< Matthew 27 >

1 Now when morning had come, all the chief priests and the elders of the people took counsel against Yeshua to put him to death:
prabhāte jāte pradhānayājakalokaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā
2 and they bound him, and led him away, and delivered him to Pilate, the governor.
taṁ badvvā nītvā pantīyapīlātākhyādhipe samarpayāmāsuḥ|
3 Then Yehudah, who betrayed him, when he saw that Yeshua was condemned, felt remorse, and returned the thirty pieces of silver to the chief priests and elders,
tato yīśoḥ parakarevvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalokaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,
4 saying, "I have sinned in that I betrayed innocent blood." But they said, "What is that to us? You see to it."
etannirāgonaraprāṇaparakarārpaṇāt kaluṣaṁ kṛtavānahaṁ| tadā ta uditavantaḥ, tenāsmākaṁ kiṁ? tvayā tad budhyatām|
5 He threw down the pieces of silver in the sanctuary, and departed. He went away and hanged himself.
tato yihūdā mandiramadhye tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha|
6 The chief priests took the pieces of silver, and said, "It's not lawful to put them into the treasury, since it is the price of blood."
paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, etā mudrāḥ śoṇitamūlyaṁ tasmād bhāṇḍāgāre na nidhātavyāḥ|
7 They took counsel, and bought the potter's field with them, to bury strangers in.
anantaraṁ te mantrayitvā videśināṁ śmaśānasthānāya tābhiḥ kulālasya kṣetramakrīṇan|
8 Therefore that field was called "The Field of Blood" to this day.
ato'dyāpi tatsthānaṁ raktakṣetraṁ vadanti|
9 Then that which was spoken through Aramiyah the prophet was fulfilled, saying, "They took the thirty pieces of silver, the price of him upon whom a price had been set, whom some of the people of Israyel priced,
itthaṁ sati isrāyelīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ
10 and they gave them for the potter's field, as the Lord commanded me."
māṁ prati parameśvarasyādeśāt tebhya ādīyata, tena ca kulālasya kṣetraṁ krītamiti yadvacanaṁ yirimiyabhaviṣyadvādinā proktaṁ tat tadāsidhyat|
11 Now Yeshua stood before the governor: and the governor asked him, saying, "Are you the King of the Jews?" Yeshua said to him, "You say so."
anantaraṁ yīśau tadadhipateḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|
12 When he was accused by the chief priests and elders, he answered nothing.
kintu pradhānayājakaprācīnairabhiyuktena tena kimapi na pratyavādi|
13 Then Pilate said to him, "Do you not hear how many things they testify against you?"
tataḥ pīlātena sa uditaḥ, ime tvatpratikūlataḥ kati kati sākṣyaṁ dadati, tat tvaṁ na śṛṇoṣi?
14 He gave him no answer, not even one word, so that the governor was greatly amazed.
tathāpi sa teṣāmekasyāpi vacasa uttaraṁ noditavān; tena so'dhipati rmahācitraṁ vidāmāsa|
15 Now at the feast the governor was accustomed to release to the crowd one prisoner, whom they desired.
anyacca tanmahakāle'dhipateretādṛśī rātirāsīt, prajā yaṁ kañcana bandhinaṁ yācante, tameva sa mocayatīti|
16 They had then a notable prisoner, called Bar-Aba.
tadānīṁ barabbānāmā kaścit khyātabandhyāsīt|
17 When therefore they were gathered together, Pilate said to them, "Whom do you want me to release to you? Bar-Aba, or Yeshua, who is called Meshikha?"
tataḥ pīlātastatra militān lokān apṛcchat, eṣa barabbā bandhī khrīṣṭavikhyāto yīśuścaitayoḥ kaṁ mocayiṣyāmi? yuṣmākaṁ kimīpsitaṁ?
18 For he knew that because of envy they had delivered him up.
tairīrṣyayā sa samarpita iti sa jñātavān|
19 While he was sitting on the judgment seat, his wife sent to him, saying, "Have nothing to do with that righteous man, for I have suffered many things this day in a dream because of him."
aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|
20 Now the chief priests and the elders persuaded the crowds to ask for Bar-Aba, and destroy Yeshua.
anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalokān prāvarttayan|
21 But the governor answered them, "Which of the two do you want me to release to you?" They said, "Bar-Aba."
tato'dhipatistān pṛṣṭavān, etayoḥ kamahaṁ mocayiṣyāmi? yuṣmākaṁ kecchā? te procu rbarabbāṁ|
22 Pilate said to them, "What then should I do with Yeshua, who is called Meshikha?" They all said, "Let him be crucified."
tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvve kathayāmāsuḥ, sa kruśena vidhyatāṁ|
23 But he said, "Why? What evil has he done?" But they shouted all the louder, saying, "Let him be crucified."
tato'dhipatiravādīt, kutaḥ? kiṁ tenāparāddhaṁ? kintu te punarucai rjagaduḥ, sa kruśena vidhyatāṁ|
24 So Pilate, seeing that nothing was being gained, but rather that a disturbance was starting, took water and he washed his hands before the crowd, saying, "I am innocent of the blood of this righteous man. You see to it."
tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilokya lokānāṁ samakṣaṁ toyamādāya karau prakṣālyāvocat, etasya dhārmmikamanuṣyasya śoṇitapāte nirdoṣo'haṁ, yuṣmābhireva tad budhyatāṁ|
25 All the people answered, "May his blood be on us, and on our children."
tadā sarvvāḥ prajāḥ pratyavocan, tasya śoṇitapātāparādho'smākam asmatsantānānāñcopari bhavatu|
26 Then he released to them Bar-Aba, but Yeshua he flogged and delivered to be crucified.
tataḥ sa teṣāṁ samīpe barabbāṁ mocayāmāsa yīśuntu kaṣābhirāhatya kruśena vedhituṁ samarpayāmāsa|
27 Then the governor's soldiers took Yeshua into the Praetorium, and gathered the whole garrison together against him.
anantaram adhipateḥ senā adhipate rgṛhaṁ yīśumānīya tasya samīpe senāsamūhaṁ saṁjagṛhuḥ|
28 They stripped him, and put a scarlet robe on him.
tataste tasya vasanaṁ mocayitvā kṛṣṇalohitavarṇavasanaṁ paridhāpayāmāsuḥ
29 They braided a crown of thorns and put it on his head, and a reed in his right hand; and they kneeled down before him, and mocked him, saying, "Greetings, King of the Jews."
kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakare vetramekaṁ dattvā tasya sammukhe jānūni pātayitvā, he yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ,
30 They spat on him, and took the reed and struck him on the head.
tatastasya gātre niṣṭhīvaṁ datvā tena vetreṇa śira ājaghnuḥ|
31 When they had mocked him, they took the robe off of him, and put his clothes on him, and led him away to crucify him.
itthaṁ taṁ tiraskṛtya tad vasanaṁ mocayitvā punarnijavasanaṁ paridhāpayāñcakruḥ, taṁ kruśena vedhituṁ nītavantaḥ|
32 As they came out, they found a man of Qurinaya, Shimon by name, and they compelled him to go with them, that he might carry his cross.
paścātte bahirbhūya kurīṇīyaṁ śimonnāmakamekaṁ vilokya kruśaṁ voḍhuṁ tamādadire|
33 They came to a place called "Gagulta," that is to say, "The place of a skull."
anantaraṁ gulgaltām arthāt śiraskapālanāmakasthānamu pasthāya te yīśave pittamiśritāmlarasaṁ pātuṁ daduḥ,
34 They gave him wine to drink mixed with gall. When he had tasted it, he would not drink.
kintu sa tamāsvādya na papau|
35 When they had crucified him, they divided his clothing among themselves, casting a lot, that it might be fulfilled which was spoken by the prophet: 'They divided my clothes among themselves, and for my clothing they cast a lot.'
tadānīṁ te taṁ kruśena saṁvidhya tasya vasanāni guṭikāpātena vibhajya jagṛhuḥ, tasmāt, vibhajante'dharīyaṁ me te manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadetadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,
36 And they sat and watched him there.
paścāt te tatropaviśya tadrakṣaṇakarvvaṇi niyuktāstasthuḥ|
37 They set up over his head the accusation against him written, "THIS IS YESHUA, THE KING OF THE JEWS."
aparam eṣa yihūdīyānāṁ rājā yīśurityapavādalipipatraṁ tacchirasa ūrdvve yojayāmāsuḥ|
38 Then there were two robbers crucified with him, one on his right hand and one on the left.
tatastasya vāme dakṣiṇe ca dvau cairau tena sākaṁ kruśena vividhuḥ|
39 Those who passed by blasphemed him, wagging their heads,
tadā pānthā nijaśiro lāḍayitvā taṁ nindanto jagaduḥ,
40 and saying, "You who destroy the temple, and build it in three days, save yourself. If you are the Son of God, come down from the cross."
he īśvaramandirabhañjaka dinatraye tannirmmātaḥ svaṁ rakṣa, cettvamīśvarasutastarhi kruśādavaroha|
41 Likewise the chief priests also mocking, with the scribes, and the elders, said,
pradhānayājakādhyāpakaprācīnāśca tathā tiraskṛtya jagaduḥ,
42 "He saved others, but he cannot save himself. If he is the King of Israyel, let him come down from the cross now, and we will believe in him.
so'nyajanānāvat, kintu svamavituṁ na śaknoti| yadīsrāyelo rājā bhavet, tarhīdānīmeva kruśādavarohatu, tena taṁ vayaṁ pratyeṣyāmaḥ|
43 He trusts in God. Let God deliver him now, if he wants him; for he said, 'I am the Son of God.'"
sa īśvare pratyāśāmakarot, yadīśvarastasmin santuṣṭastarhīdānīmeva tamavet, yataḥ sa uktavān ahamīśvarasutaḥ|
44 The robbers also who were crucified with him insulted him in the same way.
yau stenau sākaṁ tena kruśena viddhau tau tadvadeva taṁ ninindatuḥ|
45 Now from noon until three in the afternoon there was darkness over all the land.
tadā dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvadeśe tamiraṁ babhūva,
46 Then at about three in the afternoon Yeshua called out with a loud voice, saying, "Eli, Eli, lema shabachthani?" That is, "My God, my God, why have you forsaken me?"
