< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 15 >

1 Եղբայրնե՛ր, կը գիտցնեմ ձեզի այն աւետարանը՝ որ քարոզեցի ձեզի, ու դուք ալ ընդունեցիք եւ անոր մէջ հաստատ կը կենաք:
hē bhrātaraḥ, yaḥ susaṁvādō mayā yuṣmatsamīpē nivēditō yūyañca yaṁ gr̥hītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|
2 Անով նաեւ կը փրկուիք, եթէ յիշողութեան մէջ պահէք ինչ որ աւետեցի ձեզի. այլապէս՝ զուր տեղը հաւատացած կ՚ըլլաք:
yuṣmākaṁ viśvāsō yadi vitathō na bhavēt tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tēna susaṁvādēna paritrāṇaṁ jāyatē|
3 Որովհետեւ նախ աւանդեցի ձեզի այն՝ որ ես ալ ընդունեցի, թէ Քրիստոս մեռաւ մեր մեղքերուն համար՝ Գիրքերուն համաձայն,
yatō'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ sēyaṁ, śāstrānusārāt khrīṣṭō'smākaṁ pāpamōcanārthaṁ prāṇān tyaktavān,
4 թաղուեցաւ, յարութիւն առաւ երրորդ օրը՝ Գիրքերուն համաձայն,
śmaśānē sthāpitaśca tr̥tīyadinē śāstrānusārāt punarutthāpitaḥ|
5 ու երեւցաւ Կեփասի, ապա տասներկուքին:
sa cāgrē kaiphai tataḥ paraṁ dvādaśaśiṣyēbhyō darśanaṁ dattavān|
6 Յետոյ միաժամանակ երեւցաւ հինգ հարիւրէ աւելի եղբայրներու, որոնց մեծ մասը կը մնայ մինչեւ այժմ, իսկ ոմանք ալ ննջեցին:
tataḥ paraṁ pañcaśatādhikasaṁkhyakēbhyō bhrātr̥bhyō yugapad darśanaṁ dattavān tēṣāṁ kēcit mahānidrāṁ gatā bahutarāścādyāpi varttantē|
7 Ապա երեւցաւ Յակոբոսի, յետոյ՝ բոլոր առաքեալներուն:
tadanantaraṁ yākūbāya tatpaścāt sarvvēbhyaḥ prēritēbhyō darśanaṁ dattavān|
8 Բոլորէն ետք՝ երեւցաւ նաեւ ինծի, որպէս թէ վիժածի մը:
sarvvaśēṣē'kālajātatulyō yō'haṁ, sō'hamapi tasya darśanaṁ prāptavān|
9 Որովհետեւ ես առաքեալներուն փոքրագոյնն եմ, եւ արժանի ալ չեմ առաքեալ կոչուելու, քանի որ հալածեցի Աստուծոյ եկեղեցին:
īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ prēritanāma dharttum ayōgyastasmāt prēritānāṁ madhyē kṣudratamaścāsmi|
10 Բայց Աստուծոյ շնորհքո՛վն եմ՝ ինչ որ եմ: Եւ անոր շնորհքը՝ որ իմ վրաս է, ընդունայն չեղաւ. հապա ես անոնց բոլորէն շա՛տ աւելի աշխատեցայ. սակայն ո՛չ թէ ես, հապա Աստուծոյ շնորհքը՝ որ ինծի հետ էր:
yādr̥śō'smi tādr̥śa īśvarasyānugrahēṇaivāsmi; aparaṁ māṁ prati tasyānugrahō niṣphalō nābhavat, anyēbhyaḥ sarvvēbhyō mayādhikaḥ śramaḥ kr̥taḥ, kintu sa mayā kr̥tastannahi matsahakāriṇēśvarasyānugrahēṇaiva|
11 Ուստի՝ թէ՛ ես, թէ՛ անոնք ա՛յսպէս կը քարոզենք, ու դուք ա՛յսպէս հաւատացիք:
ataēva mayā bhavēt tai rvā bhavēt asmābhistādr̥śī vārttā ghōṣyatē saiva ca yuṣmābhi rviśvāsēna gr̥hītā|
12 Ուրեմն եթէ կը քարոզուի թէ Քրիստոս մեռելներէն յարութիւն առած է, ի՞նչպէս ձեզմէ ոմանք կ՚ըսեն թէ “մեռելներու յարութիւն չկայ”:
mr̥tyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghōṣyatē tarhi mr̥talōkānām utthiti rnāstīti vāg yuṣmākaṁ madhyē kaiścit kutaḥ kathyatē?
