< ԵՐՐՈՐԴ ՅՈՎՀԱՆՆՈՒ 1 >

1 Երէցը՝ սիրելի Գայիոսին, որ կը սիրեմ ճշմարտութեամբ:
praaciino. aha. m satyamataad yasmin priiye ta. m priyatama. m gaaya. m prati patra. m likhaami|
2 Սիրելի՛ս, կ՚ըղձամ որ ամէն կերպով յաջողիս եւ առողջ ըլլաս, ինչպէս քու անձդ ալ յաջողութեան մէջ է:
he priya, tavaatmaa yaad. rk "subhaanvitastaad. rk sarvvavi. saye tava "subha. m svaasthya nca bhuuyaat|
3 Որովհետեւ մեծապէս ուրախացայ, երբ քանի մը եղբայրներ եկան ու վկայեցին քու ճշմարտութեանդ մասին, թէ կ՚ընթանաս ճշմարտութեամբ:
bhraat. rbhiraagatya tava satyamatasyaarthatastva. m kiid. rk satyamatamaacarasyetasya saak. sye datte mama mahaanando jaata. h|
4 Ամենամեծ ուրախութիւնս է լսել՝ թէ իմ զաւակներս կ՚ընթանան ճշմարտութեամբ:
mama santaanaa. h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|
5 Սիրելի՛ս, դուն հաւատա՛րմաբար կ՚ընես՝ ինչ որ կ՚ընես եղբայրներուն եւ օտարականներուն.
he priya, bhraat. rn prati vi"se. satastaan vide"sino bh. rt. rn prati tvayaa yadyat k. rta. m tat sarvva. m vi"svaasino yogya. m|
6 անոնք վկայեցին քու սիրոյդ մասին եկեղեցիին առջեւ: Եթէ ուղարկես զանոնք աստուածահաճոյ կերպով՝ լա՛ւ կ՚ընես.
te ca samite. h saak. saat tava pramna. h pramaa. na. m dattavanta. h, aparam ii"svarayogyaruupe. na taan prasthaapayataa tvayaa satkarmma kaari. syate|
7 որովհետեւ անոնք մեկնեցան Աստուծոյ անունին համար՝ ոչինչ առնելով հեթանոսներէն:
yataste tasya naamnaa yaatraa. m vidhaaya bhinnajaatiiyebhya. h kimapi na g. rhiitavanta. h|
8 Ուրեմն մենք պարտաւոր ենք ընդունիլ այդպիսիները, որպէսզի գործակից ըլլանք ճշմարտութեան:
tasmaad vaya. m yat satyamatasya sahaayaa bhavema tadarthametaad. r"saa lokaa asmaabhiranugrahiitavyaa. h|
9 Գրեցի եկեղեցիին. բայց Դիոտրեփէս, որ կ՚ուզէ անոնց մէջ առաջին ըլլալ, չ՚ընդունիր մեզ:
samiti. m pratyaha. m patra. m likhitavaan kintu te. saa. m madhye yo diyatriphi. h pradhaanaayate so. asmaan na g. rhlaati|
10 Ուստի եթէ գամ՝ պիտի մտաբերեմ անոր ըրած գործերը, քանի որ կը շաղակրատէ մեզի դէմ չար խօսքերով: Չի բաւարարուիր ասով, եւ ո՛չ միայն չ՚ընդունիր եղբայրները, հապա կ՚արգիլէ ու եկեղեցիէն կը վտարէ անոնք՝ որ կ՚ուզեն ընդունիլ:
ato. aha. m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva. m ta. m smaarayi. syaami, yata. h sa durvvaakyairasmaan apavadati, tenaapi t. rpti. m na gatvaa svayamapi bhraat. rn naanug. rhlaati ye caanugrahiitumicchanti taan samitito. api bahi. skaroti|
11 Սիրելի՛ս, մի՛ նմանիր չարին, հապա՝ բարիին: Ա՛ն որ բարիք կ՚ընէ՝ Աստուծմէ է. բայց ա՛ն որ չարիք կ՚ընէ՝ տեսած չէ Աստուած:
he priya, tvayaa du. skarmma naanukriyataa. m kintu satkarmmaiva| ya. h satkarmmaacaarii sa ii"svaraat jaata. h, yo du. skarmmaacaarii sa ii"svara. m na d. r.s. tavaan|
12 Իսկ Դեմետրիոս բարի վկայուած է բոլորէն, նոյնինքն ճշմարտութենէն ալ: Մե՛նք ալ կը վկայենք, եւ դուք գիտէք թէ մեր վկայութիւնը ճշմարիտ է:
diimiitriyasya pak. se sarvvai. h saak. syam adaayi vi"se. sata. h satyamatenaapi, vayamapi tatpak. se saak. sya. m dadma. h, asmaaka nca saak. sya. m satyameveti yuuya. m jaaniitha|
13 Գրելիք շատ բան ունէի, բայց չեմ ուզեր մելանով ու գրիչով գրել քեզի:
tvaa. m prati mayaa bahuuni lekhitavyaani kintu masiilekhaniibhyaa. m lekhitu. m necchaami|
14 Սակայն կը յուսամ թէ շուտով պիտի տեսնեմ քեզ, եւ պիտի խօսինք դէմ առ դէմ: Խաղաղութի՜ւն քեզի: Բարեկամները կը բարեւեն քեզ. բարեւէ՛ մեր բարեկամները՝ իւրաքանչիւրը իր անունով:
acire. na tvaa. m drak. syaamiiti mama pratyaa"saaste tadaavaa. m sammukhiibhuuya paraspara. m sambhaa. si. syaavahe| tava "saanti rbhuuyaat| asmaaka. m mitraa. ni tvaa. m namaskaara. m j naapayanti tvamapyekaikasya naama procya mitrebhyo namaskuru| iti|

< ԵՐՐՈՐԴ ՅՈՎՀԱՆՆՈՒ 1 >