< Luke 11 >

1 When he finished praying in a certain place, one of his disciples said to him, “Lord, teach us to pray, just as John also taught his disciples.”
anantara. m sa kasmi. m"scit sthaane praarthayata tatsamaaptau satyaa. m tasyaika. h "si. syasta. m jagaada he prabho yohan yathaa sva"si. syaan praarthayitum upadi. s.tavaan tathaa bhavaanapyasmaan upadi"satu|
2 He said to them, “When you pray, say, ‘Our Father in heaven, may your name be kept holy. May your Kingdom come. May your will be done on earth, as it is in heaven.
tasmaat sa kathayaamaasa, praarthanakaale yuuyam ittha. m kathayadhva. m, he asmaaka. m svargasthapitastava naama puujya. m bhavatu; tava raajatva. m bhavatu; svarge yathaa tathaa p. rthivyaamapi tavecchayaa sarvva. m bhavatu|
3 Give us day by day our daily bread.
pratyaham asmaaka. m prayojaniiya. m bhojya. m dehi|
4 Forgive us our sins, for we ourselves also forgive everyone who is indebted to us. Bring us not into temptation, but deliver us from the evil one.’”
yathaa vaya. m sarvvaan aparaadhina. h k. samaamahe tathaa tvamapi paapaanyasmaaka. m k. samasva| asmaan pariik. saa. m maanaya kintu paapaatmano rak. sa|
5 He said to them, “Which of you, if you go to a friend at midnight and tell him, ‘Friend, lend me three loaves of bread,
pa"scaat soparamapi kathitavaan yadi yu. smaaka. m kasyacid bandhusti. s.thati ni"siithe ca tasya samiipa. m sa gatvaa vadati,
6 for a friend of mine has come to me from a journey, and I have nothing to set before him,’
he bandho pathika eko bandhu rmama nive"sanam aayaata. h kintu tasyaatithya. m karttu. m mamaantike kimapi naasti, ataeva puupatraya. m mahyam. r.na. m dehi;
7 and he from within will answer and say, ‘Don’t bother me. The door is now shut, and my children are with me in bed. I can’t get up and give it to you’?
tadaa sa yadi g. rhamadhyaat prativadati maa. m maa kli"saana, idaanii. m dvaara. m ruddha. m "sayane mayaa saha baalakaa"sca ti. s.thanti tubhya. m daatum utthaatu. m na "saknomi,
8 I tell you, although he will not rise and give it to him because he is his friend, yet because of his persistence, he will get up and give him as many as he needs.
tarhi yu. smaanaha. m vadaami, sa yadi mitratayaa tasmai kimapi daatu. m notti. s.thati tathaapi vaara. m vaara. m praarthanaata utthaapita. h san yasmin tasya prayojana. m tadeva daasyati|
9 “I tell you, keep asking, and it will be given you. Keep seeking, and you will find. Keep knocking, and it will be opened to you.
ata. h kaara. naat kathayaami, yaacadhva. m tato yu. smabhya. m daasyate, m. rgayadhva. m tata udde"sa. m praapsyatha, dvaaram aahata tato yu. smabhya. m dvaara. m mok. syate|
10 For everyone who asks receives. He who seeks finds. To him who knocks it will be opened.
yo yaacate sa praapnoti, yo m. rgayate sa evodde"sa. m praapnoti, yo dvaaram aahanti tadartha. m dvaara. m mocyate|
11 “Which of you fathers, if your son asks for bread, will give him a stone? Or if he asks for a fish, he won’t give him a snake instead of a fish, will he?
putre. na puupe yaacite tasmai paa. saa. na. m dadaati vaa matsye yaacite tasmai sarpa. m dadaati
12 Or if he asks for an egg, he won’t give him a scorpion, will he?
vaa a. n.de yaacite tasmai v. r"scika. m dadaati yu. smaaka. m madhye ka etaad. r"sa. h pitaaste?
13 If you then, being evil, know how to give good gifts to your children, how much more will your heavenly Father give the Holy Spirit to those who ask him?”
tasmaadeva yuuyamabhadraa api yadi svasvabaalakebhya uttamaani dravyaa. ni daatu. m jaaniitha tarhyasmaaka. m svargastha. h pitaa nijayaacakebhya. h ki. m pavitram aatmaana. m na daasyati?