13 Բայց եթէ մեռելներու յարութիւն չկայ, ուրեմն Քրիստո՛ս ալ յարութիւն առած չէ:
mr̥tānām utthiti ryadi na bhavēt tarhi khrīṣṭō'pi nōtthāpitaḥ
14 Ու եթէ Քրիստոս յարութիւն առած չէ, ուրեմն մեր քարոզութիւնը ունայն է, ու ձեր հաւատքն ալ ունայն է:
khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghōṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāsō'pi vitathaḥ|
15 Իսկ մենք ալ Աստուծոյ սուտ վկաները կ՚ըլլանք, որովհետեւ Աստուծոյ համար վկայեցինք թէ մեռելներէն յարուցանեց Քրիստոսը. մինչդեռ յարուցանած չէ զայն, եթէ ի՛րապէս մեռելները յարութիւն չեն առներ:
vayañcēśvarasya mr̥ṣāsākṣiṇō bhavāmaḥ, yataḥ khrīṣṭa stēnōtthāpitaḥ iti sākṣyam asmābhirīśvaramadhi dattaṁ kintu mr̥tānāmutthiti ryadi na bhavēt tarhi sa tēna nōtthāpitaḥ|
16 Քանի որ եթէ մեռելները յարութիւն չեն առներ, Քրիստոս ալ յարութիւն առած չէ.
yatō mr̥tānāmutthiti ryati na bhavēt tarhi khrīṣṭō'pyutthāpitatvaṁ na gataḥ|
17 ու եթէ Քրիստոս յարութիւն առած չէ, ձեր հաւատքը փուճ է, եւ տակաւին ձեր մեղքերուն մէջ էք.
khrīṣṭasya yadyanutthāpitaḥ syāt tarhi yuṣmākaṁ viśvāsō vitathaḥ, yūyam adyāpi svapāpēṣu magnāstiṣṭhatha|
18 ուրեմն Քրիստոսով ննջեցեալներն ալ կորսուած են:
aparaṁ khrīṣṭāśritā yē mānavā mahānidrāṁ gatāstē'pi nāśaṁ gatāḥ|
19 Եթէ միայն այս կեանքին համար Քրիստոսի յուսացած ենք, մենք բոլոր մարդոցմէն աւելի խղճալի ենք:
khrīṣṭō yadi kēvalamihalōkē 'smākaṁ pratyāśābhūmiḥ syāt tarhi sarvvamartyēbhyō vayamēva durbhāgyāḥ|
20 Իսկ հիմա՝ Քրիստոս մեռելներէն յարութիւն առած է, ու եղած երախայրիքը անոնց՝ որ ննջեցին:
idānīṁ khrīṣṭō mr̥tyudaśāta utthāpitō mahānidrāgatānāṁ madhyē prathamaphalasvarūpō jātaśca|
21 Որովհետեւ՝ քանի մարդով եղաւ մահը, մարդո՛վ ալ եղաւ մեռելներու յարութիւնը:
yatō yadvat mānuṣadvārā mr̥tyuḥ prādurbhūtastadvat mānuṣadvārā mr̥tānāṁ punarutthitirapi pradurbhūtā|
22 Որովհետեւ ինչպէս Ադամով բոլորը կը մեռնին, նոյնպէս ալ Քրիստոսով բոլորը կեանք պիտի ստանան:
ādamā yathā sarvvē maraṇādhīnā jātāstathā khrīṣṭēna sarvvē jīvayiṣyantē|
23 Բայց իւրաքանչիւրը իր կարգով. նախ երախայրիքը՝ Քրիստոս, յետոյ Քրիստոսի պատկանողները՝ իր գալուստին:
kintvēkaikēna janēna nijē nijē paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpēna khrīṣṭēna, dvitīyatastasyāgamanasamayē khrīṣṭasya lōkaiḥ|
24 Ապա պիտի գայ վախճանը, երբ թագաւորութիւնը պիտի յանձնէ Աստուծոյ՝ Հօրը, ոչնչացնելէ ետք ամէն պետութիւն, ամէն իշխանութիւն ու զօրութիւն:
tataḥ param antō bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvarē rājatvaṁ samarpayiṣyati|
25 Որովհետեւ ան պէտք է թագաւորէ, մինչեւ որ բոլոր թշնամիները դնէ իր ոտքերուն տակ:
yataḥ khrīṣṭasya ripavaḥ sarvvē yāvat tēna svapādayōradhō na nipātayiṣyantē tāvat tēnaiva rājatvaṁ karttavyaṁ|
26 Վերջին թշնամին որ պիտի ոչնչացուի՝ մահն է, որովհետեւ Գիրքը կ՚ըսէ. «Ամէն բան դրաւ անոր ոտքերուն տակ».
