaaraasthitaa lokaa"sca tada"s. r.nvan 26 tadaakasmaat mahaan bhuumikampo. abhavat tena bhittimuulena saha kaaraa kampitaabhuut tatk. sa. naat sarvvaa. ni dvaaraa. ni muktaani jaataani sarvve. saa. m bandhanaani ca muktaani| 27 ataeva kaaraarak. sako nidraato jaagaritvaa kaaraayaa dvaaraa. ni muktaani d. r.s. tvaa bandilokaa. h palaayitaa ityanumaaya ko. saat kha"nga. m bahi. h k. rtvaatmaghaata. m karttum udyata. h| 28 kintu paula. h proccaistamaahuuya kathitavaan pa"sya vaya. m sarvve. atraasmahe, tva. m nijapraa. nahi. msaa. m maakaar. sii. h| 29 tadaa pradiipam aanetum uktvaa sa kampamaana. h san ullampyaabhyantaram aagatya paulasiilayo. h paade. su patitavaan| 30 pa"scaat sa tau bahiraaniiya p. r.s. tavaan he mahecchau paritraa. na. m praaptu. m mayaa ki. m karttavya. m? 31 pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan| 32 tasmai tasya g. rhasthitasarvvalokebhya"sca prabho. h kathaa. m kathitavantau| 33 tathaa raatrestasminneva da. n.de sa tau g. rhiitvaa tayo. h prahaaraa. naa. m k. sataani prak. saalitavaan tata. h sa svaya. m tasya sarvve parijanaa"sca majjitaa abhavan| 34 pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan| 35 dina upasthite tau lokau mocayeti kathaa. m kathayitu. m "saasakaa. h padaatiga. na. m pre. sitavanta. h| 36 tata. h kaaraarak. saka. h paulaaya taa. m vaarttaa. m kathitavaan yuvaa. m tyaajayitu. m "saasakaa lokaana pre. sitavanta idaanii. m yuvaa. m bahi rbhuutvaa ku"salena prati. s.thetaa. m| 37 kintu paulastaan avadat romilokayoraavayo. h kamapi do. sam na ni"scitya sarvve. saa. m samak. sam aavaa. m ka"sayaa taa. dayitvaa kaaraayaa. m baddhavanta idaanii. m kimaavaa. m gupta. m vistrak. syanti? tanna bhavi. syati, svayamaagatyaavaa. m bahi. h k. rtvaa nayantu| 38 tadaa padaatibhi. h "saasakebhya etadvaarttaayaa. m kathitaayaa. m tau romilokaaviti kathaa. m "srutvaa te bhiitaa. h 39 santastayo. h sannidhimaagatya vinayam akurvvan apara. m bahi. h k. rtvaa nagaraat prasthaatu. m praarthitavanta. h| 40 tatastau kaaraayaa nirgatya ludiyaayaa g. rha. m gatavantau tatra bhraat. rga. na. m saak. saatk. rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|

< preritaa.h 16 >