< 2 Timotawus 1 >

1 Bulus, kunan kaduran Kristi Yesu unuzun yinnu Kutelle, udofinu nalikawalin lai na udin nanya Kristi Yesu,
khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 udu kitin Timitawus, gono nsuu: Ubolu Kutelle, Ulanzun Kunekune, nin lissosin limang unuzu kiti Kutelle Ucif nin Yesu Kristi Cikilari bit.
tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 In godo Kutelle, ulenge na ndinghe sujada ucizunu nacif nacif ning, nin kpilizu ulauwari ndin lizunu ninghinu nanya nlira ning. Kitik nin kirin.
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā sēvē taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahōrātraṁ prārthanāsamayē tvāṁ nirantaraṁ smarāmi|
4 Indi nin suu iyene minu, bara nna kulu nin nayi abo. Nlizino inmizin mine.
yaśca viśvāsaḥ prathamē lōyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntarē'pi tiṣṭhatīti manyē
5 Indin lizunu nin yinnu sa uyenu fe un kiden, ulenge na uwa di nanyan kaafe kishono Loyis a unafe Enus. Meng tutung in yinna udi lii nanyafe wang.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|
6 Ilemon na itawari une ndin lizinfi ninwo ukuru ususo ula nfillu Kutelle nanyafe unuzu tardun cara ning.
atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|
7 Bara na Kutelle nani nari Uruhu fiu ba, ama un likara nin suu a uteru nibinayi nsu nimon icine.
yata īśvarō'smabhyaṁ bhayajanakam ātmānam adattvā śaktiprēmasatarkatānām ākaram ātmānaṁ dattavān|
8 Bara nani yenje uwa lanza ncin bellun bellen Cikilari bite, sa unaning, Bulus, kucin. Na koso nanya niu nliru ulaun nin likara Kutelle.
ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|
9 Urika na ana tuccu nari anin yicila nari nin yiculu ulau. Ana sunane, na bari nitwa bit ba, ama bara unme ukyewe nin bolu Kutelle. Awa ninari ile imone nanyan Kristi Yesu akubi dutu ucizunu wang. (aiōnios g166)
sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi, (aiōnios g166)
10 Ama nene utucu Kutelle nnuzu kanang nanyan dakin nan Tucu Kristi Yesu. Kristiari nati ligan nkul anin danin lai ulenge na udinin ligang ba udu nkanang nanyan liru ulau.
kintvadhunāsmākaṁ paritrātu ryīśōḥ khrīṣṭasyāgamanēna prākāśata| khrīṣṭō mr̥tyuṁ parājitavān susaṁvādēna ca jīvanam amaratāñca prakāśitavān|
11 Bara ile imone, iwati unan wazi, unan katwa, nin nan dursuzu.
tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|
12 Bara ka katwawe meng din niu imon ilele. Ama na ndin lanzu ncin ba, bara inyirughe ame ulenge na nyinna ninghe. Meng dinin likara kibinai nwo ame wasa aceo ileli imone na nna yinnin ninghe nnaghe udu loli lire.
tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Ceo kulap nidura nicine na una lanza kiti ning, nin yinnu sa uyenu a usuu ulenge na udi nanyan Kristi Yesu.
hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|
14 Imon icine ilenge na Kutelle na ni nacara, kese ining libaun Ruhu ulau, urika na udi nanghirik.
aparam asmadantarvāsinā pavitrēṇātmanā tāmuttamām upanidhiṁ gōpaya|
15 Uyiru nin nilenge imon, nwo vat nalenge na issosin Asiya na kpilayi kimal. Nnyan mine a pajelus nin n Hemojines.
āśiyādēśīyāḥ sarvvē māṁ tyaktavanta iti tvaṁ jānāsi tēṣāṁ madhyē phūgillō harmmaginiśca vidyētē|
16 Na Kutelle ti nkunekune me kilarin Onismus, bara kolome liri asa anayi nmang na tutung awa lanza ncin tishot ninghe ba.
prabhuranīṣipharasya parivārān prati kr̥pāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 Kube na awadin Rum, awa pizurui kang, anin seyi.
mama śr̥ṅkhalēna na trapitvā rōmānagarē upasthitisamayē yatnēna māṁ mr̥gayitvā mamōddēśaṁ prāptavān|
18 Na Kutelle tighe ase nkunekune kiti me liri lole. Tutung vat tibauto na awa buni in Afisu, fe yiru gegeme.
atō vicāradinē sa yathā prabhōḥ kr̥pābhājanaṁ bhavēt tādr̥śaṁ varaṁ prabhustasmai dēyāt| iphiṣanagarē'pi sa kati prakārai rmām upakr̥tavān tat tvaṁ samyag vētsi|

< 2 Timotawus 1 >