< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 1 >

1 Պետրոս՝ Յիսուս Քրիստոսի առաքեալ, Պոնտոսի, Գաղատիայի, Կապադովկիայի, Ասիայի ու Բիւթանիայի մէջ ցրուած գաղթականներուն,
panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se. su pravaasino ye vikiir. nalokaa. h
2 որոնք ընտրուած են Հայր Աստուծոյ կանխագիտութեան համաձայն՝ Հոգիին սրբացումով, Յիսուս Քրիստոսի հնազանդութեան եւ արիւնին սրսկումին համար. շնորհք ու խաղաղութիւն թող շատնան ձեր վրայ:
piturii"svarasya puurvvanir. nayaad aatmana. h paavanena yii"sukhrii. s.tasyaaj naagraha. naaya "so. nitaprok. sa. naaya caabhirucitaastaan prati yii"sukhrii. s.tasya prerita. h pitara. h patra. m likhati| yu. smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa. m|
3 Օրհնեա՜լ ըլլայ Աստուած, մեր Տէրոջ՝ Յիսուս Քրիստոսի Հայրը, որ իր առատ ողորմութեան համաձայն վերստին ծնաւ մեզ կենարար յոյսի մը համար՝ Յիսուս Քրիստոսի մեռելներէն յարութեամբ,
asmaaka. m prabho ryii"sukhrii. s.tasya taata ii"svaro dhanya. h, yata. h sa svakiiyabahuk. rpaato m. rtaga. namadhyaad yii"sukhrii. s.tasyotthaanena jiivanapratyaa"saartham arthato
4 եւ անեղծանելի, անարատ ու անթառամ ժառանգութեան մը համար՝ որ երկինքը վերապահուած է ձեզի:
.ak. sayani. skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti. h svarge. asmaaka. m k. rte sa ncitaa ti. s.thati,
5 Դուք Աստուծոյ զօրութեամբ ու հաւատքով պահպանուած էք փրկութեան համար, որ պատրաստ է յայտնուելու վերջին ատենը.
yuuya nce"svarasya "saktita. h "se. sakaale prakaa"syaparitraa. naartha. m vi"svaasena rak. syadhve|
6 ուստի ցնծացէ՛ք անով, թէպէտ հիմա՝ քիչ մը ատեն, եթէ պէտք ըլլայ, կը տրտմիք բազմազան փորձութիւններով,
tasmaad yuuya. m yadyapyaanandena praphullaa bhavatha tathaapi saamprata. m prayojanaheto. h kiyatkaalaparyyanta. m naanaavidhapariik. saabhi. h kli"syadhve|
7 որպէսզի ձեր հաւատքին փորձը (որ կորստական ոսկիէն շատ աւելի պատուական է, թէպէտ ան կը փորձարկուի կրակով, ) գտնուի գովեստով, պատիւով եւ փառքով՝ Յիսուս Քրիստոսի յայտնութեան ատենը:
yato vahninaa yasya pariik. saa bhavati tasmaat na"svarasuvar. naadapi bahumuulya. m yu. smaaka. m vi"svaasaruupa. m yat pariik. sita. m svar. na. m tena yii"sukhrii. s.tasyaagamanasamaye pra"sa. msaayaa. h samaadarasya gauravasya ca yogyataa praaptavyaa|
8 Դուք կը սիրէք զայն՝ չտեսած. կը հաւատաք անոր՝ թէպէտ հիմա չէք տեսներ զայն, եւ կը ցնծաք անպատմելի ու փառաւոր ուրախութեամբ,
yuuya. m ta. m khrii. s.tam ad. r.s. tvaapi tasmin priiyadhve saamprata. m ta. m na pa"syanto. api tasmin vi"svasanto. anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,
9 ստանալով ձեր անձերուն փրկութիւնը՝ որպէս վախճանը ձեր հաւատքին:
svavi"svaasasya pari. naamaruupam aatmanaa. m paritraa. na. m labhadhve ca|
10 Այդ փրկութիւնը փնտռեցին եւ զննեցին մարգարէները, որոնք մարգարէացան ձեզի սահմանուած շնորհքին մասին:
yu. smaasu yo. anugraho varttate tadvi. saye ya ii"svariiyavaakya. m kathitavantaste bhavi. syadvaadinastasya paritraa. nasyaanve. sa. nam anusandhaana nca k. rtavanta. h|
11 Կը զննէին թէ ի՛նչ կամ ինչպիսի՛ ատեն կը բացայայտէր իրենց մէջ եղած Քրիստոսի Հոգին, երբ կանխաւ կը վկայէր Քրիստոսի չարչարանքներուն եւ անոնց հետեւող փառքին մասին:
vi"se. sataste. saamantarvvaasii ya. h khrii. s.tasyaatmaa khrii. s.te vartti. syamaa. naani du. hkhaani tadanugaamiprabhaava nca puurvva. m praakaa"sayat tena ka. h kiid. r"so vaa samayo niradi"syataitasyaanusandhaana. m k. rtavanta. h|
12 Անոնց յայտնուեցաւ թէ ո՛չ թէ իրե՛նց՝ հապա մեզի՛ կը սպասարկէին այն բաները, որոնք հիմա հաղորդուեցան ձեզի անո՛նց միջոցով՝ որ աւետարանեցին ձեզի երկինքէն ղրկուած Սուրբ Հոգիով: Այդ բաներո՛ւն է որ հրեշտակները կը ցանկան ակնկառոյց նայիլ:
