< मार्कः 4 >

1 अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।
And again he began to teach by the sea. And a great multitude was gathered to him, so as for him, after entering into the boat, to sit on the sea, and all the multitude was by the sea on the land.
2 तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्,
And he taught them many things in parables, and said to them in his teaching,
3 अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः;
Listen. Behold, the man who sows went forth to sow.
4 वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।
And it came to pass during the sowing, some fell by the path, and the birds came and devoured it.
5 कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि;
And others fell on the rocky ground where it had not much soil. And straightaway it sprang up, because it had no depth of soil.
6 किन्तूदिते सूर्य्ये दग्धानि तथा मूलानो नाधोगतत्वात् शुष्काणि च।
And when the sun was risen it was scorched, and because it had no root it dried out.
7 कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।
And others fell among the thorns, and the thorns grew up and choked it, and it gave no fruit.
8 तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।
And others fell into the good ground and gave fruit, coming up and increasing, and brought forth, one thirty, and one sixty, and one a hundred.
9 अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
And he said, He who has ears to hear, let him hear.
10 तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।
And when he became alone, those around him, with the twelve, asked him the parable.
11 तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;
And he said to them, To you is given to know the mystery of the kingdom of God, but to those outside, all things occur in parables.
12 किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि।
So that seeing they may see, and not perceive, and hearing they may hear, and not understand, lest they should turn, and the sins would be forgiven them.
13 अथ स कथितवान् यूयं किमेतद् दृष्टान्तवाक्यं न बुध्यध्वे? तर्हि कथं सर्व्वान् दृष्टान्तान भोत्स्यध्वे?
And he says to them, Do ye not know this parable? And how will ye understand all the parables?
14 बीजवप्ता वाक्यरूपाणि बीजानि वपति;
The man who sows sows the word.
15 तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।
And these are those by the path where the word is sown. And whenever they may hear, straightaway Satan comes, and takes away the word that has been sown in their hearts.
16 ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः
And these in like manner are those being sown upon the rocky places, who, whenever they may hear the word, straightaway receive it with joy.
17 कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।
And they have no root in themselves, but are temporary. Afterward, when tribulation or persecution develops because of the word, straightaway they are caused to stumble.
18 ये जनाः कथां शृण्वन्ति किन्तु सांसारिकी चिन्ता धनभ्रान्ति र्विषयलोभश्च एते सर्व्वे उपस्थाय तां कथां ग्रसन्ति ततः मा विफला भवति (aiōn g165)
And these are those being sown in the thorns, who hear the word,
19 तएव उप्तबीजसकण्टकभूमिस्वरूपाः।
and the cares of this age, and the deceitfulness of wealth, and the cravings about other things entering in, choke the word, and it becomes unfruitful. (aiōn g165)
20 ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।
And these are those that were sown upon the good ground, who hear the word and receive it, and bear fruit, one thirty, and one sixty, and one a hundred.
21 तदा सोऽपरमपि कथितवान् कोपि जनो दीपाधारं परित्यज्य द्रोणस्याधः खट्वाया अधे वा स्थापयितुं दीपमानयति किं?
And he said to them, Does the lamp come so that it might be put under the bushel or under the bed? Is it not so that it might be put on the lampstand?
22 अतोहेतो र्यन्न प्रकाशयिष्यते तादृग् लुक्कायितं किमपि वस्तु नास्ति; यद् व्यक्तं न भविष्यति तादृशं गुप्तं किमपि वस्तु नास्ति।
For there is not anything hid, except that it may be revealed, nor become secret, but that it may come to be visible.
23 यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
If any man has ears to hear, let him hear.
24 अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।
And he said to them, Watch what ye hear. By what measure ye measure, it will be measured to you, and to those who hear, it will be added to you.
25 यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।
For whoever has, to him it will be given. And he who has not, even what he has will be taken away from him.
26 अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा
And he said, Thus is the kingdom of God, as if a man should cast seed into the ground,
27 जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;
and should sleep and rise night and day, and the seed should sprout and lengthen, he knows not how.
28 यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;
For the earth bears fruit spontaneously, first the blade, then the ear, then the full grain in the ear.
29 किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
But when the fruit yields, straightaway he sends forth the sickle, because the harvest has come.
30 पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?
And he said, To what shall we liken the kingdom of God? Or by what parable shall we compare it?
31 तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं
It is like a grain of the mustard plant, which, when it is sown in the ground, is smaller than all the seeds upon the ground.
32 किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
Yet when it is sown, it goes up and becomes greater than all the plants, and it makes great branches, so that the birds of the sky can lodge under the shade of it.
33 इत्थं तेषां बोधानुरूपं सोऽनेकदृष्टान्तैस्तानुपदिष्टवान्,
And with many such parables he spoke the word to them, as they were able to hear it.
34 दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।
And he did not speak to them apart from a parable, but privately he explained all things to his disciples.
35 तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम।
And on that day, having become evening, he says to them, Let us pass through to the other side.
36 तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।
And having sent the multitude away, they bring him along as he was in the boat. And other small boats were also with him.
37 ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।
And a great storm of wind develops, and the waves were thrown into the boat, so as for it now to be filling.
38 तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?
And he himself was in the stern sleeping on the cushion. And they awake him, and say to him, Teacher, does it not concern thee that we perish?
39 तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।
And having awaken, he rebuked the wind, and said to the sea, Be quiet! Silence! And the wind ceased, and it became a great calm.
40 तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?
And he said to them, Why are ye cowardly this way? How have ye no faith?
41 तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।
And they feared a great fear, and said to each other, Who then is this, that even the wind and the sea also obey him?

< मार्कः 4 >