< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 7 >

1 Ուրեմն, ինչ կը վերաբերի այն բաներուն՝ որոնց մասին գրեցիք ինծի, լաւ է մարդուն համար՝ որ կնոջ չմերձենայ:
aparañca yuṣmābhi rmāṁ prati yat patramalēkhi tasyōttaramētat, yōṣitō'sparśanaṁ manujasya varaṁ;
2 Բայց պոռնկութենէն խուսափելու համար՝ իւրաքանչիւրը թող ունենայ իր կինը, եւ ամէն կին թող ունենայ իր ամուսինը:
kintu vyabhicārabhayād ēkaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ēkaikasyā yōṣitō 'pi svakīyabharttā bhavatu|
3 Ամուսինը թող հատուցանէ կնոջ ինչ որ կը պարտի, նմանապէս կինն ալ՝ իր ամուսինին:
bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartrē'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
4 Կինը իշխանութիւն չունի իր մարմինին վրայ, հապա՝ ամուսինը. նմանապէս ամուսինն ալ իշխանութիւն չունի իր մարմինին վրայ, հապա՝ կինը:
bhāryyāyāḥ svadēhē svatvaṁ nāsti bhartturēva, tadvad bhartturapi svadēhē svatvaṁ nāsti bhāryyāyā ēva|
5 Մի՛ զրկէք զիրար, բայց միայն համաձայնութեամբ՝ ատենի մը համար, որ դուք ձեզ աղօթքի յատկացնէք ու դարձեալ գաք իրարու քով, որպէսզի Սատանան չփորձէ ձեզ՝ ձեր անժուժկալութեան համար:
upōṣaṇaprārthanayōḥ sēvanārtham ēkamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pr̥thaksthiti rbhavati tadanyō vicchēdō yuṣmanmadhyē na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayēt tadarthaṁ punarēkatra milata|
6 Ասիկա կ՚ըսեմ՝ արտօնելով, ո՛չ թէ հրամայելով:
ētad ādēśatō nahi kintvanujñāta ēva mayā kathyatē,
7 Որովհետեւ կ՚ուզէի որ բոլոր մարդիկ ըլլային ինծի պէս. բայց իւրաքանչիւրը ունի իր յատուկ շնորհը Աստուծմէ, մէկը՝ այսպէս, իսկ միւսը՝ այնպէս:
yatō mamāvasthēva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ēkēnaikō varō'nyēna cānyō vara itthamēkaikēna svakīyavarō labdhaḥ|
8 Ուստի կ՚ըսեմ ամուրիներուն եւ այրիներուն. «Լաւ կ՚ըլլայ անոնց համար՝ եթէ մնան ինծի պէս»:
aparam akr̥tavivāhān vidhavāśca prati mamaitannivēdanaṁ mamēva tēṣāmavasthiti rbhadrā;
9 Բայց եթէ ժուժկալութիւն չունին՝ թող ամուսնանան. որովհետեւ աւելի լաւ է ամուսնանալ՝ քան բորբոքիլ:
kiñca yadi tairindriyāṇi niyantuṁ na śakyantē tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
10 Իսկ ամուսնացածներուն կը հրամայեմ, ո՛չ թէ ես, հապա՝ Տէրը. «Կինը թող չզատուի իր ամուսինէն,
yē ca kr̥tavivāhāstē mayā nahi prabhunaivaitad ājñāpyantē|