tṛtīyayāme "elī elī lāmā śivaktanī", arthāt madīśvara madīśvara kuto māmatyākṣīḥ? yīśuruccairiti jagāda|
47 Some of them who stood there, when they heard it, said, "This man is calling Eliya."
tadā tatra sthitāḥ kecit tat śrutvā babhāṣire, ayam eliyamāhūyati|
48 Immediately one of them ran, and took a sponge, and filled it with vinegar, and put it on a reed, and gave him a drink.
teṣāṁ madhyād ekaḥ śīghraṁ gatvā spañjaṁ gṛhītvā tatrāmlarasaṁ dattvā nalena pātuṁ tasmai dadau|
49 The rest said, "Let him be. Let us see whether Eliya comes to save him."
itare'kathayan tiṣṭhata, taṁ rakṣitum eliya āyāti naveti paśyāmaḥ|
50 And Yeshua cried out again with a loud voice, and yielded up his spirit.
yīśuḥ punarucairāhūya prāṇān jahau|
51 And look, the veil of the temple was torn in two from the top to the bottom. The earth quaked and the rocks were split.
tato mandirasya vicchedavasanam ūrdvvādadho yāvat chidyamānaṁ dvidhābhavat,
52 The tombs were opened, and many bodies of the saints who had fallen asleep were raised;
bhūmiścakampe bhūdharovyadīryyata ca| śmaśāne mukte bhūripuṇyavatāṁ suptadehā udatiṣṭhan,
53 and coming out of the tombs after his resurrection, they entered into the holy city and appeared to many.
śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ|
54 Now the centurion, and those who were with him watching Yeshua, when they saw the earthquake, and the things that were done, feared exceedingly, saying, "Truly this was the Son of God."
yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|
55 Many women were there watching from afar, who had followed Yeshua from Galila, serving him.
yā bahuyoṣito yīśuṁ sevamānā gālīlastatpaścādāgatāstāsāṁ madhye
56 Among them were Maryam Magdelaitha, Maryam the mother of Yaquv and Yauseph, and the mother of the sons of Zabedai.
magdalīnī mariyam yākūbyośyo rmātā yā mariyam sibadiyaputrayo rmātā ca yoṣita etā dūre tiṣṭhantyo dadṛśuḥ|
57 When evening had come, a rich man from Arimathea, named Yauseph, who himself was also Yeshua's disciple came.
sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujo yīśoḥ śiṣyatvāt
58 This man went to Pilate, and asked for the body of Yeshua. Then Pilate commanded the body to be given up.
pīlātasya samīpaṁ gatvā yīśoḥ kāyaṁ yayāce, tena pīlātaḥ kāyaṁ dātum ādideśa|
59 Yauseph took the body, and wrapped it in a clean linen cloth,
yūṣaph tatkāyaṁ nītvā śucivastreṇācchādya
60 and placed it in his own new tomb, which he had cut out in the rock, and he rolled a great stone to the door of the tomb, and departed.
svārthaṁ śaile yat śmaśānaṁ cakhāna, tanmadhye tatkāyaṁ nidhāya tasya dvāri vṛhatpāṣāṇaṁ dadau|
61 Maryam Magdelaitha was there, and the other Maryam, sitting opposite the tomb.
kintu magdalīnī mariyam anyamariyam ete striyau tatra śmaśānasammukha upaviviśatuḥ|
62 Now on the next day, which was the day after the Preparation Day, the chief priests and the Pharisees were gathered together to Pilate,
tadanantaraṁ nistārotsavasyāyojanadināt pare'hani pradhānayājakāḥ phirūśinaśca militvā pīlātamupāgatyākathayan,
63 saying, "Sir, we remember what that deceiver said while he was still alive: 'After three days I will rise again.'
he maheccha sa pratārako jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmo vayaṁ;
64 Command therefore that the tomb be made secure until the third day, lest perhaps his disciples come and steal him away, and tell the people, 'He is risen from the dead;' and the last deception will be worse than the first."
tasmāt tṛtīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nocet tacchiṣyā yāminyāmāgatya taṁ hṛtvā lokān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrānteḥ śeṣīyabhrānti rmahatī bhaviṣyati|
65 Pilate said to them, "You have a guard. Go, make it as secure as you can."
tadā pīlāta avādīt, yuṣmākaṁ samīpe rakṣigaṇa āste, yūyaṁ gatvā yathā sādhyaṁ rakṣayata|
66 So they went with the guard and made the tomb secure, sealing the stone.
tataste gatvā taddūrapāṣāṇaṁ mudrāṅkitaṁ kṛtvā rakṣigaṇaṁ niyojya śmaśānaṁ rakṣayāmāsuḥ|

< Matthew 27 >