< Mark 1 >

1 The beginning of the Good News of Yeshua Meshikha, the Son of God.
īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
2 As it is written in Eshaya the prophet, "Look, I send my messenger ahead of you, who will prepare your way before you.
bhaviṣyadvādināṁ grantheṣu lipiritthamāste, paśya svakīyadūtantu tavāgre preṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
3 The voice of one crying in the wilderness, 'Prepare the way of the Lord. Make his roads straight.'"
"parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityetat prāntare vākyaṁ vadataḥ kasyacidravaḥ||
4 Yukhanan came baptizing in the wilderness and preaching a baptism of repentance for forgiveness of sins.
saeva yohan prāntare majjitavān tathā pāpamārjananimittaṁ manovyāvarttakamajjanasya kathāñca pracāritavān|
5 And all the country of Yehuda went out to him and all those from Urishlim, and they were baptized by him in the Yurdinan river, confessing their sins.
tato yihūdādeśayirūśālamnagaranivāsinaḥ sarvve lokā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkṛtya yarddananadyāṁ tena majjitā babhūvuḥ|
6 And Yukhanan was clothed with camel's hair and a leather belt around his waist. He ate locusts and wild honey.
asya yohanaḥ paridheyāni kramelakalomajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
7 And he preached, saying, "After me comes he who is mightier than I, the strap of whose sandals I am not worthy to stoop down and loosen.
sa pracārayan kathayāñcakre, ahaṁ namrībhūya yasya pādukābandhanaṁ mocayitumapi na yogyosmi, tādṛśo matto gurutara ekaḥ puruṣo matpaścādāgacchati|
8 I baptized you in water, but he will baptize you in the Rukha d'Qudsha."
ahaṁ yuṣmān jale majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
9 And it happened in those days, that Yeshua came from Natsrath of Galila, and was baptized by Yukhanan in the Yurdinan.
aparañca tasminneva kāle gālīlpradeśasya nāsaradgrāmād yīśurāgatya yohanā yarddananadyāṁ majjito'bhūt|
10 And immediately coming up from the water, he saw the heavens parting, and the Rukha descending on him like a dove.
sa jalādutthitamātro meghadvāraṁ muktaṁ kapotavat svasyopari avarohantamātmānañca dṛṣṭavān|
11 And a voice came out of the sky, "You are my beloved Son, with you I am well pleased."
tvaṁ mama priyaḥ putrastvayyeva mamamahāsantoṣa iyamākāśīyā vāṇī babhūva|
12 And immediately the Rukha drove him out into the wilderness.
tasmin kāle ātmā taṁ prāntaramadhyaṁ nināya|
13 And he was in the wilderness forty days tempted by Satana. He was with the wild animals; and the angels were serving him.
atha sa catvāriṁśaddināni tasmin sthāne vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣevire|
14 Now after Yukhanan was taken into custody, Yeshua came into Galila, proclaiming the Good News of God,
anantaraṁ yohani bandhanālaye baddhe sati yīśu rgālīlpradeśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
15 and saying, "The time is fulfilled, and the Kingdom of God is near. Repent, and believe in the Good News."
kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atoheto ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvāde ca viśvāsita|
16 And passing along by the lake of Galila, he saw Shimon and Andreus the brother of Shimon casting a net into the lake, for they were fishermen.
tadanantaraṁ sa gālīlīyasamudrasya tīre gacchan śimon tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhye jālaṁ prakṣipantau dṛṣṭvā tāvavadat,
17 And Yeshua said to them, "Come, follow me, and I will make you into fishers of people."
yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
18 And immediately they left the nets, and followed him.
tatastau tatkṣaṇameva jālāni parityajya tasya paścāt jagmatuḥ|
19 And going on a little further, he saw Yaquv the son of Zabedai, and Yukhanan, his brother, who were also in the boat mending the nets.
tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātṛyohan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dṛṣṭvā tāvāhūyat|
20 And immediately he called them, and they left their father, Zabedai, in the boat with the hired servants, and went after him.
tatastau naukāyāṁ vetanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
21 And they went into Kepharnakhum, and immediately on the Sabbath day he entered into the synagogue and taught.
tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivase bhajanagrahaṁ praviśya samupadideśa|
22 And they were astonished at his teaching, for he taught them as having authority, and not as the scribes.
tasyopadeśāllokā āścaryyaṁ menire yataḥ sodhyāpakāiva nopadiśan prabhāvavāniva propadideśa|
23 And just then there was in their synagogue a man with an unclean spirit, and he shouted,
aparañca tasmin bhajanagṛhe apavitrabhūtena grasta eko mānuṣa āsīt| sa cītśabdaṁ kṛtvā kathayāñcake
24 saying, "What do we have to do with you, Yeshua, Natsraya? Have you come to destroy us? I know you who you are: the Holy One of God."
