< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 3 >

1 Նմանապէս դո՛ւք, կինե՛ր, հպատակեցէ՛ք ձեր ամուսիններուն, որպէսզի եթէ նոյնիսկ ոմանք չանսան խօսքին, շահուին առանց խօսքի՝ կիներուն վարքով,
he yo. sita. h, yuuyamapi nijasvaaminaa. m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi
2 մինչ կը տեսնեն ձեր մաքրակենցաղ ու երկիւղած վարքը:
te vinaavaakya. m yo. sitaam aacaare. naarthataste. saa. m pratyak. se. na yu. smaaka. m sabhayasatiitvaacaare. naakra. s.tu. m "sak. syante|
3 Ձեր զարդարանքը թող չըլլայ դուրսէն՝ մազերու հիւսքերով, ոսկիներու շարքերով կամ շքեղ հանդերձներ հագնելով,
apara. m ke"saracanayaa svar. naala"nkaaradhaara. nona paricchadaparidhaanena vaa yu. smaaka. m vaahyabhuu. saa na bhavatu,
4 հապա ձեր զարդը թող ըլլայ սիրտին ծածուկ մարդը, հեզ եւ հանդարտ հոգիի մը անապականութեամբ, ինչ որ թանկագին է Աստուծոյ առջեւ:
kintvii"svarasya saak. saad bahumuulyak. samaa"saantibhaavaak. sayaratnena yukto gupta aantarikamaanava eva|
5 Որովհետեւ ժամանակին սուրբ կիներն ալ, որոնք կը յուսային Աստուծոյ, ա՛յսպէս կը զարդարէին իրենք զիրենք՝ հպատակելով իրենց ամուսիններուն,
yata. h puurvvakaale yaa. h pavitrastriya ii"svare pratyaa"saamakurvvan taa api taad. r"siimeva bhuu. saa. m dhaarayantyo nijasvaaminaa. m va"syaa abhavan|
6 ինչպէս Սառա կը հնազանդէր Աբրահամի՝ տէր կոչելով զայն: Դուք անոր զաւակներն էք, քանի բարիք կը գործէք ու չէք վախնար որեւէ սարսափէ:
tathaiva saaraa ibraahiimo va"syaa satii ta. m patimaakhyaatavatii yuuya nca yadi sadaacaari. nyo bhavatha vyaakulatayaa ca bhiitaa na bhavatha tarhi tasyaa. h kanyaa aadhve|
7 Նմանապէս դո՛ւք, ամուսիննե՛ր, գիտակցելո՛վ բնակեցէք անոնց հետ, պատուելով կիները իբր աւելի տկար անօթներ եւ կեանքի շնորհքին ժառանգակիցներ, որպէսզի ձեր աղօթքները չընդհատուին:
he puru. saa. h, yuuya. m j naanato durbbalatarabhaajanairiva yo. sidbhi. h sahavaasa. m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya. h samaadara. m vitarata ca na ced yu. smaaka. m praarthanaanaa. m baadhaa jani. syate|
8 Վերջապէս, բոլո՛րդ եղէք համախոհ, կարեկից, եղբայրասէր, գթած ու բարեսիրտ:
vi"se. sato yuuya. m sarvva ekamanasa. h paradu. hkhai rdu. hkhitaa bhraat. rprami. na. h k. rpaavanta. h priitibhaavaa"sca bhavata|
9 Չարիքի փոխարէն չարիք մի՛ հատուցանէք, կամ հեգնանքի փոխարէն՝ հեգնանք. այլ ընդհակառակը՝ օրհնեցէ՛ք, գիտնալով թէ ատոր համար կանչուեցաք, որպէսզի օրհնութիւն ժառանգէք:
ani. s.tasya pari"sodhenaani. s.ta. m nindaayaa vaa pari"sodhena nindaa. m na kurvvanta aa"si. sa. m datta yato yuuyam aa"siradhikaari. no bhavitumaahuutaa iti jaaniitha|
10 Որովհետեւ «ա՛ն որ կ՚ուզէ կեանքը սիրել ու բարի օրեր տեսնել, թող դադրեցնէ իր լեզուին չարախօսութիւնը, եւ իր շրթունքը խաբէութիւն թող չխօսի:
apara nca, jiivane priiyamaa. no ya. h sudinaani did. rk. sate| paapaat jihvaa. m m. r.saavaakyaat svaadharau sa nivarttayet|
11 Չարութենէ թող հեռանայ ու բարիք գործէ. խաղաղութիւն թող փնտռէ եւ անոր հետամուտ ըլլայ:
sa tyajed du. s.tataamaarga. m satkriyaa nca samaacaret| m. rgayaa. na"sca "saanti. m sa nityamevaanudhaavatu|
12 Որովհետեւ Տէրոջ աչքերը արդարներուն վրայ են, ու իր ականջները բաց են անոնց աղերսանքին. բայց Տէրոջ երեսը չարագործներուն դէմ է»:
locane parame"sasyonmiilite dhaarmmikaan prati| praarthanaayaa. h k. rte te. saa. h tacchrotre sugame sadaa| krodhaasya nca pare"sasya kadaacaari. su varttate|
13 Եւ ո՞վ պիտի չարչարէ ձեզ՝ եթէ դուք նմանիք բարիին:
apara. m yadi yuuyam uttamasyaanugaamino bhavatha tarhi ko yu. smaan hi. msi. syate?
