< preritaa.h 16 >

1 paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si. sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo. sito garbbhajaata. h kintu tasya pitaanyade"siiyaloka. h|
फिर वह दिरबे और लुस्त्रा में भी गया, और वहाँ तीमुथियुस नामक एक चेला था। उसकी माँ यहूदी विश्वासी थी, परन्तु उसका पिता यूनानी था।
2 sa jano lustraa-ikaniyanagarasthaanaa. m bhraat. r.naa. m samiipepi sukhyaatimaan aasiit|
वह लुस्त्रा और इकुनियुम के भाइयों में सुनाम था।
3 paulasta. m svasa"ngina. m karttu. m mati. m k. rtvaa ta. m g. rhiitvaa tadde"sanivaasinaa. m yihuudiiyaanaam anurodhaat tasya tvakcheda. m k. rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata|
पौलुस की इच्छा थी कि वह उसके साथ चले; और जो यहूदी लोग उन जगहों में थे उनके कारण उसे लेकर उसका खतना किया, क्योंकि वे सब जानते थे, कि उसका पिता यूनानी था।
4 tata. h para. m te nagare nagare bhramitvaa yiruu"saalamasthai. h preritai rlokapraaciinai"sca niruupita. m yad vyavasthaapatra. m tadanusaare. naacaritu. m lokebhyastad dattavanta. h|
और नगर-नगर जाते हुए वे उन विधियों को जो यरूशलेम के प्रेरितों और प्राचीनों ने ठहराई थीं, मानने के लिये उन्हें पहुँचाते जाते थे।
5 tenaiva sarvve dharmmasamaajaa. h khrii. s.tadharmme susthiraa. h santa. h pratidina. m varddhitaa abhavan|
इस प्रकार कलीसियाएँ विश्वास में स्थिर होती गई और गिनती में प्रतिदिन बढ़ती गई।
6 te. su phrugiyaagaalaatiyaade"samadhyena gate. su satsu pavitra aatmaa taan aa"siyaade"se kathaa. m prakaa"sayitu. m prati. siddhavaan|
और वे फ्रूगिया और गलातिया प्रदेशों में से होकर गए, क्योंकि पवित्र आत्मा ने उन्हें आसिया में वचन सुनाने से मना किया।
7 tathaa musiyaade"sa upasthaaya bithuniyaa. m gantu. m tairudyoge k. rte aatmaa taan naanvamanyata|
और उन्होंने मूसिया के निकट पहुँचकर, बितूनिया में जाना चाहा; परन्तु यीशु के आत्मा ने उन्हें जाने न दिया।
8 tasmaat te musiyaade"sa. m parityajya troyaanagara. m gatvaa samupasthitaa. h|
अतः वे मूसिया से होकर त्रोआस में आए।
9 raatrau paula. h svapne d. r.s. tavaan eko maakidaniyalokasti. s.than vinaya. m k. rtvaa tasmai kathayati, maakidaniyaade"sam aagatyaasmaan upakurvviti|
वहाँ पौलुस ने रात को एक दर्शन देखा कि एक मकिदुनी पुरुष खड़ा हुआ, उससे विनती करके कहता है, “पार उतरकर मकिदुनिया में आ, और हमारी सहायता कर।”
10 tasyettha. m svapnadar"sanaat prabhustadde"siiyalokaan prati susa. mvaada. m pracaarayitum asmaan aahuuyatiiti ni"scita. m buddhvaa vaya. m tuur. na. m maakidaniyaade"sa. m gantum udyogam akurmma|
१०उसके यह दर्शन देखते ही हमने तुरन्त मकिदुनिया जाना चाहा, यह समझकर कि परमेश्वर ने हमें उन्हें सुसमाचार सुनाने के लिये बुलाया है।
11 tata. h para. m vaya. m troyaanagaraad prasthaaya. rjumaarge. na saamathraakiyopadviipena gatvaa pare. ahani niyaapalinagara upasthitaa. h|
