< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 14 >

1 Սիրո՛յ հետամուտ եղէք, ու նախանձախնդի՛ր եղէք հոգեւոր պարգեւներու, մա՛նաւանդ՝ մարգարէանալու:
yuuya. m premaacara. ne prayatadhvam aatmikaan daayaanapi vi"se. sata ii"svariiyaade"sakathanasaamarthya. m praaptu. m ce. s.tadhva. m|
2 Որովհետեւ ա՛ն որ կը խօսի անծանօթ լեզուով, կը խօսի ո՛չ թէ մարդոց՝ հապա Աստուծոյ, քանի որ ո՛չ մէկը կը հասկնայ զինք. սակայն ան խորհուրդներ կ՚արտայայտէ հոգիով:
yo jana. h parabhaa. saa. m bhaa. sate sa maanu. saan na sambhaa. sate kintvii"svarameva yata. h kenaapi kimapi na budhyate sa caatmanaa niguu. dhavaakyaani kathayati;
3 Իսկ ա՛ն որ կը մարգարէանայ, կը խօսի մարդո՛ց՝ շինութիւն, յորդոր եւ սփոփանք տալու:
kintu yo jana ii"svariiyaade"sa. m kathayati sa pare. saa. m ni. s.thaayai hitopade"saaya saantvanaayai ca bhaa. sate|
4 Ա՛ն որ անծանօթ լեզուով կը խօսի՝ ինքզի՛նք կը շինէ. բայց ա՛ն որ կը մարգարէանայ՝ եկեղեցի՛ն կը շինէ:
parabhaa. saavaadyaatmana eva ni. s.thaa. m janayati kintvii"svariiyaade"savaadii samite rni. s.thaa. m janayati|
5 Կ՚ուզեմ որ դուք բոլորդ լեզուներ խօսիք, մա՛նաւանդ՝ մարգարէանաք. որովհետեւ ա՛ն որ կը մարգարէանայ, աւելի մեծ է քան ա՛ն որ լեզուներ կը խօսի, բացի եթէ ինք թարգմանէ՝ որպէսզի եկեղեցին շինութիւն ստանայ:
yu. smaaka. m sarvve. saa. m parabhaa. saabhaa. sa. nam icchaamyaha. m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata. h samite rni. s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa. saavaadita ii"svariiyaade"savaadii "sreyaan|
6 Իսկ հիմա, եղբայրնե՛ր, եթէ ես գամ ձեզի՝ լեզուներ խօսելով, ի՞նչ օգուտ պիտի ստանաք ինձմէ, եթէ չխօսիմ ձեզի կա՛մ յայտնութեամբ, կա՛մ գիտութեամբ, կա՛մ մարգարէութեամբ եւ կա՛մ ուսուցումով:
he bhraatara. h, idaanii. m mayaa yadi yu. smatsamiipa. m gamyate tarhii"svariiyadar"sanasya j naanasya ve"svariiyaade"sasya vaa "sik. saayaa vaa vaakyaani na bhaa. sitvaa parabhaa. saa. m bhaa. samaa. nena mayaa yuuya. m kimupakaari. syadhve?
7 Ձայն տուող անշունչ բաներն անգամ, ըլլա՛յ սրինգ թէ քնար, եթէ հնչիւններու զանազանութիւն չտան, ի՞նչպէս պիտի ճանչցուի սրինգով կամ քնարով նուագուածը:
apara. m va. m"siivallakyaadi. su ni. spraa. ni. su vaadyayantre. su vaadite. su yadi kka. naa na vi"si. syante tarhi ki. m vaadya. m ki. m vaa gaana. m bhavati tat kena boddhu. m "sakyate?
8 Որովհետեւ եթէ փողն ալ անորոշ ձայն տայ, ո՞վ պիտի պատրաստուի պատերազմի:
apara. m ra. natuuryyaa nisva. no yadyavyakto bhavet tarhi yuddhaaya ka. h sajji. syate?
