< Romans 7 >

1 Or don’t you know, brothers (for I speak to men who know the law), that the law has dominion over a man for as long as he lives?
he bhraat. rga. na vyavasthaavida. h prati mameda. m nivedana. m| vidhi. h kevala. m yaavajjiiva. m maanavoparyyadhipatitva. m karotiiti yuuya. m ki. m na jaaniitha?
2 For the woman that has a husband is bound by law to the husband while he lives, but if the husband dies, she is discharged from the law of the husband.
yaavatkaala. m pati rjiivati taavatkaalam uu. dhaa bhaaryyaa vyavasthayaa tasmin baddhaa ti. s.thati kintu yadi pati rmriyate tarhi saa naarii patyu rvyavasthaato mucyate|
3 So then if, while the husband lives, she is joined to another man, she would be called an adulteress. But if the husband dies, she is free from the law, so that she is no adulteress, though she is joined to another man.
etatkaara. naat patyurjiivanakaale naarii yadyanya. m puru. sa. m vivahati tarhi saa vyabhicaari. nii bhavati kintu yadi sa pati rmriyate tarhi saa tasyaa vyavasthaayaa muktaa satii puru. saantare. na vyuu. dhaapi vyabhicaari. nii na bhavati|
4 Therefore, my brothers, you also were made dead to the law through the body of Christ, that you would be joined to another, to him who was raised from the dead, that we might produce fruit to God.
he mama bhraat. rga. na, ii"svaranimitta. m yadasmaaka. m phala. m jaayate tadartha. m "sma"saanaad utthaapitena puru. se. na saha yu. smaaka. m vivaaho yad bhavet tadartha. m khrii. s.tasya "sariire. na yuuya. m vyavasthaa. m prati m. rtavanta. h|
5 For when we were in the flesh, the sinful passions which were through the law worked in our members to bring out fruit to death.
yato. asmaaka. m "saariirikaacara. nasamaye mara. nanimitta. m phalam utpaadayitu. m vyavasthayaa duu. sita. h paapaabhilaa. so. asmaakam a"nge. su jiivan aasiit|
6 But now we have been discharged from the law, having died to that in which we were held; so that we serve in newness of the spirit, and not in oldness of the letter.
kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata. m taa. m prati m. rtatvaad vaya. m tasyaa adhiinatvaat muktaa iti hetorii"svaro. asmaabhi. h puraatanalikhitaanusaaraat na sevitavya. h kintu naviinasvabhaavenaiva sevitavya. h
7 What shall we say then? Is the law sin? May it never be! However, I wouldn’t have known sin except through the law. For I wouldn’t have known coveting unless the law had said, “You shall not covet.”
tarhi vaya. m ki. m bruuma. h? vyavasthaa ki. m paapajanikaa bhavati? nettha. m bhavatu| vyavasthaam avidyamaanaayaa. m paapa. m kim ityaha. m naaveda. m; ki nca lobha. m maa kaar. siiriti ced vyavasthaagranthe likhita. m naabhavi. syat tarhi lobha. h kimbhuutastadaha. m naaj naasya. m|
8 But sin, finding occasion through the commandment, produced in me all kinds of coveting. For apart from the law, sin is dead.
kintu vyavasthayaa paapa. m chidra. m praapyaasmaakam anta. h sarvvavidha. m kutsitaabhilaa. sam ajanayat; yato vyavasthaayaam avidyamaanaayaa. m paapa. m m. rta. m|
9 I was alive apart from the law once, but when the commandment came, sin revived and I died.
apara. m puurvva. m vyavasthaayaam avidyamaanaayaam aham ajiiva. m tata. h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|
10 The commandment which was for life, this I found to be for death;
ittha. m sati jiivananimittaa yaaj naa saa mama m. rtyujanikaabhavat|
11 for sin, finding occasion through the commandment, deceived me, and through it killed me.