11 (իսկ եթէ զատուի ալ՝ թող մնայ անամուսին, կամ հաշտուի իր ամուսինին հետ, ) եւ ամուսինը թող չձգէ իր կինը»:
bhāryyā bharttr̥taḥ pr̥thak na bhavatu| yadi vā pr̥thagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
12 Բայց միւսներուն ե՛ս կ՚ըսեմ, ո՛չ թէ Տէրը. «Եթէ եղբայր մը ունենայ անհաւատ կին մը եւ անոր հաճելի ըլլայ բնակիլ իրեն հետ, թող չձգէ զայն:
itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyōṣid aviśvāsinī satyapi yadi tēna sahavāsē tuṣyati tarhi sā tēna na tyajyatāṁ|
13 Եւ կին մը որ ունի անհաւատ ամուսին մը, եթէ անոր հաճելի ըլլայ բնակիլ իրեն հետ, թող չձգէ զայն»:
tadvat kasyāścid yōṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāsē tuṣyati tarhi sa tayā na tyajyatāṁ|
14 Որովհետեւ անհաւատ ամուսինը սրբացած է կնոջմով, եւ անհաւատ կինը սրբացած է ամուսինով: Այլապէս՝ ձեր զաւակները անմաքուր պիտի ըլլային. բայց հիմա սուրբ են:
yatō'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; nōcēd yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
15 Իսկ եթէ անհաւատը զատուի՝ թող զատուի: Եղբայր մը կամ քոյր մը ստրուկ չէ այդպիսի պարագաներու մէջ. սակայն Աստուած կանչեց մեզ խաղաղութեան:
aviśvāsī janō yadi vā pr̥thag bhavati tarhi pr̥thag bhavatu; ētēna bhrātā bhaginī vā na nibadhyatē tathāpi vayamīśvarēṇa śāntayē samāhūtāḥ|
16 Որովհետեւ դուն ի՞նչ գիտես, կի՛ն. թերեւս պիտի փրկես ամուսինդ: Կամ դուն ի՞նչ գիտես, մա՛րդ. թերեւս պիտի փրկես կինդ:
hē nāri tava bharttuḥ paritrāṇaṁ tvattō bhaviṣyati na vēti tvayā kiṁ jñāyatē? hē nara tava jāyāyāḥ paritrāṇaṁ tvattē bhaviṣyati na vēti tvayā kiṁ jñāyatē?
17 Այլապէս՝ ի՛նչպէս Տէրը բաշխեց իւրաքանչիւրին, ի՛նչպէս Աստուած կանչեց իւրաքանչիւրը, ա՛յնպէս թող ընթանայ: Ես ա՛յսպէս կը պատուիրեմ բոլոր եկեղեցիներուն մէջ:
ēkaikō janaḥ paramēśvarāllabdhaṁ yad bhajatē yasyāñcāvasthāyām īśvarēṇāhvāyi tadanusārēṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
18 Եթէ թլփատուած մէկը կանչուեցաւ հաւատքի, թող անթլփատ չդառնայ: Եթէ մէկը կանչուեցաւ անթլփատութեան մէջ, թող չթլփատուի:
chinnatvag bhr̥tvā ya āhūtaḥ sa prakr̥ṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
19 Որովհետեւ թլփատութիւնը բան մը չէ, եւ անթլփատութիւնն ալ բան մը չէ, հապա Աստուծոյ պատուիրաններուն պահպանումն է էականը:
tvakchēdaḥ sārō nahi tadvadatvakchēdō'pi sārō nahi kintvīśvarasyājñānāṁ pālanamēva|
