< Titus 2 >

1 Bara nani febele ilemon iyina nin ti pipin ticine.
yathārthasyōpadēśasya vākyāni tvayā kathyantāṁ
2 Anit akune suu anan kifuu batiitikune anan yenju upi, uyinu sa uyenua anan suu, nin nanan ciu nayi.
viśēṣataḥ prācīnalōkā yathā prabuddhā dhīrā vinītā viśvāsē prēmni sahiṣṇutāyāñca svasthā bhavēyustadvat
3 Awani akune inin wang nanere iso anan nakpinati, na anan kubelin ba. Naniwa suu acin kitin nssu turo b. Na idursuzo ilemong na idi gigime
prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ
4 bara ina taa awni abebene isu dert nanya kpilzu mer, iti nani likara nibinai iti usuu nales mine nang nono isoo anang yeju ipiit.
kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyēta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisnēham apatyasnēhaṁ
5 Nlau anang lisosin licine ndarrti isau anan nanku nati nin nales mine bara uliru Kutelle wa so imong infillu
vinītiṁ śucitvaṁ gr̥hiṇītvaṁ saujanyaṁ svāminighnañcādiśēyustathā tvayā kathyatāṁ|
6 Nanere tutung beleng azamane iso anan kpilzunupiit.
tadvad yūnō'pi vinītayē prabōdhaya|
7 nanya nimong vat durum atee mine nafo anan katwa ka cine; iwa dursuzu durung nlau durung tikune, nin tigbulang tine tin salin yenu.
tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ
8 Belen pipinghe tuu na ti na so sa ukye, bara tina soo nin cin kitene nle na aba tifi mayarda, bara nani na imenmun inanzan duku na iba benlu nati bite ba.
nirddōṣañca vākyaṁ prakāśaya tēna vipakṣō yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyatē|
9 Acin ba suu unaku nati kit nacinilarimine idertin inan poo nani nibina, na iwa sa mayardan nan ghinu ba.
dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣayē tuṣṭijanakāśca bhavēyuḥ pratyuttaraṁ na kuryyuḥ
10 Na iwa su nani likiri b, bara nani na idursu nni uyinu sa uyen, bara inan taa udursuzu bite mbelen Kutelle unan tucu bite kuna niyizi nanya tibau vat.
kimapi nāpaharēyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayēyuriti tān ādiśa| yata ēvamprakārēṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣayē tai rbhūṣitavyā|
11 Iyen, ubolu Kutelle na uma dak nin tucu udu nanit vat.
yatō hētōstrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
12 Unin dursuzu nani ti nari imon inanzang nin kunanizi nimun iyi ti suu anan kujijin, anit alau nin libau Kutelle nanya ku kuje. (aiōn g165)
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkr̥tya vinītatvēna nyāyēnēśvarabhaktyā cēhalōkē āyu ryāpayāmaḥ, (aiōn g165)
13 Na ti din ncaa ti saru nin nayi aboo dak ngongon udiya Kutelle bit nin Yesu Kristi unan tucu.
paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|
14 Yesu wa ni liti mee bara arik tinan se ulau kusain nuzu na lapibit tinin soo lau kitime, alena a ceu nibinai nsu nimon icine
yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|
15 Beleng ni likara kibinai ni le mone nin te nke nin tigoo vat na imong wa nari minu ba.
ētāni bhāṣasva pūrṇasāmarthyēna cādiśa prabōdhaya ca, kō'pi tvāṁ nāvamanyatāṁ|

< Titus 2 >