११इसलिए त्रोआस से जहाज खोलकर हम सीधे सुमात्राके और दूसरे दिन नियापुलिस में आए।
12 tasmaad gatvaa maakidaniyaantarvvartti romiiyavasatisthaana. m yat philipiinaamapradhaananagara. m tatropasthaaya katipayadinaani tatra sthitavanta. h|
१२वहाँ से हम फिलिप्पी में पहुँचे, जो मकिदुनिया प्रान्त का मुख्य नगर, और रोमियों की बस्ती है; और हम उस नगर में कुछ दिन तक रहे।
13 vi"sraamavaare nagaraad bahi rgatvaa nadiita. te yatra praarthanaacaara aasiit tatropavi"sya samaagataa naarii. h prati kathaa. m praacaarayaama|
१३सब्त के दिन हम नगर के फाटक के बाहर नदी के किनारे यह समझकर गए कि वहाँ प्रार्थना करने का स्थान होगा; और बैठकर उन स्त्रियों से जो इकट्ठी हुई थीं, बातें करने लगे।
14 tata. h thuyaatiiraanagariiyaa dhuu. saraambaravikraayi. nii ludiyaanaamikaa yaa ii"svarasevikaa yo. sit "srotrii. naa. m madhya aasiit tayaa pauloktavaakyaani yad g. rhyante tadartha. m prabhustasyaa manodvaara. m muktavaan|
१४और लुदिया नाम थुआतीरा नगर की बैंगनी कपड़े बेचनेवाली एक भक्त स्त्री सुन रही थी, और प्रभु ने उसका मन खोला, ताकि पौलुस की बातों पर ध्यान लगाए।
15 ata. h saa yo. sit saparivaaraa majjitaa satii vinaya. m k. rtvaa kathitavatii, yu. smaaka. m vicaaraad yadi prabhau vi"svaasinii jaataaha. m tarhi mama g. rham aagatya ti. s.thata| ittha. m saa yatnenaasmaan asthaapayat|
१५और जब उसने अपने घराने समेत बपतिस्मा लिया, तो उसने विनती की, “यदि तुम मुझे प्रभु की विश्वासिनी समझते हो, तो चलकर मेरे घर में रहो,” और वह हमें मनाकर ले गई।
16 yasyaa ga. nanayaa tadadhipatiinaa. m bahudhanopaarjana. m jaata. m taad. r"sii ga. nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak. saat k. rtavatii|
१६जब हम प्रार्थना करने की जगह जा रहे थे, तो हमें एक दासी मिली, जिसमें भावी कहनेवाली आत्मा थी; और भावी कहने से अपने स्वामियों के लिये बहुत कुछ कमा लाती थी।
17 saasmaaka. m paulasya ca pa"scaad etya proccai. h kathaamimaa. m kathitavatii, manu. syaa ete sarvvoparisthasye"svarasya sevakaa. h santo. asmaan prati paritraa. nasya maarga. m prakaa"sayanti|
१७वह पौलुस के और हमारे पीछे आकर चिल्लाने लगी, “ये मनुष्य परमप्रधान परमेश्वर के दास हैं, जो हमें उद्धार के मार्ग की कथा सुनाते हैं।”
18 saa kanyaa bahudinaani taad. r"sam akarot tasmaat paulo du. hkhita. h san mukha. m paraavartya ta. m bhuutamavadad, aha. m yii"sukhrii. s.tasya naamnaa tvaamaaj naapayaami tvamasyaa bahirgaccha; tenaiva tatk. sa. naat sa bhuutastasyaa bahirgata. h|
१८वह बहुत दिन तक ऐसा ही करती रही, परन्तु पौलुस परेशान हुआ, और मुड़कर उस आत्मा से कहा, “मैं तुझे यीशु मसीह के नाम से आज्ञा देता हूँ, कि उसमें से निकल जा और वह उसी घड़ी निकल गई।”
19 tata. h sve. saa. m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa. h prabhava. h paula. m siila nca dh. rtvaak. r.sya vicaarasthaane. adhipatiinaa. m samiipam aanayan|
