< लूकः 19 >

1 यदा यीशु र्यिरीहोपुरं प्रविश्य तन्मध्येन गच्छंस्तदा
And, having entered, he was passing through Jericho;
2 सक्केयनामा करसञ्चायिनां प्रधानो धनवानेको
and lo! a man, by name called Zacchaeus, and, he, was a chief tax-collector, and [he] was rich.
3 यीशुः कीदृगिति द्रष्टुं चेष्टितवान् किन्तु खर्व्वत्वाल्लोकसंघमध्ये तद्दर्शनमप्राप्य
And he was seeking to see Jesus, what sort of man he was, and could not for the multitude, because, in stature, he was, small.
4 येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह।
And, running forward unto the front, he got up a sycamore-tree, that he might see him; for, by that way, was he about to pass.
5 पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।
And, as he came up to the place, looking up, Jesus said unto him—Zacchaeus! make haste, and come down; For, to-day, in thy house, I must needs abide.
6 ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह।
And he made haste, and came down, and received him joyfully.
7 तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।
And all, when they beheld, began to murmur, saying—With a sinful man, hath he gone in to lodge!
8 किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
But, taking his stand, Zacchaeus said unto the Lord—Lo! the half of my possessions, Lord, unto the destitute, I give; and, if, from anyone, I have taken aught by false accusation, I give back fourfold.
9 तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।
And Jesus said unto him—This day, salvation, unto this house, hath come, —for that, he too, is, a son of Abraham;
10 यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।
For the Son of Man came, to seek and to save what was lost.
11 अथ स यिरूशालमः समीप उपातिष्ठद् ईश्वरराजत्वस्यानुष्ठानं तदैव भविष्यतीति लोकैरन्वभूयत, तस्मात् स श्रोतृभ्यः पुनर्दृष्टान्तकथाम् उत्थाप्य कथयामास।
And, because they were hearing these things, he added and spake a parable, because of his being near Jerusalem, and their supposing that, instantly, was the kingdom of God to shine forth.
12 कोपि महाल्लोको निजार्थं राजत्वपदं गृहीत्वा पुनरागन्तुं दूरदेशं जगाम।
He said, therefore—A certain man, of noble birth, went into a country far away, to receive for himself a kingdom, and to return.
13 यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।
And, calling ten servants of his own, he gave unto them ten minas, and said unto them—Do business, till I come.
14 किन्तु तस्य प्रजास्तमवज्ञाय मनुष्यमेनम् अस्माकमुपरि राजत्वं न कारयिव्याम इमां वार्त्तां तन्निकटे प्रेरयामासुः।
But, his citizens, hated him, and sent off an embassy after him, saying—We desire not, this, man, to be made king over us!
15 अथ स राजत्वपदं प्राप्यागतवान् एकैको जनो बाणिज्येन किं लब्धवान् इति ज्ञातुं येषु दासेषु मुद्रा अर्पयत् तान् आहूयानेतुम् आदिदेश।
And it came to pass, when he returned, having received the kingdom, that he bade be called unto him these servants, to whom he had given the silver, that he might take note, what business they had done.
16 तदा प्रथम आगत्य कथितवान्, हे प्रभो तव तयैकया मुद्रया दशमुद्रा लब्धाः।
And the first came near, saying—Lord! thy mina, hath made, ten minas.
17 ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।
And he said to him—Well done! good servant. Because, in a very small thing, thou hast been, faithful, have thou authority over, ten cities.
18 द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।
And the second came, saying—Thy mina, lord, hath made five minas.
19 ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।
And he said, to him also, And, thou, be over five cities.
20 ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।
And, the other, came, saying—Lord, lo! thy mina, which I kept lying by in a napkin;
21 त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।
For I was afraid of thee, because, a harsh man, thou art, —Thou takest up, what thou layedst not down, and reapest, what thou sowedst not!
22 तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,
He saith to him—Out of thy mouth, do I judge thee, O wicked servant! Thou knewest that, I, a harsh man, am, —taking up, what I laid not down, and reaping, what I did not sow;
23 तर्हि मम मुद्रा बणिजां निकटे कुतो नास्थापयः? तया कृतेऽहम् आगत्य कुसीदेन सार्द्धं निजमुद्रा अप्राप्स्यम्।
Wherefore, then, didst thou not place my silver upon a [money-changer’s] table, and, I, when I came, with interest might have exacted it?