tēna vijētavyō yaḥ śēṣaripuḥ sa mr̥tyurēva|
27 Բայց երբ կ՚ըսէ թէ “ամէն բան դրուած է անոր տակ”, բացայայտ է թէ բացի անկէ՝ որ ամէն բան դրաւ անոր տակ:
likhitamāstē sarvvāṇi tasya pādayō rvaśīkr̥tāni| kintu sarvvāṇyēva tasya vaśīkr̥tānītyuktē sati sarvvāṇi yēna tasya vaśīkr̥tāni sa svayaṁ tasya vaśībhūtō na jāta iti vyaktaṁ|
28 Ու երբ ամէն բան հպատակի անոր, այն ատեն Որդին՝ ինք ալ՝ պիտի հպատակի անո՛ր՝ որ ամէն բան դրաւ իրեն տակ, որպէսզի Աստուած ըլլայ ամէն ինչ՝ բոլորին մէջ:
sarvvēṣu tasya vaśībhūtēṣu sarvvāṇi yēna putrasya vaśīkr̥tāni svayaṁ putrō'pi tasya vaśībhūtō bhaviṣyati tata īśvaraḥ sarvvēṣu sarvva ēva bhaviṣyati|
29 Այլապէս, ի՞նչ պիտի ընեն անոնք՝ որ կը մկրտուին մեռելներուն համար, եթէ մեռելները երբե՛ք յարութիւն չեն առներ: Ուրեմն ինչո՞ւ կը մկրտուին անոնց համար.
aparaṁ parētalōkānāṁ vinimayēna yē majjyantē taiḥ kiṁ lapsyatē? yēṣāṁ parētalōkānām utthitiḥ kēnāpi prakārēṇa na bhaviṣyati tēṣāṁ vinimayēna kutō majjanamapi tairaṅgīkriyatē?
30 եւ ինչո՞ւ մենք ալ վտանգի մէջ ենք ամէն ժամ:
vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahē?
31 Ես ամէն օր կը մեռնիմ. վկայ կը բերեմ այն պարծանքը՝ որ ունիմ ձեր վրայ Քրիստոս Յիսուսով՝ մեր Տէրոջմով:
asmatprabhunā yīśukhrīṣṭēna yuṣmattō mama yā ślāghāstē tasyāḥ śapathaṁ kr̥tvā kathayāmi dinē dinē'haṁ mr̥tyuṁ gacchāmi|
32 Եթէ Եփեսոսի մէջ կռուած ըլլայի գազաններու դէմ՝ մարդոց նման, ի՞նչ օգուտ էր ինծի, եթէ մեռելները յարութիւն չեն առներ. ուտենք՝՝ ու խմենք, որովհետեւ վաղը պիտի մեռնինք:
iphiṣanagarē vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kr̥taṁ tarhi tēna mama kō lābhaḥ? mr̥tānām utthiti ryadi na bhavēt tarhi, kurmmō bhōjanapānē'dya śvastu mr̥tyu rbhaviṣyati|
33 Մի՛ մոլորիք. չար ընկերակցութիւնները կ՚ապականեն բարի բարքը:
ityanēna dharmmāt mā bhraṁśadhvaṁ| kusaṁsargēṇa lōkānāṁ sadācārō vinaśyati|
34 Սթափեցէ՛ք արդարութեամբ ապրելու համար, ու մի՛ մեղանչէք. որովհետեւ ձեզմէ ոմանք չունին Աստուծոյ գիտութիւնը. ասիկա կ՚ըսեմ՝ ձեզ ամչցնելու համար:
yūyaṁ yathōcitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yatō yuṣmākaṁ madhya īśvarīyajñānahīnāḥ kē'pi vidyantē yuṣmākaṁ trapāyai mayēdaṁ gadyatē|
35 Բայց մէկը պիտի ըսէ. «Ի՞նչպէս մեռելները յարութիւն կ՚առնեն, եւ ի՞նչ մարմինով կու գան»:
aparaṁ mr̥talōkāḥ katham utthāsyanti? kīdr̥śaṁ vā śarīraṁ labdhvā punarēṣyantīti vākyaṁ kaścit prakṣyati|
36 Ա՛նմիտ, ինչ որ դուն կը սերմանես՝ կեանք չի ստանար եթէ չմեռնի:
hē ajña tvayā yad bījam upyatē tad yadi na mriyēta tarhi na jīvayiṣyatē|
37 Իսկ ինչ որ կը սերմանես, ո՛չ թէ այն մարմինը որ պիտի բուսնի՝ կը սերմանես, հապա մերկ հատիկը, ըլլայ ան ցորենի թէ ուրիշ սերմի.