१९जब उसके स्वामियों ने देखा, कि हमारी कमाई की आशा जाती रही, तो पौलुस और सीलास को पकड़कर चौक में प्रधानों के पास खींच ले गए।
20 tata. h "saasakaanaa. m nika. ta. m niitvaa romilokaa vayam asmaaka. m yad vyavahara. na. m grahiitum aacaritu nca ni. siddha. m,
२०और उन्हें फौजदारी के हाकिमों के पास ले जाकर कहा, “ये लोग जो यहूदी हैं, हमारे नगर में बड़ी हलचल मचा रहे हैं;
21 ime yihuudiiyalokaa. h santopi tadeva "sik. sayitvaa nagare. asmaakam atiiva kalaha. m kurvvanti,
२१और ऐसी रीतियाँ बता रहे हैं, जिन्हें ग्रहण करना या मानना हम रोमियों के लिये ठीक नहीं।”
22 iti kathite sati lokanivahastayo. h praatikuulyenodati. s.that tathaa "saasakaastayo rvastraa. ni chitvaa vetraaghaata. m karttum aaj naapayan|
२२तब भीड़ के लोग उनके विरोध में इकट्ठे होकर चढ़ आए, और हाकिमों ने उनके कपड़े फाड़कर उतार डाले, और उन्हें बेंत मारने की आज्ञा दी।
23 apara. m te tau bahu prahaaryya tvametau kaaraa. m niitvaa saavadhaana. m rak. sayeti kaaraarak. sakam aadi"san|
२३और बहुत बेंत लगवाकर उन्होंने उन्हें बन्दीगृह में डाल दिया और दरोगा को आज्ञा दी कि उन्हें सावधानी से रखे।
24 ittham aaj naa. m praapya sa taavabhyantarasthakaaraa. m niitvaa paade. su paadapaa"siibhi rbaddhvaa sthaapitaavaan|
२४उसने ऐसी आज्ञा पाकर उन्हें भीतर की कोठरी में रखा और उनके पाँव काठ में ठोंक दिए।
25 atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa. m gaana nca k. rtavantau, kaaraasthitaa lokaa"sca tada"s. r.nvan
२५आधी रात के लगभग पौलुस और सीलास प्रार्थना करते हुए परमेश्वर के भजन गा रहे थे, और कैदी उनकी सुन रहे थे।
26 tadaakasmaat mahaan bhuumikampo. abhavat tena bhittimuulena saha kaaraa kampitaabhuut tatk. sa. naat sarvvaa. ni dvaaraa. ni muktaani jaataani sarvve. saa. m bandhanaani ca muktaani|
२६कि इतने में अचानक एक बड़ा भूकम्प हुआ, यहाँ तक कि बन्दीगृह की नींव हिल गई, और तुरन्त सब द्वार खुल गए; और सब के बन्धन खुल गए।
27 ataeva kaaraarak. sako nidraato jaagaritvaa kaaraayaa dvaaraa. ni muktaani d. r.s. tvaa bandilokaa. h palaayitaa ityanumaaya ko. saat kha"nga. m bahi. h k. rtvaatmaghaata. m karttum udyata. h|
२७और दरोगा जाग उठा, और बन्दीगृह के द्वार खुले देखकर समझा कि कैदी भाग गए, अतः उसने तलवार खींचकर अपने आपको मार डालना चाहा।
28 kintu paula. h proccaistamaahuuya kathitavaan pa"sya vaya. m sarvve. atraasmahe, tva. m nijapraa. nahi. msaa. m maakaar. sii. h|
२८परन्तु पौलुस ने ऊँचे शब्द से पुकारकर कहा, “अपने आपको कुछ हानि न पहुँचा, क्योंकि हम सब यहीं हैं।”
29 tadaa pradiipam aanetum uktvaa sa kampamaana. h san ullampyaabhyantaram aagatya paulasiilayo. h paade. su patitavaan|
२९तब वह दिया मँगवाकर भीतर आया और काँपता हुआ पौलुस और सीलास के आगे गिरा;
30 pa"scaat sa tau bahiraaniiya p. r.s. tavaan he mahecchau paritraa. na. m praaptu. m mayaa ki. m karttavya. m?