24 पश्चात् स समीपस्थान् जनान् आज्ञापयत् अस्मात् मुद्रा आनीय यस्य दशमुद्राः सन्ति तस्मै दत्त।
And, unto the by-standers, he said—Take, from him, the mina, and give unto him that hath, the ten minas; —
25 ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति।
And they said to him, Lord! he hath ten minas; —
26 युष्मानहं वदामि यस्याश्रये वद्धते ऽधिकं तस्मै दायिष्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यद्यदस्ति तदपि तस्मान् नायिष्यते।
I tell you—Unto everyone that hath, shall be given, whereas, from him that hath not, even what he hath, shall be taken away.
27 किन्तु ममाधिपतित्वस्य वशत्वे स्थातुम् असम्मन्यमाना ये मम रिपवस्तानानीय मम समक्षं संहरत।
But, these mine enemies who desired not that I should be made king over them, bring ye here, and slay them outright before me.
28 इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ।
And, having said these things, he was moving on in front, going up into Jerusalem.
29 ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,
And it came to pass, as he drew near unto Bethphage, and Bethany, unto the mount which is called the Mount of Olives, he sent off two of his disciples,
30 युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।
saying—Go your way unto the opposite village, in which, as ye are entering, ye shall find a colt, bound, whereon, no man, hath, ever sat, —and, having loosed him, bring him.
31 तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते।
And, if any one question you—Wherefore are ye loosing him? thus, shall ye say—His Lord, hath, need.
32 तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ।
And they who were sent, departing, found as he had said to them.
33 गर्दभशावकमोचनकाले तत्वामिन ऊचुः, गर्दभशावकं कुतो मोचयथः?
And, as they were loosing the colt, his lords said unto them—Why are ye loosing the colt?
34 तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।
And, they, said—His Lord, hath, need.
35 पश्चात् तौ तं गर्दभशावकं यीशोरन्तिकमानीय तत्पृष्ठे निजवसनानि पातयित्वा तदुपरि यीशुमारोहयामासतुः।
And they brought him unto Jesus; and, throwing their mantles over the colt, they seated Jesus thereon.
36 अथ यात्राकाले लोकाः पथि स्ववस्त्राणि पातयितुम् आरेभिरे।
And, as he moved along, they were spreading their own mantles in the way.
37 अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,
And, when he was drawing near, already, unto the descent of the Mount of Olives, one-and-all the throng of the disciples began joyfully to be praising God with a loud voice, concerning all the mighty works which they had seen;
38 यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।
saying—Blessed is he that cometh… The king! In the name of the Lord! In heaven, peace! And glory in the highest!
39 तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।
And, certain of the Pharisees from the multitude, said unto him—Teacher! rebuke thy disciples.
40 स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।
And he answered and said—I tell you—If, these, shall hold their peace, the stones, will cry out.
41 पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,
And, when he drew near, beholding the city, he wept over it, saying—
42 हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।
If thou hadst got to know, in this day, even thou, the conditions of peace… But, now, are they hid from thine eyes:
43 त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति
Because days will have come upon thee, that thine enemies will throw around a rampart against thee, and enclose thee; and hem thee in from every side, —
44 बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।
And will level thee with the ground, and thy children within thee, and will not leave, stone on stone, within thee: because thou didst not get to know the season of thy visitation.
45 अथ मध्येमन्दिरं प्रविश्य तत्रत्यान् क्रयिविक्रयिणो बहिष्कुर्व्वन्
And, entering into the temple, he began to be casting out them who were selling;
46 अवदत् मद्गृहं प्रार्थनागृहमिति लिपिरास्ते किन्तु यूयं तदेव चैराणां गह्वरं कुरुथ।
saying unto them—It is written, And, my house, shall be, a house of prayer; but, ye, have made, it, a den of robbers.
47 पश्चात् स प्रत्यहं मध्येमन्दिरम् उपदिदेश; ततः प्रधानयाजका अध्यापकाः प्राचीनाश्च तं नाशयितुं चिचेष्टिरे;
And he was teaching day by day in the temple; but, the High-priests and the Scribes, also the chiefs of the people, were seeking to destroy him, —
48 किन्तु तदुपदेशे सर्व्वे लोका निविष्टचित्ताः स्थितास्तस्मात् ते तत्कर्त्तुं नावकाशं प्रापुः।
and could not find what they might do, for, the people, one and all, were hanging upon him, as they hearkened.

< लूकः 19 >