20 Իւրաքանչիւրը ի՛նչ կոչումի մէջ որ կանչուեցաւ, թող մնայ անոր մէջ:
yō janō yasyāmavasthāyāmāhvāyi sa tasyāmēvāvatiṣṭhatāṁ|
21 Ստրո՞ւկ էիր երբ կանչուեցար. հոգ մի՛ ըներ այդ մասին. բայց եթէ կրնաս ազատագրուիլ, առաւելապէս օգտուէ՛ առիթէն:
dāsaḥ san tvaṁ kimāhūtō'si? tanmā cintaya, tathāca yadi svatantrō bhavituṁ śaknuyāstarhi tadēva vr̥ṇu|
22 Որովհետեւ ո՛վ որ կանչուած է Տէրոջմով՝ ստրուկ ըլլալով, Տէրոջ ազատագրեալն է. նմանապէս ո՛վ որ կանչուած է՝ ազատ ըլլալով, Քրիստոսի ստրուկն է:
yataḥ prabhunāhūtō yō dāsaḥ sa prabhō rmōcitajanaḥ| tadvad tēnāhūtaḥ svatantrō janō'pi khrīṣṭasya dāsa ēva|
23 Դուք գնուեցաք մեծ գինով մը. մի՛ ըլլաք մարդոց ստրուկ:
yūyaṁ mūlyēna krītā atō hētō rmānavānāṁ dāsā mā bhavata|
24 Եղբայրնե՛ր, իւրաքանչիւրը ի՛նչ վիճակի մէջ որ կանչուեցաւ, թող մնայ անոր մէջ՝ Աստուծոյ հետ:
hē bhrātarō yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
25 Կոյսերուն մասին Տէրոջմէն հրաման մը չունիմ. սակայն կը յայտնեմ իմ դատումս, իբր մէկը՝ որ ողորմութիւն գտած է Տէրոջմէն՝ հաւատարիմ ըլլալու:
aparam akr̥tavivāhān janān prati prabhōḥ kō'pyādēśō mayā na labdhaḥ kintu prabhōranukampayā viśvāsyō bhūtō'haṁ yad bhadraṁ manyē tad vadāmi|
26 Ուրեմն ես կը կարծեմ թէ սա՛ լաւ է ներկայ հարկադրանքին պատճառով, այսինքն լաւ է մարդու մը՝ որ մնայ ինչպէս որ է՝՝:
varttamānāt klēśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyatē|
27 Կապուա՞ծ ես կնոջ. մի՛ ջանար արձակուիլ: Արձակուա՞ծ ես կնոջմէ մը. մի՛ փնտռեր կին:
tvaṁ kiṁ yōṣiti nibaddhō'si tarhi mōcanaṁ prāptuṁ mā yatasva| kiṁ vā yōṣitō muktō'si? tarhi jāyāṁ mā gavēṣaya|
28 Իսկ եթէ ամուսնանաս՝ չես մեղանչեր. ու եթէ կոյսը ամուսնանայ՝ չի մեղանչեր: Բայց այդպիսիները մարմինի մէջ տառապանք պիտի ունենան. իսկ ես կ՚ուզեմ խնայել ձեզի:
vivāhaṁ kurvvatā tvayā kimapi nāpārādhyatē tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyatē tathāca tādr̥śau dvau janau śārīrikaṁ klēśaṁ lapsyētē kintu yuṣmān prati mama karuṇā vidyatē|
29 Բայց սա՛ կ՚ըսեմ, եղբայրնե՛ր, թէ ժամանակը կարճ է: Ա՛լ անոնք որ կին ունին, այնպէս ըլլան՝ որպէս թէ չունին.
hē bhrātarō'hamidaṁ bravīmi, itaḥ paraṁ samayō'tīva saṁkṣiptaḥ,
30 անոնք որ կու լան՝ որպէս թէ չեն լար. անոնք որ կ՚ուրախանան՝ որպէս թէ չեն ուրախանար. անոնք որ կը գնեն՝ որպէս թէ ո՛չ մէկ բանի տիրացած են.
