< ՅԱԿՈԲՈՒ 1 >

1 Յակոբոս, Աստուծոյ ու Տէր Յիսուս Քրիստոսի ծառայ, տասներկու տոհմերուն՝ որ ցրուած են ամէն կողմ. ողջո՜յն:
ii"svarasya prabho ryii"sukhrii. s.tasya ca daaso yaakuub vikiir. niibhuutaan dvaada"sa. m va. m"saan prati namask. rtya patra. m likhati|
2 Եղբայրնե՛րս, բոլորովին ուրախութի՛ւն համարեցէք՝ երբ զանազան փորձութիւններու մէջ իյնաք,
he mama bhraatara. h, yuuya. m yadaa bahuvidhapariik. saa. su nipatata tadaa tat puur. naanandasya kaara. na. m manyadhva. m|
3 գիտնալով թէ ձեր հաւատքին փորձը համբերութիւն կ՚իրագործէ:
yato yu. smaaka. m vi"svaasasya pariik. sitatvena dhairyya. m sampaadyata iti jaaniitha|
4 Բայց համբերութիւնը թող ունենայ իր կատարեալ գործը, որպէսզի կատարեալ եւ ամբողջ ըլլաք, եւ ոչինչ պակսի ձեզի:
tacca dhairyya. m siddhaphala. m bhavatu tena yuuya. m siddhaa. h sampuur. naa"sca bhavi. syatha kasyaapi gu. nasyaabhaava"sca yu. smaaka. m na bhavi. syati|
5 Իսկ եթէ իմաստութիւն կը պակսի ձեզմէ մէկուն, թող խնդրէ Աստուծմէ՝ որ բոլորին կու տայ առատապէս՝ առանց կշտամբելու, եւ պիտի տրուի անոր:
yu. smaaka. m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara. h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata. h sa yaacataa. m tatastasmai daayi. syate|
6 Բայց հաւատքո՛վ թող խնդրէ, առանց տատամսելու. որովհետեւ ա՛ն որ կը տատամսի՝ նման է ծովուն հողմակոծեալ ու տատանեալ ալիքներուն:
kintu sa ni. hsandeha. h san vi"svaasena yaacataa. m yata. h sandigdho maanavo vaayunaa caalitasyotplavamaanasya ca samudratara"ngasya sad. r"so bhavati|
7 Այդ մարդը թող չկարծէ թէ որեւէ բան պիտի ստանայ Տէրոջմէն.
taad. r"so maanava. h prabho. h ki ncit praapsyatiiti na manyataa. m|
8 երկմիտ մարդը անհաստատ է իր բոլոր ճամբաներուն մէջ:
dvimanaa loka. h sarvvagati. su ca ncalo bhavati|
9 Նուաստ եղբայրը թող պարծենայ իր բարձրացումով,
yo bhraataa namra. h sa nijonnatyaa "slaaghataa. m|
10 իսկ հարուստը՝ իր նուաստացումով, որովհետեւ ինք պիտի անցնի խոտի ծաղիկին պէս.
ya"sca dhanavaan sa nijanamratayaa "slaaghataa. myata. h sa t. r.napu. spavat k. saya. m gami. syati|
11 քանի որ արեւը կը ծագի այրող տաքութեամբ ու կը չորցնէ խոտը, անոր ծաղիկը կը թափի, եւ անոր տեսքին վայելչութիւնն ալ կը կորսուի: Այդպէս ալ հարուստը պիտի թառամի իր ճամբաներուն մէջ:
yata. h sataapena suuryye. noditya t. r.na. m "so. syate tatpu. spa nca bhra"syati tena tasya ruupasya saundaryya. m na"syati tadvad dhaniloko. api sviiyamuu. dhatayaa mlaasyati|
12 Երանի՜ այն մարդուն՝ որ կը տոկայ փորձութեան. որովհետեւ երբ փորձարկուի եւ ընտիր գտնուի՝ պիտի ստանայ կեանքի պսակը, որ Տէրը խոստացաւ զինք սիրողներուն:
yo jana. h pariik. saa. m sahate sa eva dhanya. h, yata. h pariik. sitatva. m praapya sa prabhunaa svapremakaaribhya. h pratij naata. m jiivanamuku. ta. m lapsyate|
13 Ո՛չ մէկը թող ըսէ՝ երբ կը փորձուի. «Աստուծմէ՛ կը փորձուիմ». որովհետեւ Աստուած չարէն չի փորձուիր, ո՛չ ալ ի՛նք կը փորձէ ոեւէ մէկը:
ii"svaro maa. m pariik. sata iti pariik. saasamaye ko. api na vadatu yata. h paapaaye"svarasya pariik. saa na bhavati sa ca kamapi na pariik. sate|
14 Սակայն իւրաքանչիւրը կը փորձուի՝ հրապուրուած ու խաբուած իր ցանկութենէն.