bho nāsaratīya yīśo tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitraloka ityahaṁ jānāmi|
25 And Yeshua rebuked him, saying, "Be quiet, and come out of him."
tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava ito bahirbhava ca|
26 And the unclean spirit, convulsing him and crying with a loud voice, came out of him.
tataḥ so'pavitrabhūtastaṁ sampīḍya atyucaiścītkṛtya nirjagāma|
27 And they were all amazed, so that they questioned among themselves, saying, "What is this? A new teaching? For with authority he commands even the unclean spirits, and they obey him."
tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|
28 And at once the news of him went out everywhere into all the region of Galila and its surrounding area.
tadā tasya yaśo gālīlaścaturdiksthasarvvadeśān vyāpnot|
29 And immediately, when they had come out of the synagogue, they came into the house of Shimon and Andreus, with Yaquv and Yukhanan.
aparañca te bhajanagṛhād bahi rbhūtvā yākūbyohanbhyāṁ saha śimona āndriyasya ca niveśanaṁ praviviśuḥ|
30 Now Shimon's mother-in-law was sick in bed with a fever, and immediately they told him about her.
tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti te taṁ jhaṭiti vijñāpayāñcakruḥ|
31 And he came and took her by the hand, and raised her up. The fever left her, and she served them.
tataḥ sa āgatya tasyā hastaṁ dhṛtvā tāmudasthāpayat; tadaiva tāṁ jvaro'tyākṣīt tataḥ paraṁ sā tān siṣeve|
32 At evening, when the sun had set, they brought to him all who were sick, and those who were possessed by demons.
athāstaṁ gate ravau sandhyākāle sati lokāstatsamīpaṁ sarvvān rogiṇo bhūtadhṛtāṁśca samāninyuḥ|
33 And all the city was gathered together at the door.
sarvve nāgarikā lokā dvāri saṁmilitāśca|
34 And he healed many who were sick with various diseases, and cast out many demons. He did not allow the demons to speak, because they knew him.
tataḥ sa nānāvidharogiṇo bahūn manujānarogiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣedha ca yatohetoste tamajānan|
35 And early in the morning, while it was still dark, he rose up and went out, and departed into a deserted place, and prayed there.
aparañca so'tipratyūṣe vastutastu rātriśeṣe samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakre|
36 And Shimon and those who were with him followed after him;
anantaraṁ śimon tatsaṅginaśca tasya paścād gatavantaḥ|
37 and they found him, and told him, "Everyone is looking for you."
taduddeśaṁ prāpya tamavadan sarvve lokāstvāṁ mṛgayante|
38 And he said to them, "Let us go somewhere else into the next towns, that I may preach there also, because I came out for this reason."
tadā so'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yato'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
39 And he went into their synagogues throughout all Galila, preaching and casting out demons.
atha sa teṣāṁ gālīlpradeśasya sarvveṣu bhajanagṛheṣu kathāḥ pracārayāñcakre bhūtānatyājayañca|
40 And a leper came to him, begging him, and knelt down and said to him, "Lord, if you want to, you can make me clean."
anantaramekaḥ kuṣṭhī samāgatya tatsammukhe jānupātaṁ vinayañca kṛtvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknoti|
41 And being moved with compassion, he stretched out his hand, and touched him, and said to him, "I am willing. Be cleansed."
tataḥ kṛpālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
42 And immediately the leprosy departed from him, and he was made clean.
mamecchā vidyate tvaṁ pariṣkṛto bhava| etatkathāyāḥ kathanamātrāt sa kuṣṭhī rogānmuktaḥ pariṣkṛto'bhavat|
43 And he strictly warned him, and immediately sent him out,
tadā sa taṁ visṛjan gāḍhamādiśya jagāda
44 and said to him, "See you say nothing to anyone, but go show yourself to the priest, and offer for your cleansing the things which Mushe commanded, for a testimony to them."
sāvadhāno bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lokebhyaḥ svapariṣkṛteḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsṛjasva ca|
45 But he went out, and began to proclaim it freely, and to spread about the matter, so that Yeshua could no more openly enter into a city, but was outside in desert places: and they came to him from everywhere.
kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārebhe tenaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ praveṣṭuṁ nāśaknot tatohetorbahiḥ kānanasthāne tasyau; tathāpi caturddigbhyo lokāstasya samīpamāyayuḥ|

< Mark 1 >