< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 1 >

1 Պօղոս, Աստուծոյ կամքով Յիսուս Քրիստոսի առաքեալը, ու Տիմոթէոս մեր եղբայրը, Կորնթոսի մէջ եղած Աստուծոյ եկեղեցիին եւ Աքայիայի մէջ եղող բոլոր սուրբերուն.
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya. h sarvvebhya. h pavitralokebhya"sca patra. m likhata. h|
2 շնորհք ու խաղաղութիւն ձեզի Աստուծմէ՝ մեր Հօրմէն, եւ Տէր Յիսուս Քրիստոսէ:
asmaaka. m taatasye"svarasya prabhoryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m|
3 Օրհնեա՜լ ըլլայ Աստուած, մեր Տէրոջ՝ Յիսուս Քրիստոսի Հայրը, արգահատանքի Հայրը եւ ամէն մխիթարութեան Աստուածը,
k. rpaalu. h pitaa sarvvasaantvanaakaarii"svara"sca yo. asmatprabhoryii"sukhrii. s.tasya taata ii"svara. h sa dhanyo bhavatu|
4 որ կը մխիթարէ մեզ մեր ամբողջ տառապանքին մէջ, որպէսզի մենք կարենանք մխիթարել անոնք՝ որ որեւէ տառապանքի մէջ են, այն մխիթարութեամբ՝ որով մենք կը մխիթարուինք Աստուծմէ.
yato vayam ii"svaraat saantvanaa. m praapya tayaa saantvanayaa yat sarvvavidhakli. s.taan lokaan saantvayitu. m "saknuyaama tadartha. m so. asmaaka. m sarvvakle"sasamaye. asmaan saantvayati|
5 որովհետեւ ինչպէս Քրիստոսի չարչարանքները կ՚առատանան մեր մէջ, նմանապէս մեր մխիթարութիւնն ալ կ՚առատանայ Քրիստոսի միջոցով:
yata. h khrii. s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya. m khrii. s.tena bahusaantvanaa. dhyaa api bhavaama. h|
6 Եթէ տառապինք՝ ձեր մխիթարութեան եւ փրկութեան համար է, որ արդիւնաւոր կ՚ըլլայ՝ համբերելով այն նոյն չարչարանքներուն, որոնցմով մենք ալ կը չարչարուինք. ու եթէ մխիթարուինք՝ ձեր մխիթարութեան եւ փրկութեան համար է:
vaya. m yadi kli"syaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte kli"syaamahe yato. asmaabhi ryaad. r"saani du. hkhaani sahyante yu. smaaka. m taad. r"sadu. hkhaanaa. m sahanena tau saadhayi. syete ityasmin yu. smaanadhi mama d. r.dhaa pratyaa"saa bhavati|
7 Մեր յոյսը հաստատուն է ձեր վրայ, որովհետեւ գիտենք թէ ինչպէս հաղորդակից էք մեր չարչարանքներուն, նոյնպէս ալ մխիթարութեան պիտի ըլլաք:
yadi vaa vaya. m saantvanaa. m labhaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte taamapi labhaamahe| yato yuuya. m yaad. rg du. hkhaanaa. m bhaagino. abhavata taad. rk saantvanaayaa api bhaagino bhavi. syatheti vaya. m jaaniima. h|
8 Որովհետեւ չենք ուզեր, եղբայրնե՛ր, որ անգիտանաք Ասիայի մէջ մեզի պատահած տառապանքը. չափէն աւելի ծանրաբեռնուեցանք, մեր կարողութենէն աւելի, ա՛յնքան՝ որ նոյնիսկ յուսահատեցանք կեանքէն:
he bhraatara. h, aa"siyaade"se ya. h kle"so. asmaan aakraamyat ta. m yuuya. m yad anavagataasti. s.thata tanmayaa bhadra. m na manyate| tenaati"saktikle"sena vayamatiiva pii. ditaastasmaat jiivanarak. sa. ne nirupaayaa jaataa"sca,
9 Բայց մահուան վճիռը ունէինք մեր վրայ, որպէսզի վստահինք ո՛չ թէ մենք մեզի, հապա Աստուծոյ՝ որ մեռելները կը յարուցանէ:
ato vaya. m sve. su na vi"svasya m. rtalokaanaam utthaapayitarii"svare yad vi"svaasa. m kurmmastadartham asmaabhi. h praa. nada. n.do bhoktavya iti svamanasi ni"scita. m|
10 Ան այդպիսի մեծ մահէ մը ազատեց մեզ, ու կ՚ազատէ.