14 He was casting out a demon, and it was mute. When the demon had gone out, the mute man spoke; and the multitudes marveled.
anantara. m yii"sunaa kasmaaccid ekasmin muukabhuute tyaajite sati sa bhuutatyakto maanu. so vaakya. m vaktum aarebhe; tato lokaa. h sakalaa aa"scaryya. m menire|
15 But some of them said, “He casts out demons by Beelzebul, the prince of the demons.”
kintu te. saa. m keciduucu rjanoya. m baalasibuubaa arthaad bhuutaraajena bhuutaan tyaajayati|
16 Others, testing him, sought from him a sign from heaven.
ta. m pariik. situ. m kecid aakaa"siiyam eka. m cihna. m dar"sayitu. m ta. m praarthayaa ncakrire|
17 But he, knowing their thoughts, said to them, “Every kingdom divided against itself is brought to desolation. A house divided against itself falls.
tadaa sa te. saa. m mana. hkalpanaa. m j naatvaa kathayaamaasa, kasyacid raajyasya lokaa yadi paraspara. m virundhanti tarhi tad raajyam na"syati; kecid g. rhasthaa yadi paraspara. m virundhanti tarhi tepi na"syanti|
18 If Satan also is divided against himself, how will his kingdom stand? For you say that I cast out demons by Beelzebul.
tathaiva "saitaanapi svalokaan yadi viru. naddhi tadaa tasya raajya. m katha. m sthaasyati? baalasibuubaaha. m bhuutaan tyaajayaami yuuyamiti vadatha|
19 But if I cast out demons by Beelzebul, by whom do your children cast them out? Therefore they will be your judges.
yadyaha. m baalasibuubaa bhuutaan tyaajayaami tarhi yu. smaaka. m santaanaa. h kena tyaajayanti? tasmaat taeva kathaayaa etasyaa vicaarayitaaro bhavi. syanti|
20 But if I by God’s finger cast out demons, then God’s Kingdom has come to you.
kintu yadyaham ii"svarasya paraakrame. na bhuutaan tyaajayaami tarhi yu. smaaka. m nika. tam ii"svarasya raajyamava"syam upati. s.thati|
21 “When the strong man, fully armed, guards his own dwelling, his goods are safe.
balavaan pumaan susajjamaano yatikaala. m nijaa. t.taalikaa. m rak. sati tatikaala. m tasya dravya. m nirupadrava. m ti. s.thati|
22 But when someone stronger attacks him and overcomes him, he takes from him his whole armor in which he trusted, and divides his plunder.
kintu tasmaad adhikabala. h ka"scidaagatya yadi ta. m jayati tarhi ye. su "sastraastre. su tasya vi"svaasa aasiit taani sarvvaa. ni h. rtvaa tasya dravyaa. ni g. rhlaati|
23 “He who is not with me is against me. He who doesn’t gather with me scatters.
ata. h kaara. naad yo mama sapak. so na sa vipak. sa. h, yo mayaa saha na sa. mg. rhlaati sa vikirati|
24 The unclean spirit, when he has gone out of the man, passes through dry places, seeking rest; and finding none, he says, ‘I will turn back to my house from which I came out.’
apara nca amedhyabhuuto maanu. sasyaantarnirgatya "su. skasthaane bhraantvaa vi"sraama. m m. rgayate kintu na praapya vadati mama yasmaad g. rhaad aagatoha. m punastad g. rha. m paraav. rtya yaami|
25 When he returns, he finds it swept and put in order.
tato gatvaa tad g. rha. m maarjita. m "sobhita nca d. r.s. tvaa
26 Then he goes and takes seven other spirits more evil than himself, and they enter in and dwell there. The last state of that man becomes worse than the first.”
tatk. sa. nam apagatya svasmaadapi durmmatiin aparaan saptabhuutaan sahaanayati te ca tadg. rha. m pavi"sya nivasanti| tasmaat tasya manu. syasya prathamada"saata. h "se. sada"saa du. hkhataraa bhavati|
27 It came to pass, as he said these things, a certain woman out of the multitude lifted up her voice and said to him, “Blessed is the womb that bore you, and the breasts which nursed you!”
asyaa. h kathaayaa. h kathanakaale janataamadhyasthaa kaacinnaarii tamuccai. hsvara. m provaaca, yaa yo. sit tvaa. m garbbhe. adhaarayat stanyamapaayayacca saiva dhanyaa|
28 But he said, “On the contrary, blessed are those who hear the word of God, and keep it.”
kintu sokathayat ye parame"svarasya kathaa. m "srutvaa tadanuruupam aacaranti taeva dhanyaa. h|
29 When the multitudes were gathering together to him, he began to say, “This is an evil generation. It seeks after a sign. No sign will be given to it but the sign of Jonah the prophet.