9 Նոյնպէս ալ դուք, եթէ լեզուով դիւրահասկնալի խօսքեր չարտաբերէք, ի՞նչպէս պիտի հասկցուի խօսուածը. որովհետեւ խօսած պիտի ըլլաք օդին:
tadvat jihvaabhi ryadi sugamyaa vaak yu. smaabhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yuuya. m digaalaapina iva bhavi. syatha|
10 Ձայներու ո՛րքան տեսակներ ալ ըլլան աշխարհի մէջ, անոնցմէ ո՛չ մէկը անըմբռնելի է:
jagati katiprakaaraa uktayo vidyante? taasaamekaapi nirarthikaa nahi;
11 Ուրեմն եթէ չգիտնամ ձայնին իմաստը, ես օտարական մը պիտի ըլլամ խօսողին, խօսողն ալ օտարական մը պիտի ըլլայ ինծի:
kintuukterartho yadi mayaa na budhyate tarhyaha. m vaktraa mleccha iva ma. msye vaktaapi mayaa mleccha iva ma. msyate|
12 Նոյնպէս ալ դուք, քանի նախանձախնդիր էք հոգեւոր պարգեւներու, ջանացէ՛ք գերազանց ըլլալ՝ եկեղեցիին շինութեան համար:
tasmaad aatmikadaayalipsavo yuuya. m samite rni. s.thaartha. m praaptabahuvaraa bhavitu. m yatadhva. m,
13 Ուստի ա՛ն որ կը խօսի անծանօթ լեզուով, թող աղօթէ՝ որ կարենայ թարգմանել:
ataeva parabhaa. saavaadii yad arthakaro. api bhavet tat praarthayataa. m|
14 Քանի որ եթէ ես աղօթեմ անծանօթ լեզուով, հոգի՛ս կ՚աղօթէ, բայց միտքս անպտուղ է:
yadyaha. m parabhaa. sayaa prarthanaa. m kuryyaa. m tarhi madiiya aatmaa praarthayate, kintu mama buddhi rni. sphalaa ti. s.thati|
15 Ուրեմն ի՞նչ ընելու եմ: Պիտի աղօթեմ հոգիով, պիտի աղօթեմ միտքո՛վ ալ. սաղմոս պիտի երգեմ հոգիով, սաղմոս պիտի երգեմ միտքո՛վ ալ:
ityanena ki. m kara. niiya. m? aham aatmanaa praarthayi. sye buddhyaapi praarthayi. sye; apara. m aatmanaa gaasyaami buddhyaapi gaasyaami|
16 Այլապէս, երբ դուն օրհնաբանես հոգիով, ի՞նչպէս ա՛ն որ տգէտի տեղը գրաւած է՝ «ամէն» պիտի ըսէ քու շնորհակալութեանդ ատեն, քանի որ չի հասկնար քու ըսածդ:
tva. m yadaatmanaa dhanyavaada. m karo. si tadaa yad vadasi tad yadi "si. syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta. m katha. m "sakyate?
17 Արդարեւ դուն լաւ շնորհակալ կ՚ըլլաս, բայց միւսը չի շինուիր:
tva. m samyag ii"svara. m dhanya. m vadasiiti satya. m tathaapi tatra parasya ni. s.thaa na bhavati|
18 Շնորհակալ եմ Աստուծմէ, որ ձեր բոլորէն աւելի լեզուներ կը խօսիմ.