etaad. r"sabhaya"nkaraat m. rtyo ryo. asmaan atraayatedaaniimapi traayate sa ita. h paramapyasmaan traasyate. asmaakam etaad. r"sii pratyaa"saa vidyate|
11 եւ կը յուսանք թէ ան տակաւին պիտի ազատէ: Դուք ալ կը գործակցիք՝ մեզի համար աղերսելով, որպէսզի շատեր շնորհակալ ըլլան մեր պատճառով՝ շատ անձերու աղօթքին միջոցով մեզի եղած շնորհին համար:
etadarthamasmatk. rte praarthanayaa vaya. m yu. smaabhirupakarttavyaastathaa k. rte bahubhi ryaacito yo. anugraho. asmaasu vartti. syate tatk. rte bahubhirii"svarasya dhanyavaado. api kaari. syate|
12 Արդարեւ սա՛ է մեր պարծանքը՝ մեր խղճմտանքին վկայութիւնը, թէ մենք՝ պարզամտութեամբ եւ Աստուծոյ անկեղծութեամբ, ո՛չ թէ մարմնաւոր իմաստութեամբ՝ հապա Աստուծոյ շնորհքով վարուեցանք աշխարհի մէջ, եւ ա՛լ աւելի ձեզի հանդէպ:
apara nca sa. msaaramadhye vi"se. sato yu. smanmadhye vaya. m saa. msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe. naaku. tilataam ii"svariiyasaaralya ncaacaritavanto. atraasmaaka. m mano yat pramaa. na. m dadaati tena vaya. m "slaaghaamahe|
13 Որովհետեւ ուրիշ բան չենք գրեր ձեզի, քան ինչ որ դուք կը կարդաք ու կը հասկնաք. եւ կը յուսամ թէ մինչեւ վախճանն ալ պիտի հասկնաք,
yu. smaabhi ryad yat pa. thyate g. rhyate ca tadanyat kimapi yu. smabhyam asmaabhi rna likhyate taccaanta. m yaavad yu. smaabhi rgrahii. syata ityasmaakam aa"saa|
14 ինչպէս նաեւ մասամբ հասկցաք մեզ, թէ մենք ձեր պարծանքն ենք, ինչպէս դուք ալ մերը՝ Տէր Յիսուսի օրը:
yuuyamita. h puurvvamapyasmaan a. m"sato g. rhiitavanta. h, yata. h prabho ryii"sukhrii. s.tasya dine yadvad yu. smaasvasmaaka. m "slaaghaa tadvad asmaasu yu. smaakamapi "slaaghaa bhavi. syati|
15 Այս վստահութեամբ կը փափաքէի նախ գալ ձեզի, որպէսզի դուք երկրորդ շնորհք մը ընդունիք,
apara. m yuuya. m yad dvitiiya. m vara. m labhadhve tadarthamita. h puurvva. m tayaa pratyaa"sayaa yu. smatsamiipa. m gami. syaami
16 անցնիլ ձեզմէ դէպի Մակեդոնիա, եւ Մակեդոնիայէն դարձեալ գալ ձեզի, ու ձեզմէ ուղարկուած՝ երթալ Հրէաստան:
yu. smadde"sena maakidaniyaade"sa. m vrajitvaa punastasmaat maakidaniyaade"saat yu. smatsamiipam etya yu. smaabhi ryihuudaade"sa. m pre. sayi. sye ceti mama vaa nchaasiit|
17 Ուրեմն երբ այսպէս փափաքեցայ, միթէ թեթեւութեա՞մբ վարուեցայ. եւ կամ՝ ինչ որ ես կը ծրագրեմ, մարմնաւորապէ՞ս կը ծրագրեմ, որպէսզի իմ քովս «այո՛»ն՝ այո՛ ըլլայ, եւ «ո՛չ»ը՝ ո՛չ՝՝:
etaad. r"sii mantra. naa mayaa ki. m caa ncalyena k. rtaa? yad yad aha. m mantraye tat ki. m vi. sayilokaiva mantrayaa. na aadau sviik. rtya pa"scaad asviikurvve?
18 Սակայն Աստուած հաւատարիմ է, որ ձեզի հասած մեր խօսքը «այո՛» եւ «ո՛չ» չէր.
yu. smaan prati mayaa kathitaani vaakyaanyagre sviik. rtaani "se. se. asviik. rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate|
19 քանի որ Աստուծոյ Որդին՝ Յիսուս Քրիստոս, որ քարոզուեցաւ ձեզի մեր միջոցով, (ինձմով, Սիղուանոսով ու Տիմոթէոսով, ) «այո՛» եւ «ո՛չ» չեղաւ, հապա իր մէջ եղաւ «այո՛»ն:
mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii. s.to yu. smanmadhye gho. sita. h sa tena sviik. rta. h punarasviik. rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva|
20 Արդարեւ Աստուծոյ բոլոր խոստումները՝ իր մէջ «այո՛» են, եւ իր մէջ «ամէ՛ն» են՝ Աստուծոյ փառքին համար մեր միջոցով:
ii"svarasya mahimaa yad asmaabhi. h prakaa"seta tadartham ii"svare. na yad yat pratij naata. m tatsarvva. m khrii. s.tena sviik. rta. m satyiibhuuta nca|
21 Ուրեմն ա՛ն որ հաստատեց մեզ Քրիստոսով՝ ձեզի հետ, եւ օծեց մեզ՝ Աստուա՛ծ է,
yu. smaan asmaa. m"scaabhi. sicya ya. h khrii. s.te sthaasnuun karoti sa ii"svara eva|
22 որ նաեւ կնքեց մեզ ու տուաւ մեզի Հոգիին գրաւականը՝ մեր սիրտերուն մէջ:
sa caasmaan mudraa"nkitaan akaar. siit satyaa"nkaarasya pa. nakharuupam aatmaana. m asmaakam anta. hkara. ne. su nirak. sipacca|
23 Բայց ես Աստուած վկայ կը կանչեմ իմ անձիս, թէ տակաւին Կորնթոս չեկայ՝ խնայելու համար ձեզի:
apara. m yu. smaasu karu. naa. m kurvvan aham etaavatkaala. m yaavat karinthanagara. m na gatavaan iti satyametasmin ii"svara. m saak. si. na. m k. rtvaa mayaa svapraa. naanaa. m "sapatha. h kriyate|
24 Ո՛չ թէ կը տիրենք ձեր հաւատքին վրայ, հապա գործակիցներ ենք ձեր ուրախութեան. որովհետեւ դուք հաւատքով կը կենաք:
vaya. m yu. smaaka. m vi"svaasasya niyantaaro na bhavaama. h kintu yu. smaakam aanandasya sahaayaa bhavaama. h, yasmaad vi"svaase yu. smaaka. m sthiti rbhavati|

< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 1 >