ataḥ kr̥tadārairakr̥tadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva krētr̥bhiścābhāgibhirivācaritavyaṁ
31 եւ անոնք որ այս աշխարհը կ՚օգտագործեն՝ որպէս թէ չեն չարաշահեր. որովհետեւ այս աշխարհի կերպարը կ՚անցնի:
yē ca saṁsārē caranti tai rnāticaritavyaṁ yata ihalēkasya kautukō vicalati|
32 Բայց ես կ՚ուզէի որ դուք անհոգ ըլլաք. որովհետեւ ամուրին կը հոգայ Տէրոջ բաները, թէ ի՛նչպէս հաճեցնէ Տէրը:
kintu yūyaṁ yanniścintā bhavētēti mama vāñchā| akr̥tavivāhō janō yathā prabhuṁ paritōṣayēt tathā prabhuṁ cintayati,
33 Իսկ ամուսնացածը կը հոգայ աշխարհի բաները, թէ ի՛նչպէս հաճեցնէ իր կինը:
kintu kr̥tavivāhō janō yathā bhāryyāṁ paritōṣayēt tathā saṁsāraṁ cintayati|
34 Նոյնպէս տարբերութիւն կայ ամուսնացած կնոջ եւ կոյսին միջեւ. չամուսնացած կինը կը հոգայ Տէրոջ բաները, որպէսզի ինք սուրբ ըլլայ մարմինով ու հոգիով. իսկ ամուսնացած կինը կը հոգայ աշխարհի բաները, թէ ի՛նչպէս հաճեցնէ իր ամուսինը:
tadvad ūḍhayōṣitō 'nūḍhā viśiṣyatē| yānūḍhā sā yathā kāyamanasōḥ pavitrā bhavēt tathā prabhuṁ cintayati yā cōḍhā sā yathā bharttāraṁ paritōṣayēt tathā saṁsāraṁ cintayati|
35 Ասիկա կ՚ըսեմ ձեր օգուտին համար. ո՛չ թէ ծուղակ ձգելու ձեր վրայ՝ հապա վայելչութեան համար, որպէսզի ձեր ուշադրութիւնը դարձնէք Տէրոջ՝ առանց մտացիր ըլլալու:
ahaṁ yad yuṣmān mr̥gabandhinyā parikṣipēyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhōḥ sēvanē'bādham āsaktā bhavēta tadarthamētāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyantē|
36 Իսկ եթէ մէկը կը կարծէ թէ անվայելչութեամբ կը վերաբերի իր կոյսին հանդէպ, եթէ անցնի անոր ամուսնութեան տարիքը, եւ պարտաւոր է, թող ընէ ինչ որ կ՚ուզէ, չի մեղանչեր. թող ամուսնանան:
kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyatē tarhi yathābhilāṣaṁ karōtu, ētēna kimapi nāparātsyati vivāhaḥ kriyatāṁ|
37 Սակայն ա՛ն որ հաստատ կը կենայ իր սիրտին մէջ ու հարկադրանք չունի, հապա կ՚իշխէ ինքնիր կամքին վրայ եւ վճռած է իր սիրտին մէջ՝ որ պահէ իր կոյսը, լա՛ւ կ՚ընէ:
kintu duḥkhēnākliṣṭaḥ kaścit pitā yadi sthiramanōgataḥ svamanō'bhilāṣasādhanē samarthaśca syāt mama kanyā mayā rakṣitavyēti manasi niścinōti ca tarhi sa bhadraṁ karmma karōti|
38 Ուստի ա՛ն որ կ՚ամուսնացնէ իր կոյսը՝՝, լաւ կ՚ընէ. իսկ ա՛ն որ չ՚ամուսնացներ, աւելի՛ լաւ կ՚ընէ:
atō yō vivāhaṁ karōti sa bhadraṁ karmma karōti yaśca vivāhaṁ na karōti sa bhadrataraṁ karmma karōti|
39 Կինը կապուած է այնքան ատեն որ իր ամուսինը կ՚ապրի. բայց եթէ իր ամուսինը մեռնի, ազատ է ամուսնանալու՝ որո՛ւ հետ որ ուզէ, միայն թէ՝ Տէրոջմով:
yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gatē sā muktībhūya yamabhilaṣati tēna saha tasyā vivāhō bhavituṁ śaknōti, kintvētat kēvalaṁ prabhubhaktānāṁ madhyē|
40 Սակայն իմ դատումովս՝ ան աւելի երջանիկ կ՚ըլլայ եթէ մնայ այդպէս. եւ կը կարծեմ թէ ե՛ս ալ ունիմ Աստուծոյ Հոգին:
tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣēmaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyatē|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 7 >