< Uruyan Yuhana 2 >

1 “Udu kiti ngono kadura Kutelle kilari nlira in Afisawa nyertine: 'Uliru nlenge na a min iyini kuzore ncara ulime me. Ule na adin cinu nan nya tica nla nizinariya kuzore nworo nenge,
iphiSasthasamite rdUtaM prati tvam idaM likha; yo dakSiNakareNa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhye gamanAgamane karoti ca tenedam ucyate|
2 “Meng yiru imon ile na una suu nin katwaa nijasi fe ayi asheu nin teru kibinai fe, ana fe wa sa uso ligowe nin na nan katwaa kananzang ba, uminin na dumun alenge na idin su inung nono kadura, a na nanere yi ta ba, inanin se nani nin kinuu.
tava kriyAH zramaH sahiSNutA ca mama gocarAH, tvaM duSTAn soDhuM na zaknoSi ye ca preritA na santaH svAn preritAn vadanti tvaM tAn parIkSya mRSAbhASiNo vijJAtavAn,
3 Meng yiru nsheu nteru kibinai fe, umini na neo kang bara lisa ning, a na una lanza kudirya ba.
aparaM tvaM titikSAM vidadhAsi mama nAmArthaM bahu soDhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|
4 Vat nani ndi nin nimon nivira nin fi, bara na una sun usuu nburnu fe.
kiJca tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prema tvayA vyahIyata|
5 Lizino kiti kanga na una diu ku. Suna kulapi fe usu imon ile na una suzu nin burne. A se na ucino likara li nanza fe ba, in wang dak mba da kalu kuca nle kitene.
ataH kutaH patito 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cet tvayA manasi na parivarttite 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|
6 Bara na udi nin lele, udin shina nile imon na an Nikolitiya na su, ile wang na meng nari.
tathApi taveSa guNo vidyate yat nIkalAyatIyalokAnAM yAH kriyA aham RtIye tAstvamapi RtIyame|
7 Andi udi nin kutuf, lanza imon ile na Uruhu din bellu nilari nliru Kutelle. Ule na a leo likume mba yinunghe ali kucan lai, ko na kudi kipin tigo Kutelle'.
yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA aham IzvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|
8 “Udu kitin gono kadura Kutelle kilarin nlira in Sumaniya nyertine: Ulelere uliru nlenge na awa di nburnue nin ni maline, ulenge na awa ku amini na ti ulai tutung:
aparaM smurNAsthasamite rdUtaM pratIdaM likha; ya Adirantazca yo mRtavAn punarjIvitavAMzca tenedam ucyate,
9 “Meng yiru uniu nin likimon fe. (amma udin nin se), nin wulsu na lenge na idininsu innung a Yahudawari (a na naniere ba, ina dii kilarin nlirun Shaitanghari).
tava kriyAH klezo dainyaJca mama gocarAH kintu tvaM dhanavAnasi ye ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti teSAM nindAmapyahaM jAnAmi|
10 Na iw a lanza fiu nile imon na iba niu mung ba. Yenen! Kugwergenue din cinu u tuu among mine nan nya kilari licin inan dumun minu, iba niu nan nya nayiri li kure. Yitan ni nayi a kone uduru ukul, meng ma ni minu Litappa nlai.
tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|
11 Andi udi nin kutuf, lanza imon ile na Uruhu din belu ninlari nliru Kutell. e Ulenge na aleo likumme na ukul nmba ba seghe ba.
yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jayati sa dvitIyamRtyunA na hiMsiSyate|
12 “Cindu udura nikilisiyan Perigamum nyerte: 'Tuo nye re ttigulan nlengee na adi nin kisangali nlikang nasariaba:
aparaM pargAmasthasamite rdUtaM pratIdaM likha, yastIkSNaM dvidhAraM khaGgaM dhArayati sa eva bhASate|
13 “'Myen yiru kika na usosin ku-kika na lichur nshaitan nnghari. Vat nani umiin lisa nighye parrt, na usuu nntala nni kibinai fye nmi ba, wan nin nya nayirin Antipas iyizin yenu ning, unan liyisin nanya ninghe, nai wa mdu nan ninghe, kikanye na shaitan sosinku.
tava kriyA mama gocarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kRto mama vizvAsyasAkSiNa AntipAH samaye 'pi na kRtaH| sa tu yuSmanmadhye 'ghAni yataH zayatAnastatraiva nivasati|
14 Nya nani ndi ning nimon baat ugan ninf: Udi ning namon na imiin gangan madudurzun Balaam, na awa duro Balak ku a filo kutalan tiru nbun nnonon Isruila, unang sye ilyeu imon nli njuju uhem nna kwu tichil inin su nzemzem nmulsu.