tatastai rvi. sayaiste yanna svaan kintvasmaan upakurvvantyetat te. saa. m nika. te praakaa"syata| yaa. m"sca taan vi. sayaan divyaduutaa apyavanata"siraso niriik. situm abhila. santi te vi. sayaa. h saamprata. m svargaat pre. sitasya pavitrasyaatmana. h sahaayyaad yu. smatsamiipe susa. mvaadapracaarayit. rbhi. h praakaa"syanta|
13 Ուստի գօտեպնդեցէ՛ք ձեր միտքին մէջքը, զգա՛ստ եղէք, ու կատարե՛լապէս յուսացէք այն շնորհքին՝ որ պիտի տրուի ձեզի Յիսուս Քրիստոսի յայտնութեան ատենը:
ataeva yuuya. m mana. hka. tibandhana. m k. rtvaa prabuddhaa. h santo yii"sukhrii. s.tasya prakaa"sasamaye yu. smaasu vartti. syamaanasyaanugrahasya sampuur. naa. m pratyaa"saa. m kuruta|
14 Հնազանդ զաւակներու պէս՝ մի՛ համակերպիք ձեր անգիտութեան ատենուան նախկին ցանկութիւններուն:
apara. m puurvviiyaaj naanataavasthaayaa. h kutsitaabhilaa. saa. naa. m yogyam aacaara. m na kurvvanto yu. smadaahvaanakaarii yathaa pavitro. asti
15 Հապա, ինչպէս ձեզ կանչողը սուրբ է, դո՛ւք ալ սո՛ւրբ եղէք ձեր ամբողջ վարքին մէջ:
yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad. rk pavitraa bhavata|
16 Որովհետեւ գրուած է. «Սո՛ւրբ եղէք, քանի որ ես սուրբ եմ»:
yato likhitam aaste, yuuya. m pavitraasti. s.thata yasmaadaha. m pavitra. h|
17 Եթէ Հայր կը կոչէք ա՛ն՝ որ առանց աչառութեան կը դատէ իւրաքանչիւրին արարքին համեմատ, երկիւղածութեա՛մբ ընթացէք հոս՝ ձեր պանդխտութեան ժամանակ:
apara nca yo vinaapak. sapaatam ekaikamaanu. sasya karmmaanusaaraad vicaara. m karoti sa yadi yu. smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu. smaabhi rbhiityaa yaapyataa. m|
18 Որովհետեւ դուք գիտէք թէ ո՛չ թէ ապականացու արծաթով կամ ոսկիով ազատագրուեցաք ձեր հայրերէն աւանդուած փուճ վարքէն,
yuuya. m nirarthakaat pait. rkaacaaraat k. saya. niiyai ruupyasuvar. naadibhi rmukti. m na praapya
19 հապա Քրիստոսի պատուական արիւնով՝ որպէս անարատ եւ անբիծ գառի մը արիւնը:
ni. skala"nkanirmmalame. sa"saavakasyeva khrii. s.tasya bahumuulyena rudhire. na mukti. m praaptavanta iti jaaniitha|
20 Արդարեւ ան նախապէս ճանչցուած էր՝ աշխարհի հիմնադրութենէն առաջ, բայց այս վերջին ժամանակները երեւցաւ ձեզի համար:
sa jagato bhittimuulasthaapanaat puurvva. m niyukta. h kintu caramadine. su yu. smadartha. m prakaa"sito. abhavat|
21 Անոր միջոցով հաւատացիք Աստուծոյ, որ մեռելներէն յարուցանեց զայն եւ փառաւորեց զայն, որպէսզի ձեր հաւատքն ու յոյսը ըլլան Աստուծոյ վրայ:
yatastenaiva m. rtaga. naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu. smaaka. m vi"svaasa. h pratyaa"saa caaste|
22 Մաքուր սիրտով՝ ջերմեռանդութեա՛մբ սիրեցէք զիրար, քանի որ մաքրագործեցիք ձեր անձերը անկեղծ եղբայրսիրութեան համար՝ ճշմարտութեան հնազանդելով Հոգիին միջոցով,
yuuyam aatmanaa satyamatasyaaj naagraha. nadvaaraa ni. skapa. taaya bhraat. rpremne paavitamanaso bhuutvaa nirmmalaanta. hkara. nai. h paraspara. m gaa. dha. m prema kuruta|
23 ու վերստին ծնած ըլլալով՝ ո՛չ թէ ապականացու հունտէն, հապա՝ անապականէն - Աստուծոյ խօսքով՝ որ կ՚ապրի ու կը մնայ յաւիտեան: (aiōn g165)
yasmaad yuuya. m k. saya. niiyaviiryyaat nahi kintvak. saya. niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g. rhiitavanta. h| (aiōn g165)
24 Արդարեւ «ամէն մարմին խոտի պէս է, ու մարդուն ամբողջ փառքը՝ խոտի ծաղիկի պէս. խոտը կը չորնայ եւ անոր ծաղիկը կը թափի,
sarvvapraa. nii t. r.naistulyastattejast. r.napu. spavat| t. r.naani pari"su. syati pu. spaa. ni nipatanti ca|
25 բայց Տէրոջ խօսքը կը մնայ յաւիտեան»: Եւ ա՛յս խօսքն է՝ որ աւետարանուեցաւ ձեզի: (aiōn g165)
kintu vaakya. m pare"sasyaanantakaala. m viti. s.thate| tadeva ca vaakya. m susa. mvaadena yu. smaakam antike prakaa"sita. m| (aiōn g165)

< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 1 >