< 1 karinthina.h 3 >

1 he bhraatara. h, ahamaatmikairiva yu. smaabhi. h sama. m sambhaa. situ. m naa"saknava. m kintu "saariirikaacaaribhi. h khrii. s.tadharmme "si"sutulyai"sca janairiva yu. smaabhi. h saha samabhaa. se| 2 yu. smaan ka. thinabhak. sya. m na bhojayan dugdham apaayaya. m yato yuuya. m bhak. sya. m grahiitu. m tadaa naa"saknuta idaaniimapi na "saknutha, yato hetoradhunaapi "saariirikaacaari. na aadhve| 3 yu. smanmadhye maatsaryyavivaadabhedaa bhavanti tata. h ki. m "saariirikaacaari. no naadhve maanu. sikamaarge. na ca na caratha? 4 paulasyaahamityaapallorahamiti vaa yadvaakya. m yu. smaaka. m kai"scit kai"scit kathyate tasmaad yuuya. m "saariirikaacaari. na na bhavatha? 5 paula. h ka. h? aapallo rvaa ka. h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad. rk phalamadadaat tadvat tayordvaaraa yuuya. m vi"svaasino jaataa. h| 6 aha. m ropitavaan aapallo"sca ni. siktavaan ii"svara"scaavarddhayat| 7 ato ropayit. rsektaaraavasaarau varddhayite"svara eva saara. h| 8 ropayit. rsektaarau ca samau tayorekaika"sca sva"sramayogya. m svavetana. m lapsyate| 9 aavaamii"svare. na saha karmmakaari. nau, ii"svarasya yat k. setram ii"svarasya yaa nirmmiti. h saa yuuyameva| 10 ii"svarasya prasaadaat mayaa yat pada. m labdha. m tasmaat j naaninaa g. rhakaari. neva mayaa bhittimuula. m sthaapita. m tadupari caanyena niciiyate| kintu yena yanniciiyate tat tena vivicyataa. m| 11 yato yii"sukhrii. s.taruupa. m yad bhittimuula. m sthaapita. m tadanyat kimapi bhittimuula. m sthaapayitu. m kenaapi na "sakyate| 12 etadbhittimuulasyopari yadi kecit svar. naruupyama. nikaa. s.that. r.nanalaan nicinvanti, 13 tarhyekaikasya karmma prakaa"si. syate yata. h sa divasastat prakaa"sayi. syati| yato hatostana divasena vahnimayenodetavya. m tata ekaikasya karmma kiid. r"sametasya pariik. saa bahninaa bhavi. syati| 14 yasya nicayanaruupa. m karmma sthaasnu bhavi. syati sa vetana. m lapsyate| 15 yasya ca karmma dhak. syate tasya k. sati rbhavi. syati kintu vahne rnirgatajana iva sa svaya. m paritraa. na. m praapsyati| 16 yuuyam ii"svarasya mandira. m yu. smanmadhye ce"svarasyaatmaa nivasatiiti ki. m na jaaniitha? 17 ii"svarasya mandira. m yena vinaa"syate so. apii"svare. na vinaa"sayi. syate yata ii"svarasya mandira. m pavitrameva yuuya. m tu tanmandiram aadhve| 18 kopi sva. m na va ncayataa. m| yu. smaaka. m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha. m muu. dho bhavatu| (aiōn g165) 19 yasmaadihalokasya j naanam ii"svarasya saak. saat muu. dhatvameva| etasmin likhitamapyaaste, tiik. s.naa yaa j naaninaa. m buddhistayaa taan dharatii"svara. h| 20 puna"sca| j naaninaa. m kalpanaa vetti parame"so nirarthakaa. h| 21 ataeva ko. api manujairaatmaana. m na "slaaghataa. m yata. h sarvvaa. ni yu. smaakameva, 22 paula vaa aapallo rvaa kaiphaa vaa jagad vaa jiivana. m vaa mara. na. m vaa varttamaana. m vaa bhavi. syadvaa sarvvaa. nyeva yu. smaaka. m, 23 yuuya nca khrii. s.tasya, khrii. s.ta"sce"svarasya|

< 1 karinthina.h 3 >