tathApi tava viruddhaM mama kiJcid vaktavyaM yato devaprasAdAdanAya paradAragamanAya cesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAzikSyata tasya biliyamaH zikSAvalambinastava kecit janAstatra santi|
15 Libau lirumere, i di ning na le wan na imiin gangan madudursuzu na Nikolainiyawa.
tathA nIkalAyatIyAnAM zikSAvalambinastava kecit janA api santi tadevAham RtIye|
16 Kwilzinan, nanere! An nanari ba, mba dak nfi dyedei, mba dak nin su likum kitenye minye ning kisangali na ki nuzu nanya nnuu ning.
ato hetostvaM manaH parivarttaya na cedahaM tvarayA tava samIpamupasthAya madvaktasthakhaGgena taiH saha yotsyAmi|
17 Asa udi nin kutuf, lanza imeile na unangwaru din belu ikilisiyai. Cindu nlengyye na a lyeu, mba nyinghe ummong u manna nau nyeshin, nning ninghye litala libau ning lisa lipesye na i nyertinye kutalye, lisa lo na umon yiru ba nngiwaa unan serye rye yiru.
yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyena kenApyavagamyate|
18 “Cindu udura ilisiyan Thyatira nyertine: 'Alenge nye rye agwulan Nsaun Kutelleh, ulenge na iyizi mye di fuo lilyem nnla nin nabunu nafuo ikoroishine na, na weltin:
aparaM thuyAtIrAsthasamite rdUtaM pratIdaM likha| yasya locane vahnizikhAsadRze caraNau ca supittalasaGkAzau sa Izvaraputro bhASate,
19 “'Nyire imoilee na umai ti. Usuu fye nin ntikibinai nin katwa nin terun nkotunu, wan nin nimoile na una worin nsu ikata in cizinue.
tava kriyAH prema vizvAsaH paricaryyA sahiSNutA ca mama gocarAH, tava prathamakriyAbhyaH zeSakriyAH zreSThAstadapi jAnAmi|
20 Nin nyanani ndi nin nimon nnari kitene fye: U yinna nin wani unye Jezebel, na adinsu amye uwa nanan nyenju nimon nchinu. Nnya madursudurzu mye, adin rusuzu a cin nnin isuu nzemnzen nmulsu nin nnli nimonnli nainakwa tichil.
tathApi tava viruddhaM mayA kiJcid vaktavyaM yato yA ISebalnAmikA yoSit svAM bhaviSyadvAdinIM manyate vezyAgamanAya devaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyate|
21 Nna nnighye kubi a kwilin, na a yinna a kwilin ba a suun nzemzem nye ba.
ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavezyAkriyAto manaHparivarttayituM nAbhilaSati|
22 Yenje! Menba filu nnghe unonku ro nkonu, nin na lenge na ichindin nmolsu nanghe cin piru nijasi idya, ankuru na i kwilla nnuzu nimon nsu mye ba.
pazyAhaM tAM zayyAyAM nikSepsyAmi, ye tayA sArddhaM vyabhicAraM kurvvanti te yadi svakriyAbhyo manAMsi na parAvarttayanti tarhi tAnapi mahAkleze nikSepsyAmi
23 Mbaa dazunu nonomye ikuzu, vat niklisiyai ba nin yinnu ning woru myeri din piziru nibinai nin na nyanti nimon. Mba nnyi vat nlenge na asuu imon ile na unit risuu.
tasyAH santAnAMzca mRtyunA haniSyAmi| tenAham antaHkaraNAnAM manasAJcAnusandhAnakArI yuSmAkamekaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo jJAsyanti|
24 Nanyere kagisin minye nnyan Thyatira, cindu vat na lye na isali sa u minnu madursuzu ma nye, inin tani imoile na idinsu muun imon ichancham nshaitan-udu nnghinu ndinsu, 'Na myen ba kwin minu nmong nugetyek ku ba.'
aparam avaziSTAn thuyAtIrasthalokAn arthato yAvantastAM zikSAM na dhArayanti ye ca kaizcit zayatAnasya gambhIrArthA ucyante tAn ye nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nAropayiSyAmi;
25 Sa isu nnyiziari, uba minuarye part uchicha cin dak nin.
kintu yad yuSmAkaM vidyate tat mamAgamanaM yAvad dhArayata|
26 Ulenge na alyeu nin iye na suu imoilye na myen nsuu cindu liganghe, cindu nghe mba nyi likalin kityenye timinn.
yo jano jayati zeSaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;
27 'Amye ba sun tigo kityeneminye nin ncha fikoro, fuo a dul tiwing a baa puchua ni chinchwun.
pitRto mayA yadvat kartRtvaM labdhaM tadvat so 'pi lauhadaNDena tAn cArayiSyati tena mRdbhAjanAnIva te cUrNA bhaviSyanti|
28 Na fuo na nsere kitin Ncif nin, mme wang ba nnighe fibir.
aparam ahaM tasmai prabhAtIyatArAm api dAsyAmi|
29 Asa u di nin kutuf, lanza imoile na unangwaru din bellu Iklisiyai.'
yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu|

< Uruyan Yuhana 2 >