yayā mūrttyā nirgantavyaṁ sā tvayā nōpyatē kintu śuṣkaṁ bījamēva; tacca gōdhūmādīnāṁ kimapi bījaṁ bhavituṁ śaknōti|
38 բայց Աստուած մարմին կու տայ անոր՝ ինչպէս կը կամենայ, եւ իւրաքանչիւր սերմին՝ իր յատուկ մարմինը:
īśvarēṇēva yathābhilāṣaṁ tasmai mūrtti rdīyatē, ēkaikasmai bījāya svā svā mūrttirēva dīyatē|
39 Ամէն մարմին նոյն մարմինը չէ. հապա ուրի՛շ է մարդոց մարմինը, ուրիշ՝ անասուններուն մարմինը, ուրիշ՝ ձուկերունը, եւ ուրիշ՝ թռչուններունը:
sarvvāṇi palalāni naikavidhāni santi, manuṣyapaśupakṣimatsyādīnāṁ bhinnarūpāṇi palalāni santi|
40 Կան նաեւ երկնաւոր մարմիններ ու երկրաւոր մարմիններ. բայց երկնաւորներուն փառքը ուրի՛շ է, երկրաւորներունը՝ ուրիշ:
aparaṁ svargīyā mūrttayaḥ pārthivā mūrttayaśca vidyantē kintu svargīyānām ēkarūpaṁ tējaḥ pārthivānāñca tadanyarūpaṁ tējō'sti|
41 Արեւին փառքը ուրիշ է, լուսինին փառքը՝ ուրիշ, եւ աստղերուն փառքը՝ ուրիշ. որովհետեւ մէկ աստղը փառքով կը տարբերի միւս աստղէն:
sūryyasya tēja ēkavidhaṁ candrasya tējastadanyavidhaṁ tārāṇāñca tējō'nyavidhaṁ, tārāṇāṁ madhyē'pi tējasastāratamyaṁ vidyatē|
42 Այսպէս է նաեւ մեռելներուն յարութիւնը: Մարմինը կը սերմանուի ապականութեամբ, եւ յարութիւն կ՚առնէ անապականութեամբ.
tatra likhitamāstē yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|
43 կը սերմանուի անպատուութեամբ, ու յարութիւն կ՚առնէ փառքով. կը սերմանուի տկարութեամբ, եւ յարութիւն կ՚առնէ զօրութեամբ:
yad upyatē tat tucchaṁ yaccōtthāsyati tad gauravānvitaṁ; yad upyatē tannirbbalaṁ yaccōtthāsyati tat śaktiyuktaṁ|
44 Կը սերմանուի իբր շնչաւոր մարմին, ու յարութիւն կ՚առնէ իբր հոգեւոր մարմին: Շնչաւոր մարմին կայ, նաեւ հոգեւոր մարմին կայ,
yat śarīram upyatē tat prāṇānāṁ sadma, yacca śarīram utthāsyati tad ātmanaḥ sadma| prāṇasadmasvarūpaṁ śarīraṁ vidyatē, ātmasadmasvarūpamapi śarīraṁ vidyatē|
45 եւ սա՛ գրուած է. «Առաջին մարդը՝ Ադամ՝ եղաւ ապրող անձ». իսկ վերջին Ադամը՝ ապրեցնող հոգի:
tatra likhitamāstē yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|
46 Բայց ո՛չ թէ նախ հոգեւորը, հապա՝ շնչաւորը, ու յետո՛յ՝ հոգեւորը:
ātmasadma na prathamaṁ kintu prāṇasadmaiva tatpaścād ātmasadma|
47 Առաջին մարդը երկրէն է՝ հողեղէն, բայց երկրորդ մարդը Տէրն է՝ երկինքէն:
ādyaḥ puruṣē mr̥da utpannatvāt mr̥ṇmayō dvitīyaśca puruṣaḥ svargād āgataḥ prabhuḥ|
48 Ինչպէս հողեղէնն է՝ նոյնպէս ալ հողեղէններն են, եւ ինչպէս երկնաւորն է՝ նոյնպէս ալ երկնաւորներն են:
mr̥ṇmayō yādr̥śa āsīt mr̥ṇmayāḥ sarvvē tādr̥śā bhavanti svargīyaśca yādr̥śō'sti svargīyāḥ sarvvē tādr̥śā bhavanti|
49 Ինչպէս կը կրենք հողեղէնին պատկերը, նաեւ պիտի կրենք երկնաւորին պատկերը:
mr̥ṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyatē|
50 Ուրեմն սա՛ կ՚ըսեմ, եղբայրնե՛ր, թէ մարմին եւ արիւն չեն կրնար ժառանգել Աստուծոյ թագաւորութիւնը, ո՛չ ալ ապականութիւնը կը ժառանգէ անապականութիւն:
hē bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājyē raktamāṁsayōradhikārō bhavituṁ na śaknōti, akṣayatvē ca kṣayasyādhikārō na bhaviṣyati|
51 Ահա՛ կը յայտնեմ ձեզի խորհուրդ մը. «Բոլորս պիտի չննջենք, բայց բոլորս ալ պիտի փոխուինք.
