< 1 karinthina.h 5 >

1 apara. m yu. smaaka. m madhye vyabhicaaro vidyate sa ca vyabhicaarastaad. r"so yad devapuujakaanaa. m madhye. api tattulyo na vidyate phalato yu. smaakameko jano vimaat. rgamana. m k. rruta iti vaarttaa sarvvatra vyaaptaa| 2 tathaaca yuuya. m darpadhmaataa aadhbe, tat karmma yena k. rta. m sa yathaa yu. smanmadhyaad duuriikriyate tathaa "soko yu. smaabhi rna kriyate kim etat? 3 avidyamaane madiiya"sariire mamaatmaa yu. smanmadhye vidyate ato. aha. m vidyamaana iva tatkarmmakaari. no vicaara. m ni"scitavaan, 4 asmatprabho ryii"sukhrii. s.tasya naamnaa yu. smaaka. m madiiyaatmana"sca milane jaate. asmatprabho ryii"sukhrii. s.tasya "sakte. h saahaayyena 5 sa nara. h "sariiranaa"saarthamasmaabhi. h "sayataano haste samarpayitavyastato. asmaaka. m prabho ryii"so rdivase tasyaatmaa rak. saa. m gantu. m "sak. syati| 6 yu. smaaka. m darpo na bhadraaya yuuya. m kimetanna jaaniitha, yathaa, vikaara. h k. rtsna"saktuunaa. m svalpaki. nvena jaayate| 7 yuuya. m yat naviina"saktusvaruupaa bhaveta tadartha. m puraatana. m ki. nvam avamaarjjata yato yu. smaabhi. h ki. nva"suunyai rbhavitavya. m| aparam asmaaka. m nistaarotsaviiyame. sa"saavako ya. h khrii. s.ta. h so. asmadartha. m baliik. rto. abhavat| 8 ata. h puraatanaki. nvenaarthato du. s.tataajighaa. msaaruupe. na ki. nvena tannahi kintu saaralyasatyatvaruupayaa ki. nva"suunyatayaasmaabhirutsava. h karttavya. h| 9 vyaabhicaari. naa. m sa. msargo yu. smaabhi rvihaatavya iti mayaa patre likhita. m| 10 kintvaihikalokaanaa. m madhye ye vyabhicaari. no lobhina upadraavi. no devapuujakaa vaa te. saa. m sa. msarga. h sarvvathaa vihaatavya iti nahi, vihaatavye sati yu. smaabhi rjagato nirgantavyameva| 11 kintu bhraat. rtvena vikhyaata. h ka"scijjano yadi vyabhicaarii lobhii devapuujako nindako madyapa upadraavii vaa bhavet tarhi taad. r"sena maanavena saha bhojanapaane. api yu. smaabhi rna karttavye ityadhunaa mayaa likhita. m| 12 samaajabahi. hsthitaanaa. m lokaanaa. m vicaarakara. ne mama ko. adhikaara. h? kintu tadantargataanaa. m vicaara. na. m yu. smaabhi. h ki. m na karttavya. m bhavet? 13 bahi. hsthaanaa. m tu vicaara ii"svare. na kaari. syate| ato yu. smaabhi. h sa paatakii svamadhyaad bahi. skriyataa. m|

< 1 karinthina.h 5 >