< ՅԱԿՈԲՈՒ 4 >

1 Ուրկէ՞ կը ծագին պատերազմներն ու կռիւները ձեր մէջ: Միթէ չե՞ն ծագիր ձեր կիրքերէն, որոնք կը մարտնչին ձեր անդամներուն մէջ:
yu. smaaka. m madhye samaraa ra. na"sca kuta utpadyante? yu. smada"nga"sibiraa"sritaabhya. h sukhecchaabhya. h ki. m notpadyante?
2 Կը ցանկաք, բայց չունիք. կը սպաննէք ու կը նախանձիք, սակայն չէք կրնար հասնիլ ձեր ուզածին: Կը կռուիք եւ կը պատերազմիք, բայց չունիք՝ որովհետեւ չէք խնդրեր:
yuuya. m vaa nchatha kintu naapnutha, yuuya. m narahatyaam iir. syaa nca kurutha kintu k. rtaarthaa bhavitu. m na "saknutha, yuuya. m yudhyatha ra. na. m kurutha ca kintvapraaptaasti. s.thatha, yato heto. h praarthanaa. m na kurutha|
3 Կը խնդրէք՝ սակայն չէք ստանար, որովհետեւ կը խնդրէք չարամտօրէն՝ որպէսզի վատնէք ձեր կիրքերուն համար:
yuuya. m praarthayadhve kintu na labhadhve yato heto. h svasukhabhoge. su vyayaartha. m ku praarthayadhve|
4 Շնացողնե՛ր, չէ՞ք գիտեր թէ այս աշխարհի բարեկամութիւնը՝ Աստուծոյ դէմ թշնամութիւն է. ուրեմն ո՛վ որ կը փափաքի բարեկամ ըլլալ աշխարհի, ինքզինք թշնամի կ՚ընէ Աստուծոյ:
he vyabhicaari. no vyabhicaari. nya"sca, sa. msaarasya yat maitrya. m tad ii"svarasya "saatravamiti yuuya. m ki. m na jaaniitha? ata eva ya. h ka"scit sa. msaarasya mitra. m bhavitum abhila. sati sa eve"svarasya "satru rbhavati|
5 Կամ կը կարծէք թէ Գիրքը ընդունա՞յն կ՚ըսէ. «Նախանձի կը տենչայ մեր մէջ բնակող հոգին»՝՝:
yuuya. m ki. m manyadhve? "saastrasya vaakya. m ki. m phalahiina. m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir. syaartha. m prema karoti?
6 Սակայն աւելի մեծ շնորհք մը կու տայ, ուստի կ՚ըսէ. «Աստուած կ՚ընդդիմանայ ամբարտաւաններուն, բայց շնորհք կու տայ խոնարհներուն»:
tannahi kintu sa pratula. m vara. m vitarati tasmaad uktamaaste yathaa, aatmaabhimaanalokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h||
7 Ուրեմն հպատակեցէ՛ք Աստուծոյ: Դիմադրեցէ՛ք Չարախօսին, եւ ան պիտի փախչի ձեզմէ:
ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana. m sa. mrundha tena sa yu. smatta. h palaayi. syate|
8 Մօտեցէ՛ք Աստուծոյ, եւ ան պիտի մօտենայ ձեզի: Մաքրեցէ՛ք ձեր ձեռքերը, մեղաւորնե՛ր, ու սրբացուցէ՛ք ձեր սիրտերը, երկմիտնե՛ր:
ii"svarasya samiipavarttino bhavata tena sa yu. smaaka. m samiipavarttii bhavi. syati| he paapina. h, yuuya. m svakaraan pari. skurudhva. m| he dvimanolokaa. h, yuuya. m svaanta. hkara. naani "suciini kurudhva. m|
9 Զգացէ՛ք ձեր թշուառութիւնը, սգացէ՛ք եւ լացէ՛ք. ձեր խնդուքը թող փոխուի սուգի, ու ձեր ուրախութիւնը՝ տրտմութեան:
yuuyam udvijadhva. m "socata vilapata ca, yu. smaaka. m haasa. h "sokaaya, aananda"sca kaatarataayai parivarttetaa. m|
10 Խոնարհեցէ՛ք Տէրոջ առջեւ, եւ ան պիտի բարձրացնէ ձեզ:
prabho. h samak. sa. m namraa bhavata tasmaat sa yu. smaan ucciikari. syati|
11 Մի՛ բամբասէք զիրար, եղբայրնե՛ր: Ա՛ն որ կը բամբասէ իր եղբայրը կամ կը դատէ իր եղբայրը, կը բամբասէ Օրէ՛նքը եւ կը դատէ Օրէ՛նքը: Իսկ եթէ դատես Օրէնքը, ա՛լ Օրէնքը գործադրող չես, հապա՝ դատաւոր:
he bhraatara. h, yuuya. m paraspara. m maa duu. sayata| ya. h ka"scid bhraatara. m duu. sayati bhraatu rvicaara nca karoti sa vyavasthaa. m duu. sayati vyavasthaayaa"sca vicaara. m karoti| tva. m yadi vyavasthaayaa vicaara. m karo. si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi|
12 Միայն մէ՛կ Օրէնսդիր (ու Դատաւոր) կայ, որ կարող է փրկել եւ կորսնցնել: Դուն ո՞վ ես՝ որ կը դատես ուրիշը:
advitiiyo vyavasthaapako vicaarayitaa ca sa evaaste yo rak. situ. m naa"sayitu nca paarayati| kintu kastva. m yat parasya vicaara. m karo. si?
13 Հիմա գա՛նք ձեզի՝ որ կ՚ըսէք. «Այսօր կամ վաղը պիտի երթանք այսինչ քաղաքը, հոն տարի մը պիտի կենանք, առեւտուր պիտի ընենք ու պիտի շահինք»:
adya "svo vaa vayam amukanagara. m gatvaa tatra var. sameka. m yaapayanto vaa. nijya. m kari. syaama. h laabha. m praapsyaama"sceti kathaa. m bhaa. samaa. naa yuuyam idaanii. m "s. r.nuta|
14 (Դո՛ւք՝ որ չէք գիտեր թէ ի՛նչ պիտի ըլլայ վաղը:
"sva. h ki. m gha. ti. syate tad yuuya. m na jaaniitha yato jiivana. m vo bhavet kiid. rk tattu baa. spasvaruupaka. m, k. sa. namaatra. m bhaved d. r"sya. m lupyate ca tata. h para. m|
15 Քանի որ ի՞նչ է ձեր կեանքը. արդարեւ շոգի մըն է, որ քիչ մը ատեն կ՚երեւնայ, յետոյ կ՚աներեւութանայ: ) Փոխարէնը ըսելու էիք. «Եթէ Տէրը կամենայ, պիտի ապրինք եւ պիտի ընենք այս կամ այն բանը»:
tadanuktvaa yu. smaakam ida. m kathaniiya. m prabhoricchaato vaya. m yadi jiivaamastarhyetat karmma tat karmma vaa kari. syaama iti|
16 Բայց հիմա կը պարծենաք ձեր պոռոտախօսութեամբ. այդպիսի ամէն պարծանք չար է:
kintvidaanii. m yuuya. m garvvavaakyai. h "slaaghana. m kurudhve taad. r"sa. m sarvva. m "slaaghana. m kutsitameva|
17 Ուրեմն ո՛վ որ գիտէ բարին ընել՝ բայց չ՚ըներ, ատիկա մեղք է իրեն համար:
ato ya. h ka"scit satkarmma kartta. m viditvaa tanna karoti tasya paapa. m jaayate|

< ՅԱԿՈԲՈՒ 4 >