kintu ya. h ka"scit sviiyamanovaa nchayaak. r.syate lobhyate ca tasyaiva pariik. saa bhavati|
15 Յետոյ՝ ցանկութիւնը յղանալով մեղք կը ծնանի, իսկ երբ մեղքը կատարուի՝ մահ կը ծնանի:
tasmaat saa manovaa nchaa sagarbhaa bhuutvaa du. sk. rti. m prasuute du. sk. rti"sca pari. naama. m gatvaa m. rtyu. m janayati|
16 Մի՛ մոլորիք, սիրելի՛ եղբայրներս.
he mama priyabhraatara. h, yuuya. m na bhraamyata|
17 ամէն բարի նուէր եւ ամէն կատարեալ պարգեւ՝ վերէն է, ու կ՚իջնէ լոյսի Հօրմէն, որուն մէջ բնա՛ւ փոփոխութիւն չկայ, ո՛չ ալ դառնալու շուք:
yat ki ncid uttama. m daana. m puur. no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara. m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|
18 Ան ի՛ր փափաքով ծնաւ մեզ՝ ճշմարտութեան խօսքով, որպէսզի մենք երախայրիք մը ըլլանք իր արարածներուն:
tasya s. r.s. tavastuunaa. m madhye vaya. m yat prathamaphalasvaruupaa bhavaamastadartha. m sa svecchaata. h satyamatasya vaakyenaasmaan janayaamaasa|
19 Հետեւաբար, սիրելի՛ եղբայրներս, ամէն մարդ թող արագ ըլլայ՝ լսելու մէջ, դանդաղ՝ խօսելու մէջ, դանդաղ՝ բարկանալու մէջ.
ataeva he mama priyabhraatara. h, yu. smaakam ekaiko jana. h "srava. ne tvarita. h kathane dhiira. h krodhe. api dhiiro bhavatu|
20 որովհետեւ մարդուն բարկութիւնը չ՚իրագործեր Աստուծոյ արդարութիւնը:
yato maanavasya krodha ii"svariiyadharmma. m na saadhayati|
21 Ուստի, թօթափելով ամէն աղտեղութիւն ու չարամտութեան աւելցուք, հեզութեա՛մբ ընդունեցէք ձեր մէջ տնկուած խօսքը, որ կարող է փրկել ձեր անձերը:
ato heto ryuuya. m sarvvaam a"sucikriyaa. m du. s.tataabaahulya nca nik. sipya yu. smanmanasaa. m paritraa. ne samartha. m ropita. m vaakya. m namrabhaavena g. rhliita|
22 Սակայն խօսքը գործադրողնե՛ր եղէ՛ք, եւ ո՛չ թէ միայն լսողներ՝ դուք ձեզ խաբելով:
apara nca yuuya. m kevalam aatmava ncayitaaro vaakyasya "srotaaro na bhavata kintu vaakyasya karmmakaari. no bhavata|
23 Արդարեւ, եթէ մէկը միայն լսէ խօսքը ու չգործադրէ, կը նմանի մարդու մը՝ որ հայելիի մէջ կը դիտէ իր բնական երեսը,
yato ya. h ka"scid vaakyasya karmmakaarii na bhuutvaa kevala. m tasya "srotaa bhavati sa darpa. ne sviiya"saariirikavadana. m niriik. samaa. nasya manujasya sad. r"sa. h|
24 որովհետեւ կը դիտէ ինքզինք ու կ՚երթայ, եւ իսկոյն կը մոռնայ թէ ի՛նչպէս էր:
aatmaakaare d. r.s. te sa prasthaaya kiid. r"sa aasiit tat tatk. sa. naad vismarati|
25 Բայց ա՛ն որ ակնկառոյց կը նայի ազատութեան կատարեալ Օրէնքին ու կը կենայ անոր մէջ, - ո՛չ թէ մոռացկոտ լսող մը ըլլալով, հապա՝ գործը կատարող մը, - երանելի պիտի ըլլայ իր ըրածին մէջ:
kintu ya. h ka"scit natvaa mukte. h siddhaa. m vyavasthaam aalokya ti. s.thati sa vism. rtiyukta. h "srotaa na bhuutvaa karmmakarttaiva san svakaaryye dhanyo bhavi. syati|
26 Եթէ մէկը կը կարծէ կրօնասէր ըլլալ ու չի սանձեր իր լեզուն, այլ կը խաբէ իր սիրտը, անոր կրօնասիրութիւնը փուճ է:
anaayattarasana. h san ya. h ka"scit svamano va ncayitvaa sva. m bhakta. m manyate tasya bhakti rmudhaa bhavati|
27 Աստուծոյ եւ Հօրը առջեւ՝ մաքուր ու անարատ կրօնասիրութիւնը սա՛ է.- այցելել որբերուն եւ այրիներուն՝ իրենց տառապանքին մէջ, ու ինքզինք անբիծ պահել աշխարհէն:
kle"sakaale pit. rhiinaanaa. m vidhavaanaa nca yad avek. sa. na. m sa. msaaraacca ni. skala"nkena yad aatmarak. sa. na. m tadeva piturii"svarasya saak. saat "suci rnirmmalaa ca bhakti. h|

< ՅԱԿՈԲՈՒ 1 >