14 Բայց նոյնիսկ եթէ չարչարուիք արդարութեան համար՝ երանելի՛ էք, եւ մի՛ վախնաք անոնց ահէն, ու մի՛ վրդովիք:
yadi ca dharmmaartha. m kli"syadhva. m tarhi dhanyaa bhavi. syatha| te. saam aa"sa"nkayaa yuuya. m na bibhiita na vi"nkta vaa|
15 Հապա սրբացուցէ՛ք Տէր Աստուածը ձեր սիրտերուն մէջ, եւ միշտ պատրա՛ստ եղէք հեզութեամբ ու երկիւղածութեամբ ջատագովական ներկայացնելու ամէն մէկուն՝ որ կը խնդրէ ձեզմէ ձեր մէջ եղած յոյսին պատճառը.
manobhi. h kintu manyadhva. m pavitra. m prabhumii"svara. m| apara nca yu. smaakam aantarikapratyaa"saayaastattva. m ya. h ka"scit p. rcchati tasmai "saantibhiitibhyaam uttara. m daatu. m sadaa susajjaa bhavata|
16 բարի՛ խղճմտանք ունեցէք, որպէսզի՝ այն բանին համար որ կը բամբասեն ձեզ իբր չարագործներ, ամօթահար ըլլան անո՛նք՝ որ կը պախարակեն Քրիստոսով եղած ձեր բարի վարքը:
ye ca khrii. s.tadharmme yu. smaaka. m sadaacaara. m duu. sayanti te du. skarmmakaari. naamiva yu. smaakam apavaadena yat lajjitaa bhaveyustadartha. m yu. smaakam uttama. h sa. mvedo bhavatu|
17 Որովհետեւ աւելի լաւ է չարչարուիլ - եթէ ա՛յդ է Աստուծոյ կամքը - բարի՛ք ընելով, քան թէ չարիք ընելով:
ii"svarasyaabhimataad yadi yu. smaabhi. h kle"sa. h so. dhavyastarhi sadaacaaribhi. h kle"sasahana. m vara. m na ca kadaacaaribhi. h|
18 Արդարեւ Քրիստո՛ս ալ մէ՛կ անգամ չարչարուեցաւ՝ մեղքերու համար, Արդարը՝ անարդարներուն համար, որպէսզի մօտեցնէ մեզ Աստուծոյ: Ան մարմինով մեռցուեցաւ, բայց Հոգիով կեանք ստացաւ,
yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa. naa. m vinimayena dhaarmmika. h khrii. s.to. apyekak. rtva. h paapaanaa. m da. n.da. m bhuktavaan, sa ca "sariirasambandhe maarita. h kintvaatmana. h sambandhe puna rjiivito. abhavat|
19 եւ անով ալ գնաց ու քարոզեց բանտի մէջ եղած հոգիներուն:
tatsambandhe ca sa yaatraa. m vidhaaya kaaraabaddhaanaam aatmanaa. m samiipe vaakya. m gho. sitavaan|
20 Անոնք ժամանակին անհնազանդ եղան, երբ Աստուծոյ համբերատարութիւնը կը սպասէր անոնց՝ Նոյի օրերը, մինչ տապանը կը կերտուէր: Անոր մէջ քիչեր, այսինքն ութ անձ, փրկուեցան ջուրէն:
puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi. s.nutaa yadaa vyalambata tadaa te. anaaj naagraahi. no. abhavan| tena potonaalpe. arthaad a. s.taaveva praa. ninastoyam uttiir. naa. h|
21 Անոր կրկնատիպը եղող մկրտութիւնն ալ հիմա կը փրկէ մեզ, (ո՛չ թէ մարմինին աղտը լքելը, հապա Աստուծոյ հանդէպ բարի խղճմտանքի մը յանձնառութիւնը, ) Յիսուս Քրիստոսի յարութեամբ:
tannidar"sana ncaavagaahana. m (arthata. h "saariirikamalinataayaa yastyaaga. h sa nahi kintvii"svaraayottamasa. mvedasya yaa prataj naa saiva) yii"sukhrii. s.tasya punarutthaanenedaaniim asmaan uttaarayati,
22 Ան երկինք գացած՝ Աստուծոյ աջ կողմն է, եւ հրեշտակները, իշխանութիւններն ու զօրութիւնները հպատակած են իրեն:
yata. h sa svarga. m gatve"svarasya dak. si. ne vidyate svargiiyaduutaa. h "saasakaa balaani ca tasya va"siibhuutaa abhavan|

< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 3 >