< ԵԲՐԱՅԵՑԻՍ 1 >

1 Աստուած, որ վաղուց՝ շատ անգամներ ու շատ կերպերով՝ խօսած էր հայրերուն մարգարէներով,
puraa ya ii"svaro bhavi. syadvaadibhi. h pit. rlokebhyo naanaasamaye naanaaprakaara. m kathitavaan
2 այս վերջին օրերը խօսեցաւ մեզի իր Որդիով, որ ժառանգորդ նշանակեց ամէն բանի եւ տիեզերքն ալ ստեղծեց անով: (aiōn g165)
sa etasmin "se. sakaale nijaputre. naasmabhya. m kathitavaan| sa ta. m putra. m sarvvaadhikaari. na. m k. rtavaan tenaiva ca sarvvajaganti s. r.s. tavaan| (aiōn g165)
3 Ան իր փառքին շողն է ու իր էութեան նկարագրութիւնը, եւ իր զօրութեան խօսքով հաստատ կը բռնէ ամէն բան: Ի՛նք էր որ՝ մաքրելէ ետք մեր մեղքերը՝ բազմեցաւ բարձրերը, Աստուծոյ մեծափառութեան աջ կողմը,
sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva. m dhatte ca svapraa. nairasmaaka. m paapamaarjjana. m k. rtvaa uurddhvasthaane mahaamahimno dak. si. napaar"sve samupavi. s.tavaan|
4 ա՜յնչափ գերադաս ըլլալով հրեշտակներէն, քանի որ անոնցմէ գերազանց անուն մը ժառանգեց:
divyaduutaga. naad yathaa sa vi"si. s.tanaamno. adhikaarii jaatastathaa tebhyo. api "sre. s.tho jaata. h|
5 Արդարեւ հրեշտակներէն որո՞ւն ըսաւ երբեք. «Դուն իմ Որդիս ես, ա՛յսօր ծնայ քեզ»: Եւ դարձեալ. «Ես Հայր պիտի ըլլամ անոր, ան ալ Որդի պիտի ըլլայ ինծի»:
yato duutaanaa. m madhye kadaacidii"svare. neda. m ka ukta. h? yathaa, "madiiyatanayo. asi tvam adyaiva janito mayaa|" puna"sca "aha. m tasya pitaa bhavi. syaami sa ca mama putro bhavi. syati|"
6 Դարձեալ՝ երբ Անդրանիկը կը մտցնէ երկրագունդը՝ կ՚ըսէ. «Աստուծոյ բոլոր հրեշտակներն ալ թող երկրպագեն անոր»:
apara. m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta. m, yathaa, "ii"svarasya sakalai rduutaire. sa eva pra. namyataa. m|"
7 Նաեւ հրեշտակներուն մասին կ՚ըսէ. «Իր հրեշտակները հոգիներ կ՚ընէ, եւ իր պաշտօնեաները՝ կրակի բոց»:
duutaan adhi tenedam ukta. m, yathaa, "sa karoti nijaan duutaan gandhavaahasvaruupakaan| vahni"sikhaasvaruupaa. m"sca karoti nijasevakaan||"
8 Իսկ Որդիին կ՚ըսէ. «Քու գահդ, ո՛վ Աստուած, կը կենայ դարէ դար՝՝. քու թագաւորութեանդ մականը ուղղամտութեան մական է: (aiōn g165)
kintu putramuddi"sya tenokta. m, yathaa, "he ii"svara sadaa sthaayi tava si. mhaasana. m bhavet| yaathaarthyasya bhavedda. n.do raajada. n.dastvadiiyaka. h| (aiōn g165)
9 Դուն սիրեցիր արդարութիւնը եւ ատեցիր անօրէնութիւնը. հետեւաբար, ո՛վ Աստուած, քու Աստուածդ օծեց քեզ ցնծութեան իւղով՝ ընկերակիցներէդ աւելի»:
pu. nye prema karo. si tva. m ki ncaadharmmam. rtiiyase| tasmaad ya ii"sa ii"saste sa te mitraga. naadapi| adhikaahlaadatailena secana. m k. rtavaan tava||"
10 Նաեւ. «Տէ՛ր, դո՛ւն սկիզբէն դրիր երկրի հիմերը, ու քո՛ւ ձեռքերուդ գործն է երկինքը:
puna"sca, yathaa, "he prabho p. rthiviimuulam aadau sa. msthaapita. m tvayaa| tathaa tvadiiyahastena k. rta. m gaganama. n.dala. m|
11 Անոնք պիտի կորսուին, բայց դուն կը մնաս. բոլորը պիտի մաշին հանդերձի պէս:
ime vina. mk. syatastvantu nityamevaavati. s.thase| idantu sakala. m vi"sva. m sa. mjari. syati vastravat|
12 Պիտի ոլորես զանոնք ծածկոցի պէս, եւ պիտի փոխուին. իսկ դուն՝ միշտ նո՛յնն ես, ու քու տարիներդ պիտի չպակսին»:
sa"nkocita. m tvayaa tattu vastravat parivartsyate| tvantu nitya. m sa evaasii rnirantaastava vatsaraa. h||"
13 Եւ հրեշտակներէն որո՞ւն ըսաւ երբեք. «Բազմէ՛ իմ աջ կողմս, մինչեւ որ քու թշնամիներդ պատուանդան դնեմ ոտքերուդ»:
apara. m duutaanaa. m madhye ka. h kadaacidii"svare. nedamukta. h? yathaa, "tavaariin paadapii. tha. m te yaavannahi karomyaha. m| mama dak. si. nadigbhaage taavat tva. m samupaavi"sa||"
14 Միթէ անոնք բոլորը պաշտօն կատարող հոգիներ չե՞ն, ղրկուած սպասարկելու անոնց՝ որ պիտի ժառանգեն փրկութիւնը:
ye paritraa. nasyaadhikaari. no bhavi. syanti te. saa. m paricaryyaartha. m pre. syamaa. naa. h sevanakaari. na aatmaana. h ki. m te sarvve duutaa nahi?

< ԵԲՐԱՅԵՑԻՍ 1 >