yata. h paapa. m chidra. m praapya vyavasthitaade"sena maa. m va ncayitvaa tena maam ahan|
12 Therefore the law indeed is holy, and the commandment holy, righteous, and good.
ataeva vyavasthaa pavitraa, aade"sa"sca pavitro nyaayyo hitakaarii ca bhavati|
13 Did then that which is good become death to me? May it never be! But sin, that it might be shown to be sin, was producing death in me through that which is good; that through the commandment sin might become exceedingly sinful.
tarhi yat svaya. m hitak. rt tat ki. m mama m. rtyujanakam abhavat? nettha. m bhavatu; kintu paapa. m yat paatakamiva prakaa"sate tathaa nide"sena paapa. m yadatiiva paatakamiva prakaa"sate tadartha. m hitopaayena mama mara. nam ajanayat|
14 For we know that the law is spiritual, but I am fleshly, sold under sin.
vyavasthaatmabodhiketi vaya. m jaaniima. h kintvaha. m "saariirataacaarii paapasya kriitaki"nkaro vidye|
15 For I don’t understand what I am doing. For I don’t practice what I desire to do; but what I hate, that I do.
yato yat karmma karomi tat mama mano. abhimata. m nahi; apara. m yan mama mano. abhimata. m tanna karomi kintu yad. rtiiye tat karomi|
16 But if what I don’t desire, that I do, I consent to the law that it is good.
tathaatve yan mamaanabhimata. m tad yadi karomi tarhi vyavasthaa suuttameti sviikaromi|
17 So now it is no more I that do it, but sin which dwells in me.
ataeva samprati tat karmma mayaa kriyata iti nahi kintu mama "sariirasthena paapenaiva kriyate|
18 For I know that in me, that is, in my flesh, dwells no good thing. For desire is present with me, but I don’t find it doing that which is good.
yato mayi, arthato mama "sariire, kimapyuttama. m na vasati, etad aha. m jaanaami; mamecchukataayaa. m ti. s.thantyaamapyaham uttamakarmmasaadhane samartho na bhavaami|
19 For the good which I desire, I don’t do; but the evil which I don’t desire, that I practice.
yato yaamuttamaa. m kriyaa. m karttumaha. m vaa nchaami taa. m na karomi kintu yat kutsita. m karmma karttum anicchuko. asmi tadeva karomi|
20 But if what I don’t desire, that I do, it is no more I that do it, but sin which dwells in me.
ataeva yadyat karmma karttu. m mamecchaa na bhavati tad yadi karomi tarhi tat mayaa na kriyate, mamaantarvarttinaa paapenaiva kriyate|
21 I find then the law that, while I desire to do good, evil is present.
bhadra. m karttum icchuka. m maa. m yo. abhadra. m karttu. m pravarttayati taad. r"sa. m svabhaavameka. m mayi pa"syaami|
22 For I delight in God’s law after the inward person,
aham aantarikapuru. se. ne"svaravyavasthaayaa. m santu. s.ta aase;
23 but I see a different law in my members, warring against the law of my mind, and bringing me into captivity under the law of sin which is in my members.
kintu tadvipariita. m yudhyanta. m tadanyameka. m svabhaava. m madiiyaa"ngasthita. m prapa"syaami, sa madiiyaa"ngasthitapaapasvabhaavasyaayatta. m maa. m karttu. m ce. s.tate|
24 What a wretched man I am! Who will deliver me out of the body of this death?
haa haa yo. aha. m durbhaagyo manujasta. m maam etasmaan m. rtaacchariiraat ko nistaarayi. syati?
25 I thank God through Jesus Christ, our Lord! So then with the mind, I myself serve God’s law, but with the flesh, sin’s law.
asmaaka. m prabhu. naa yii"sukhrii. s.tena nistaarayitaaram ii"svara. m dhanya. m vadaami| ataeva "sariire. na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa. h sevana. m karomi|

< Romans 7 >