yu. smaaka. m sarvvebhyo. aha. m parabhaa. saabhaa. sa. ne samartho. asmiiti kaara. naad ii"svara. m dhanya. m vadaami;
19 սակայն կը նախընտրեմ եկեղեցիին մէջ հինգ խօսք ըսել միտքո՛վս, որպէսզի ուրիշներուն ալ սորվեցնեմ, քան բիւրաւոր խօսքեր՝ անծանօթ լեզուով:
tathaapi samitau paropade"saartha. m mayaa kathitaani pa nca vaakyaani vara. m na ca lak. sa. m parabhaa. siiyaani vaakyaani|
20 Եղբայրնե՛ր, ըմբռնումով մանուկ մի՛ ըլլաք, հապա չարամտութեան մէջ մանուկ եղէք, իսկ ըմբռնումով՝ չափահաս:
he bhraatara. h, yuuya. m buddhyaa baalakaaiva maa bhuuta parantu du. s.tatayaa "si"savaiva bhuutvaa buddhyaa siddhaa bhavata|
21 Օրէնքին մէջ գրուած է. «Ուրիշ լեզուներով եւ ուրիշ շրթունքներով պիտի խօսիմ այս ժողովուրդին, սակայն այդպէս ալ մտիկ պիտի չընեն ինծի, - կ՚ըսէ Տէրը»:
"saastra ida. m likhitamaaste, yathaa, ityavocat pare"so. aham aabhaa. si. sya imaan janaan| bhaa. saabhi. h parakiiyaabhi rvaktrai"sca parade"sibhi. h| tathaa mayaa k. rte. apiime na grahii. syanti madvaca. h||
22 Հետեւաբար լեզուները նշանի համար են, ո՛չ թէ հաւատացեալներուն՝ հապա անհաւատներուն. իսկ մարգարէութիւնը՝ ո՛չ թէ անհաւատներուն, հապա՝ հաւատացեալներուն:
ataeva tat parabhaa. saabhaa. sa. na. m avi"scaasina. h prati cihnaruupa. m bhavati na ca vi"svaasina. h prati; kintvii"svariiyaade"sakathana. m naavi"svaasina. h prati tad vi"svaasina. h pratyeva|
23 Ուրեմն, եթէ ամբողջ եկեղեցին համախմբուի տեղ մը եւ բոլորն ալ խօսին անծանօթ լեզուներ, ու հոն մտնեն տգէտներ կամ անհաւատներ, պիտի չըսե՞ն թէ դուք խելագարած էք:
samitibhukte. su sarvve. su ekasmin sthaane militvaa parabhaa. saa. m bhaa. samaa. ne. su yadi j naanaakaa"nk. si. no. avi"svaasino vaa tatraagaccheyustarhi yu. smaan unmattaan ki. m na vadi. syanti?
24 Իսկ եթէ բոլորն ալ մարգարէանան, ու հոն մտնէ անհաւատ մը կամ տգէտ մը, բոլորէն ալ կը կշտամբուի, բոլորէն ալ կը դատուի:
kintu sarvve. svii"svariiyaade"sa. m prakaa"sayatsu yadyavi"svaasii j naanaakaa"nk. sii vaa ka"scit tatraagacchati tarhi sarvvaireva tasya paapaj naana. m pariik. saa ca jaayate,
25 Եւ այսպէս՝ անոր սիրտին գաղտնիքները երեւան կ՚ելլեն, ու երեսի վրայ իյնալով պիտի երկրպագէ Աստուծոյ, եւ յայտարարէ թէ ի՛րապէս Աստուած ձեր մէջ է:
tatastasyaanta. hkara. nasya guptakalpanaasu vyaktiibhuutaasu so. adhomukha. h patan ii"svaramaaraadhya yu. smanmadhya ii"svaro vidyate iti satya. m kathaametaa. m kathayi. syati|
26 Ուրեմն ի՞նչ, եղբայրնե՛ր: Երբ կը համախմբուիք, եթէ ձեզմէ իւրաքանչիւրը ունի սաղմոս մը, ուսուցում մը, լեզու մը, յայտնութիւն մը, մեկնութիւն մը՝՝, ամէն բան թող ըլլայ շինութեա՛ն համար:
he bhraatara. h, sammilitaanaa. m yu. smaakam ekena giitam anyenopade"so. anyena parabhaa. saanyena ai"svarikadar"sanam anyenaarthabodhaka. m vaakya. m labhyate kimetat? sarvvameva parani. s.thaartha. m yu. smaabhi. h kriyataa. m|
27 Եթէ մէկը խօսի անծանօթ լեզուով, երկու, կամ ամենէն շատը՝ երեք հոգի թող ըլլան, եւ խօսին կարգով. մէկն ալ թող թարգմանէ:
