< मार्कः 3 >

1 अनन्तरं यीशुः पुन र्भजनगृहं प्रविष्टस्तस्मिन् स्थाने शुष्कहस्त एको मानव आसीत्।
And he entered again into the synagogue, and a man was there who had a withered hand.
2 स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।
And they watched him whether he would heal him on the sabbath day, so that they might accuse him.
3 तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।
And he says to the man who had a withered hand, Stand up in the midst.
4 ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं? किन्तु ते निःशब्दास्तस्थुः।
And he says to them, Is it permitted to do good on the sabbath day or to do harm, to save life or to kill? But they were silent.
5 तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।
And having looked around on them with anger, being grieved at the callousness of their heart, he says to the man, Stretch forth thy hand. And he stretched it out, and his hand was restored as the other.
6 अथ फिरूशिनः प्रस्थाय तं नाशयितुं हेरोदीयैः सह मन्त्रयितुमारेभिरे।
And the Pharisees having gone out, they straightaway were making a plot with the Herodians against him, how they might destroy him.
7 अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः;
And Jesus withdrew with his disciples to the sea, and a great multitude from Galilee followed him.
8 ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः।
And from Judea, and from Jerusalem, and from Idumaea, and beyond the Jordan, and around Tyre and Sidon, a great multitude, having heard how many things he did, came to him.
9 तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
And he spoke to his disciples that a small boat would stay by him because of the crowd, lest they should throng him.
10 यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।
For he healed many, so as to press upon him, so that as many as had afflictions might touch him.
11 अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।
And the unclean spirits, whenever they saw him, fell down before him, and cried out, saying, Thou are the Son of God.
12 किन्तु स तान् दृढम् आज्ञाप्य स्वं परिचायितुं निषिद्धवान्।
And he chided them much that they should not make him known.
13 अनन्तरं स पर्व्वतमारुह्य यं यं प्रतिच्छा तं तमाहूतवान् ततस्ते तत्समीपमागताः।
And he goes up onto the mountain, and calls in those whom he himself wanted, and they went to him.
14 तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं
And he appointed twelve men, so that they might be with him, and that he might send them forth to preach,
15 सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितुञ्च नियुक्तवान्।
and to have authority to heal diseases and to cast out demons.
16 तेषां नामानीमानि, शिमोन् सिवदिपुत्रो
And he added to Simon the name Peter;
17 याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः,
and James the son of Zebedee, and John the brother of James, and he added to them the name Boanerges, which is, Sons of thunder;
18 मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।
and Andrew, and Philip, and Bartholomew, and Matthew, and Thomas, and James the son of Alphaeus, and Thaddaeus, and Simon the Canaanite,
19 स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ।
and Judas Iscariot, who also betrayed him. And they come to a house.
20 अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।
And the multitude comes together again, so as for them, no, not even to be able to eat bread.
21 ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।
And when those with him heard it, they went out to grasp him, for they said, He is beside himself.
22 अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।
And the scholars who came down from Jerusalem said, He has Beelzebub, and, By the ruler of the demons he casts out the demons.
23 ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?
And having summoned them, he said to them in parables, How can Satan cast out Satan?
24 किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।
And if a kingdom be divided against itself, that kingdom cannot stand.
25 तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।
And if a house be divided against itself, that house cannot stand.
26 तद्वत् शैतान् यदि स्वविपक्षतया उत्तिष्ठन् भिन्नो भवति तर्हि सोपि स्थिरं स्थातुं न शक्नोति किन्तूच्छिन्नो भवति।
And if Satan has rise up against himself, and is divided, he cannot stand, but has an end.
27 अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।
But no man, having enter into the house of the strong man, can plunder his goods unless he first binds the strong man, and then he may plunder his house.
28 अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,
Truly I say to you, that all the sins will be forgiven the sons of men, and the blasphemies, as many as they may blaspheme.
29 किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति। (aiōn g165, aiōnios g166)
But whoever may blaspheme against the Holy Spirit has no forgiveness, into the age, but is deserving of eternal damnation, (aiōn g165, aiōnios g166)
30 तस्यापवित्रभूतोऽस्ति तेषामेतत्कथाहेतोः स इत्थं कथितवान्।
because they said, He has an unclean spirit.
31 अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः।
Then his brothers and mother come, and standing outside, they sent to him, calling him.
32 ततस्तत्सन्निधौ समुपविष्टा लोकास्तं बभाषिरे पश्य बहिस्तव माता भ्रातरश्च त्वाम् अन्विच्छन्ति।
And a multitude was sitting around him, and they said to him, Behold, thy mother, and thy brothers, and thy sisters, outside seek for thee.
33 तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास
And he answered them, saying, Who is my mother and my brothers?
34 पश्यतैते मम माता भ्रातरश्च।
And having looked around at those who sat about him, he says, Behold, my mother and my brothers.
35 यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च।
For whoever may do the will of God, the same is my brother and sister and mother.

< मार्कः 3 >