३०और उन्हें बाहर लाकर कहा, “हे सज्जनों, उद्धार पाने के लिये मैं क्या करूँ?”
31 pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan|
३१उन्होंने कहा, “प्रभु यीशु मसीह पर विश्वास कर, तो तू और तेरा घराना उद्धार पाएगा।”
32 tasmai tasya g. rhasthitasarvvalokebhya"sca prabho. h kathaa. m kathitavantau|
३२और उन्होंने उसको और उसके सारे घर के लोगों को प्रभु का वचन सुनाया।
33 tathaa raatrestasminneva da. n.de sa tau g. rhiitvaa tayo. h prahaaraa. naa. m k. sataani prak. saalitavaan tata. h sa svaya. m tasya sarvve parijanaa"sca majjitaa abhavan|
३३और रात को उसी घड़ी उसने उन्हें ले जाकर उनके घाव धोए, और उसने अपने सब लोगों समेत तुरन्त बपतिस्मा लिया।
34 pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan|
३४और उसने उन्हें अपने घर में ले जाकर, उनके आगे भोजन रखा और सारे घराने समेत परमेश्वर पर विश्वास करके आनन्द किया।
35 dina upasthite tau lokau mocayeti kathaa. m kathayitu. m "saasakaa. h padaatiga. na. m pre. sitavanta. h|
३५जब दिन हुआ तब हाकिमों ने सिपाहियों के हाथ कहला भेजा कि उन मनुष्यों को छोड़ दो।
36 tata. h kaaraarak. saka. h paulaaya taa. m vaarttaa. m kathitavaan yuvaa. m tyaajayitu. m "saasakaa lokaana pre. sitavanta idaanii. m yuvaa. m bahi rbhuutvaa ku"salena prati. s.thetaa. m|
३६दरोगा ने ये बातें पौलुस से कह सुनाई, “हाकिमों ने तुम्हें छोड़ देने की आज्ञा भेज दी है, इसलिए अब निकलकर कुशल से चले जाओ।”
37 kintu paulastaan avadat romilokayoraavayo. h kamapi do. sam na ni"scitya sarvve. saa. m samak. sam aavaa. m ka"sayaa taa. dayitvaa kaaraayaa. m baddhavanta idaanii. m kimaavaa. m gupta. m vistrak. syanti? tanna bhavi. syati, svayamaagatyaavaa. m bahi. h k. rtvaa nayantu|
३७परन्तु पौलुस ने उससे कहा, “उन्होंने हमें जो रोमी मनुष्य हैं, दोषी ठहराए बिना लोगों के सामने मारा और बन्दीगृह में डाला, और अब क्या चुपके से निकाल देते हैं? ऐसा नहीं, परन्तु वे आप आकर हमें बाहर ले जाएँ।”
38 tadaa padaatibhi. h "saasakebhya etadvaarttaayaa. m kathitaayaa. m tau romilokaaviti kathaa. m "srutvaa te bhiitaa. h
३८सिपाहियों ने ये बातें हाकिमों से कह दीं, और वे यह सुनकर कि रोमी हैं, डर गए,
39 santastayo. h sannidhimaagatya vinayam akurvvan apara. m bahi. h k. rtvaa nagaraat prasthaatu. m praarthitavanta. h|
३९और आकर उन्हें मनाया, और बाहर ले जाकर विनती की, कि नगर से चले जाएँ।
40 tatastau kaaraayaa nirgatya ludiyaayaa g. rha. m gatavantau tatra bhraat. rga. na. m saak. saatk. rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|
४०वे बन्दीगृह से निकलकर लुदिया के यहाँ गए, और भाइयों से भेंट करके उन्हें शान्ति दी, और चले गए।

< preritaa.h 16 >