yadi ka"scid bhaa. saantara. m vivak. sati tarhyekasmin dine dvijanena trijanena vaa parabhaa. saa kathyataa. m tadadhikairna kathyataa. m tairapi paryyaayaanusaaraat kathyataa. m, ekena ca tadartho bodhyataa. m|
28 Բայց եթէ թարգմանող չըլլայ, թող լռէ եկեղեցիին մէջ, ու թող խօսի ինքնիրեն եւ Աստուծոյ հետ:
kintvarthaabhidhaayaka. h ko. api yadi na vidyate tarhi sa samitau vaaca. myama. h sthitve"svaraayaatmane ca kathaa. m kathayatu|
29 Մարգարէները թող խօսին՝ երկու կամ երեք հոգի, ու միւսները վճռեն:
apara. m dvau trayo ve"svariiyaade"savaktaara. h sva. m svamaade"sa. m kathayantu tadanye ca ta. m vicaarayantu|
30 Իսկ եթէ ուրիշի մը՝ որ նստած է՝ բան մը յայտնուի, առաջինը թող լռէ:
kintu tatraapare. na kenacit janene"svariiyaade"se labdhe prathamena kathanaat nivarttitavya. m|
31 Որովհետեւ բոլորդ ալ կրնաք մէկ առ մէկ մարգարէանալ, որպէսզի բոլորն ալ սորվին, եւ բոլորն ալ մխիթարուին:
sarvve yat "sik. saa. m saantvanaa nca labhante tadartha. m yuuya. m sarvve paryyaaye. ne"svariiyaade"sa. m kathayitu. m "saknutha|
32 Եւ մարգարէներուն հոգիները մարգարէներուն կը հպատակին.
ii"svariiyaade"savakt. r.naa. m manaa. msi te. saam adhiinaani bhavanti|
33 քանի որ Աստուած խառնակութեան Աստուած չէ, հապա՝ խաղաղութեան, ինչպէս սուրբերուն բոլոր եկեղեցիներուն մէջ:
yata ii"svara. h ku"saasanajanako nahi su"saasanajanaka eveti pavitralokaanaa. m sarvvasamiti. su prakaa"sate|
34 Եկեղեցիներուն մէջ՝ ձեր կիները թող լռեն, որովհետեւ անոնց արտօնուած չէ խօսիլ, հապա՝ հպատակիլ, ինչպէս կ՚ըսէ Օրէնքն ալ:
apara nca yu. smaaka. m vanitaa. h samiti. su tuu. s.niimbhuutaasti. s.thantu yata. h "saastralikhitena vidhinaa taa. h kathaapracaara. naat nivaaritaastaabhi rnighraabhi rbhavitavya. m|
35 Իսկ եթէ ուզեն որեւէ բան սորվիլ, թող հարցնեն տա՛ն մէջ՝ իրենց ամուսիններուն. քանի որ կիներուն ամօթ է եկեղեցիին մէջ խօսիլ:
atastaa yadi kimapi jij naasante tarhi gehe. su patiin p. rcchantu yata. h samitimadhye yo. sitaa. m kathaakathana. m nindaniiya. m|
36 Միթէ Աստուծոյ խօսքը ձեզմէ՞ ելաւ, կամ միայն ձեզի՞ հասաւ:
ai"svara. m vaca. h ki. m yu. smatto niragamata? kevala. m yu. smaan vaa tat kim upaagata. m?
37 Եթէ մէկը կը կարծէ թէ ինք մարգարէ է, կամ հոգեւոր, թող գիտակցի թէ ձեզի գրած բաներս՝ Տէրոջ պատուիրաններն են:
ya. h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi. s.ta. m vaa manyate sa yu. smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|
38 Բայց եթէ մէկը անգէտ է՝ թող անգէտ ըլլայ:
kintu ya. h ka"scit aj no bhavati so. aj na eva ti. s.thatu|
39 Հետեւաբար, եղբայրնե՛ր, նախանձախնդի՛ր եղէք մարգարէանալու, ու մի՛ արգիլէք լեզուներ խօսիլն ալ:
ataeva he bhraatara. h, yuuyam ii"svariiyaade"sakathanasaamarthya. m labdhu. m yatadhva. m parabhaa. saabhaa. sa. namapi yu. smaabhi rna nivaaryyataa. m|
40 Ամէն բան թող ըլլայ վայելչութեամբ եւ կարգով:
sarvvakarmmaa. ni ca vidhyanusaarata. h suparipaa. tyaa kriyantaa. m|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 14 >