tata. h para. m tasyaantike bahulokaanaa. m samaagame jaate sa vaktumaarebhe, aadhunikaa du. s.talokaa"scihna. m dra. s.tumicchanti kintu yuunasbhavi. syadvaadina"scihna. m vinaanyat ki nciccihna. m taan na dar"sayi. syate|
30 For even as Jonah became a sign to the Ninevites, so the Son of Man will also be to this generation.
yuunas tu yathaa niiniviiyalokaanaa. m samiipe cihnaruupobhavat tathaa vidyamaanalokaanaam e. saa. m samiipe manu. syaputropi cihnaruupo bhavi. syati|
31 The Queen of the South will rise up in the judgment with the men of this generation and will condemn them, for she came from the ends of the earth to hear the wisdom of Solomon; and behold, one greater than Solomon is here.
vicaarasamaye idaaniintanalokaanaa. m praatikuulyena dak. si. nade"siiyaa raaj nii protthaaya taan do. si. na. h kari. syati, yata. h saa raaj nii sulemaana upade"sakathaa. m "srotu. m p. rthivyaa. h siimaata aagacchat kintu pa"syata sulemaanopi gurutara eko jano. asmin sthaane vidyate|
32 The men of Nineveh will stand up in the judgment with this generation, and will condemn it, for they repented at the preaching of Jonah; and behold, one greater than Jonah is here.
apara nca vicaarasamaye niiniviiyalokaa api varttamaanakaalikaanaa. m lokaanaa. m vaipariityena protthaaya taan do. si. na. h kari. syanti, yato hetoste yuunaso vaakyaat cittaani parivarttayaamaasu. h kintu pa"syata yuunasotigurutara eko jano. asmin sthaane vidyate|
33 “No one, when he has lit a lamp, puts it in a cellar or under a basket, but on a stand, that those who come in may see the light.
pradiipa. m prajvaalya dro. nasyaadha. h kutraapi guptasthaane vaa kopi na sthaapayati kintu g. rhaprave"sibhyo diipti. m daata. m diipaadhaaroparyyeva sthaapayati|
34 The lamp of the body is the eye. Therefore when your eye is good, your whole body is also full of light; but when it is evil, your body also is full of darkness.
dehasya pradiipa"scak. sustasmaadeva cak. su ryadi prasanna. m bhavati tarhi tava sarvva"sariira. m diiptimad bhavi. syati kintu cak. su ryadi maliimasa. m ti. s.thati tarhi sarvva"sariira. m saandhakaara. m sthaasyati|
35 Therefore see whether the light that is in you isn’t darkness.
asmaat kaara. naat tavaanta. hstha. m jyoti ryathaandhakaaramaya. m na bhavati tadarthe saavadhaano bhava|
36 If therefore your whole body is full of light, having no part dark, it will be wholly full of light, as when the lamp with its bright shining gives you light.”
yata. h "sariirasya kutraapya. m"se saandhakaare na jaate sarvva. m yadi diiptimat ti. s.thati tarhi tubhya. m diiptidaayiprojjvalan pradiipa iva tava savarva"sariira. m diiptimad bhavi. syati|
37 Now as he spoke, a certain Pharisee asked him to dine with him. He went in and sat at the table.
etatkathaayaa. h kathanakaale phiru"syeko bhejanaaya ta. m nimantrayaamaasa, tata. h sa gatvaa bhoktum upavive"sa|
38 When the Pharisee saw it, he marveled that he had not first washed himself before dinner.
kintu bhojanaat puurvva. m naamaa"nk. siit etad d. r.s. tvaa sa phiru"syaa"scaryya. m mene|
39 The Lord said to him, “Now you Pharisees cleanse the outside of the cup and of the platter, but your inward part is full of extortion and wickedness.
tadaa prabhusta. m provaaca yuuya. m phiruu"silokaa. h paanapaatraa. naa. m bhojanapaatraa. naa nca bahi. h pari. skurutha kintu yu. smaakamanta rdauraatmyai rdu. skriyaabhi"sca paripuur. na. m ti. s.thati|
40 You foolish ones, didn’t he who made the outside make the inside also?
he sarvve nirbodhaa yo bahi. h sasarja sa eva kimanta rna sasarja?