paśyatāhaṁ yuṣmabhyaṁ nigūḍhāṁ kathāṁ nivēdayāmi|
52 անմի՛ջապէս, ակնթարթի մը մէջ, վերջին փողին հնչելու ատենը. որովհետեւ փողը պիտի հնչէ, մեռելները յարութիւն պիտի առնեն՝ առանց ապականութեան, ու մենք ալ պիտի փոխուինք»:
sarvvairasmābhi rmahānidrā na gamiṣyatē kintvantimadinē tūryyāṁ vāditāyām ēkasmin vipalē nimiṣaikamadhyē sarvvai rūpāntaraṁ gamiṣyatē, yatastūrī vādiṣyatē, mr̥talōkāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|
53 Որովհետեւ պէտք է որ այս ապականացու մարմինը հագնի անապականութիւն, եւ այս մահկանացուն հագնի անմահութիւն:
yataḥ kṣayaṇīyēnaitēna śarīrēṇākṣayatvaṁ parihitavyaṁ, maraṇādhīnēnaitēna dēhēna cāmaratvaṁ parihitavyaṁ|
54 Ուստի երբ այս ապականացու մարմինը հագնի անապականութիւն, եւ այս մահկանացուն հագնի անմահութիւն, այն ատեն պիտի իրագործուի այն խօսքը՝ որ գրուեցաւ. «Մահը ընկղմեցաւ յաղթութեան մէջ»:
ētasmin kṣayaṇīyē śarīrē 'kṣayatvaṁ gatē, ētasman maraṇādhīnē dēhē cāmaratvaṁ gatē śāstrē likhitaṁ vacanamidaṁ sētsyati, yathā, jayēna grasyatē mr̥tyuḥ|
55 «Մա՛հ, ո՞ւր է խայթոցդ. դժո՛խք, ո՞ւր է յաղթութիւնդ»: (Hadēs g86)
mr̥tyō tē kaṇṭakaṁ kutra paralōka jayaḥ kka tē|| (Hadēs g86)
56 Մահուան խայթոցը մեղքն է, ու մեղքին զօրութիւնը՝ Օրէնքը:
mr̥tyōḥ kaṇṭakaṁ pāpamēva pāpasya ca balaṁ vyavasthā|
57 Բայց շնորհակալութի՛ւն Աստուծոյ, որ մեզի յաղթութիւն կու տայ մեր Տէրոջ՝ Յիսուս Քրիստոսի միջոցով:
īśvaraśca dhanyō bhavatu yataḥ sō'smākaṁ prabhunā yīśukhrīṣṭēnāsmān jayayuktān vidhāpayati|
58 Հետեւաբար, սիրելի՛ եղբայրներս, հաստատո՛ւն եւ անշա՛րժ եղէք, ու ամէն ատեն յառաջդիմեցէ՛ք Տէրոջ գործին մէջ, գիտնալով թէ ձեր աշխատանքը ընդունայն չէ Տէրոջմով:
atō hē mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhōḥ sēvāyāṁ yuṣmākaṁ pariśramō niṣphalō na bhaviṣyatīti jñātvā prabhōḥ kāryyē sadā tatparā bhavata|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 15 >