< लूकः 18 >

1 अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।
And he was speaking a parable unto them, as to its being needful for them always to pray, and not be faint-hearted;
2 कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।
saying—A certain judge, there was in a certain city, —having, for God, no reverence, and, for man, no respect.
3 अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास।
And, a widow, there was, in that city; and she kept coming unto him, saying—Vindicate me from mine adversary!
4 ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये
And he was unwilling for a time; but, after these things, he said within himself—Although, neither God, I reverence, nor man, I respect,
5 तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति।
Yet, if only because this widow annoyeth me, I will vindicate her, —lest, persistently coming, she wholly wear me out.
6 पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।
And the Lord said—Hear ye what, the unrighteous judge saith; —
7 ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
And shall, God, in any wise not execute the vindication of his chosen ones, who are crying out to him day and night, although he beareth long with regard to them?
8 युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
I tell you—He will execute their vindication, quickly! nevertheless, though, the Son of Man, do come, will he, after all, find the faith on the earth?
9 ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।
And he spake, even unto certain who were confident in themselves that they were righteous, and were despising the rest, this parable: —
10 एकः फिरूश्यपरः करसञ्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ।
Two men, went up into the temple to pray, one, a Pharisee, and, the other, a tax-collector.
11 ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।
The Pharisee, taking his stand, these things unto himself was praying: O God! I thank thee, that I am not like the rest of men, —extortioners, unjust, adulterers, or, even as this tax-collector;
12 सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।
I fast twice in the week, I give a tenth of whatsoever things I gain!
13 किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
But, the tax-collector, afar off, standing, —would not so much as lift up, his eyes, unto heaven, but kept smiting his own breast saying—O God! be propitiated unto me, the sinner!
14 युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
I tell you—This one went down justified, unto his house, rather than that one; because, every one who exalteth himself, shall be abased, but, he that abaseth himself, shall be exalted?
15 अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,
And they were bringing unto him, even the babes, that he might touch, them; but the disciples, seeing it, began to rebuke them.
16 किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
But, Jesus, called them near, saying—Suffer, the children, to be coming unto me, and do not hinder them; for, of such, is the kingdom of God.
17 अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
Verily I say unto you—Whosoever shall not welcome the kingdom of God, as a child, in nowise shall enter thereinto.
18 अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं? (aiōnios g166)
And a certain, ruler, questioned him, saying—Good Teacher! by doing what, shall I inherit life age-abiding? (aiōnios g166)
19 यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति।
But Jesus said to him—Why, callest thou me, good? None, is good, save one—God.
20 परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
The commandments, thou knowest: —Do not commit adultery, Do not commit murder, Do not steal, Do not bear false witness, —Honour thy father and mother,
21 तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।
And, he, said—All these things, have I kept from my youth.
22 इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
And Jesus, hearing, said unto him—Yet one thing, unto thee, is lacking: Whatsoever thou hast, sell, and distribute unto the destitute, —and thou shalt have treasure in [the] heavens; and come! be following me.
23 किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
But, he, hearing these things, became, encompassed with grief; for he was rich exceedingly.
24 तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
And Jesus, beholding him, said—With what difficulty, shall, they who have money, enter, into the kingdom of God.
25 ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
For it is, easier, for a camel, to enter, through the eye of a needle, than for, a rich man, to enter, into the kingdom of God.
26 श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते?
And they who heard said—Who, then, can be saved?
27 स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।
And, he, said—The things impossible with men, are, possible with God.
28 तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम।
And Peter said—Lo! we, have left our own possessions, and followed thee!
29 ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा
And, he, said unto them—Verily, I say unto you—No one, is there, who hath left—house, or wife, or brethren, or parents, or children, —for the sake of the kingdom of God;
30 इह काले ततोऽधिकं परकाले ऽनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति। (aiōn g165, aiōnios g166)
who shall in anywise not receive manifold in this season, and, in the age that is coming, life age-abiding. (aiōn g165, aiōnios g166)
31 अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
And, taking aside the twelve, he said unto them—Lo! we are going up unto Jerusalem, and all the things will be finished, which have been written through means of the prophets, respecting the Son of Man;
32 वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
For he will be delivered up unto the nations, and be mocked, and insulted, and spit upon, —
33 किन्तु तृतीयदिने स श्मशानाद् उत्थास्यति।
and, having scourged him, they will slay him, and, on the third day, will, he, arise.
34 एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।
And, they, not one of these things, understood, and this saying was hidden from them, and the could not comprehend the things spoken.
35 अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्
And it came to pass, as he was drawing near unto Jericho, a certain blind man, was sitting beside the road, begging.
36 स लोकसमूहस्य गमनशब्दं श्रुत्वा तत्कारणं पृष्टवान्।
And. hearkening unto a multitude moving along, he enquired, what this, might be.
37 नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,
And they told him—Jesus of Nazareth, is passing by!
38 हे दायूदः सन्तान यीशो मां दयस्व।
And he cried aloud, saying—Jesus, son of David! have mercy upon me!
39 ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
And, they that were going before, began to rebuke him, that he might hold his peace. But, he, by so much the more, was crying out—O Son of David! have mercy upon me!
40 तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।
And, standing still, Jesus commanded him to be led unto him; and, when he had drawn near, he questioned him—
41 ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभोऽहं द्रष्टुं लभै।
What desirest thou, I should do unto thee? And, he, said—Lord! …that I may recover sight!
42 तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।
And, Jesus, said unto him—Recover sight! Thy faith, hath saved thee.
43 ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।
And, instantly, he recovered sight, and began to follow him, glorifying God. And, all the people, beholding, gave praise unto God.

< लूकः 18 >