41 But give for gifts to the needy those things which are within, and behold, all things will be clean to you.
tata eva yu. smaabhiranta. hkara. na. m (ii"svaraaya) nivedyataa. m tasmin k. rte yu. smaaka. m sarvvaa. ni "sucitaa. m yaasyanti|
42 But woe to you Pharisees! For you tithe mint and rue and every herb, but you bypass justice and God’s love. You ought to have done these, and not to have left the other undone.
kintu hanta phiruu"siga. naa yuuya. m nyaayam ii"svare prema ca parityajya podinaayaa arudaadiinaa. m sarvve. saa. m "saakaanaa nca da"samaa. m"saan dattha kintu prathama. m paalayitvaa "se. sasyaala"nghana. m yu. smaakam ucitamaasiit|
43 Woe to you Pharisees! For you love the best seats in the synagogues and the greetings in the marketplaces.
haa haa phiruu"sino yuuya. m bhajanagehe proccaasane aapa. ne. su ca namaskaare. su priiyadhve|
44 Woe to you, scribes and Pharisees, hypocrites! For you are like hidden graves, and the men who walk over them don’t know it.”
vata kapa. tino. adhyaapakaa. h phiruu"sina"sca lokaayat "sma"saanam anupalabhya tadupari gacchanti yuuyam taad. rgaprakaa"sita"sma"saanavaad bhavatha|
45 One of the lawyers answered him, “Teacher, in saying this you insult us also.”
tadaanii. m vyavasthaapakaanaam ekaa yii"sumavadat, he upade"saka vaakyened. r"senaasmaasvapi do. sam aaropayasi|
46 He said, “Woe to you lawyers also! For you load men with burdens that are difficult to carry, and you yourselves won’t even lift one finger to help carry those burdens.
tata. h sa uvaaca, haa haa vyavasthaapakaa yuuyam maanu. saa. naam upari du. hsahyaan bhaaraan nyasyatha kintu svayam ekaa"ngulyaapi taan bhaaraan na sp. r"satha|
47 Woe to you! For you build the tombs of the prophets, and your fathers killed them.
hanta yu. smaaka. m puurvvapuru. saa yaan bhavi. syadvaadino. avadhi. suste. saa. m "sma"saanaani yuuya. m nirmmaatha|
48 So you testify and consent to the works of your fathers. For they killed them, and you build their tombs.
tenaiva yuuya. m svapuurvvapuru. saa. naa. m karmmaa. ni sa. mmanyadhve tadeva sapramaa. na. m kurutha ca, yataste taanavadhi. su. h yuuya. m te. saa. m "sma"saanaani nirmmaatha|
49 Therefore also the wisdom of God said, ‘I will send to them prophets and apostles; and some of them they will kill and persecute,
ataeva ii"svarasya "saastre proktamasti te. saamantike bhavi. syadvaadina. h preritaa. m"sca pre. sayi. syaami tataste te. saa. m kaa. m"scana hani. syanti kaa. m"scana taa. da"s. syinti|
50 that the blood of all the prophets, which was shed from the foundation of the world, may be required of this generation,
etasmaat kaara. naat haabila. h "so. nitapaatamaarabhya mandirayaj navedyo rmadhye hatasya sikhariyasya raktapaataparyyanta. m
51 from the blood of Abel to the blood of Zachariah, who perished between the altar and the sanctuary.’ Yes, I tell you, it will be required of this generation.
jagata. h s. r.s. timaarabhya p. rthivyaa. m bhavi. syadvaadinaa. m yatiraktapaataa jaataastatiinaam aparaadhada. n.daa e. saa. m varttamaanalokaanaa. m bhavi. syanti, yu. smaanaha. m ni"scita. m vadaami sarvve da. n.daa va. m"sasyaasya bhavi. syanti|
52 Woe to you lawyers! For you took away the key of knowledge. You didn’t enter in yourselves, and those who were entering in, you hindered.”
haa haa vyavasthapakaa yuuya. m j naanasya ku ncikaa. m h. rtvaa svaya. m na pravi. s.taa ye prave. s.tu nca prayaasinastaanapi prave. s.tu. m vaaritavanta. h|
53 As he said these things to them, the scribes and the Pharisees began to be terribly angry, and to draw many things out of him,
ittha. m kathaakathanaad adhyaapakaa. h phiruu"sina"sca satarkaa. h
54 lying in wait for him, and seeking to catch him in something he might say, that they might accuse him.
santastamapavaditu. m tasya kathaayaa do. sa. m dharttamicchanto naanaakhyaanakathanaaya ta. m pravarttayitu. m kopayitu nca praarebhire|

< Luke 11 >