< Uruyan Yuhana 1 >

1 Ulelere upunu mbeleng Yesu Kristi na Kutelle wa nighe, a duro achin me imon ncin dak nan nya nayiri baat. A taa iyinno inin nan nyan ntuu ngono kadura me udu nkiti kuchin mye Yohanna.
yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTe samarpitavAn tat sa svIyadUtaM preSya nijasevakaM yohanaM jJApitavAn|
2 Yohanna belle uliru ulele vat nin likara imon ile na awa yene ubeleng nliru Kutelle nin nimon inyenu idya na iwa belin kitenen Yesu Kristi.
sa cezvarasya vAkye khrISTasya sAkSye ca yadyad dRSTavAn tasya pramANaM dattavAn|
3 Unan mmariari ame na adin bellu inyerti nin liwui li kang nin vat nalenge na idin lanzu tigwulan nlenge na adin su uliru nin nuu Kutelle a yinna nimon ile na ina nyertin nan nye, bara kuben daa susut.
etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrotArazca tanmadhye likhitAjJAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|
4 Yohanna, udu ni anan dortu Kutelle kuzor nan nyan Asiya: Ubolu Kutelle udu anun nin nmang unuzu ngye na adi, nin awa di, nin le na a din cinu, nin nnuzu kiti nanan kiti ti ruhu kuzor na i di nnbun kutet tigo me,
yohan AziyAdezasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviSyaMzca ye ca saptAtmAnastasya siMhAsanasya sammukhe tiSThanti
5 nin nuzu kitin Yesu Kristi, na amere iyizi mba kiden, unan burnu maru, unan burnu nfitu nanya na nan kul, nin na nan tigo kitene nago in yii. U du kitime na adinin su bite, amini na bunku nari nanya nnye na adin suu bite amini nati i suun nari ti nuzu nnanya na lapi bit lar nnmii me,
yazca yIzukhrISTo vizvastaH sAkSI mRtAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatizca bhavati, etebhyo 'nugrahaH zAntizca yuSmAsu varttatAM|
6 amini ntari anan kipin tigo, apriests ucindu kiti Kutelle nin Ncif me, kitime ngongong nin na agang saligang. Usonani. (aiōn g165)
yo 'smAsu prItavAn svarudhireNAsmAn svapApebhyaH prakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavarge niyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvad varttatAM| Amen| (aiōn g165)
7 Yenen, a din cinu nin na wut, vat nizi baa yenu nghye, ligowe nin na le na iwa jotugye. Ti lem vat inyi ba su lidurun bar ame. Eh, Usonani.
pazyata sa meghairAgacchati tenaikaikasya cakSustaM drakSyati ye ca taM viddhavantaste 'pi taM vilokiSyante tasya kRte pRthivIsthAH sarvve vaMzA vilapiSyanti| satyam Amen|
8 Cikilari Kutelle inworo, “Mere Ucizune nin Malzine,” “ule na adi, a wa di, nin nghe na a din cinu, ame unan Likalin.”
varttamAno bhUto bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramezvaraH sa gadati, ahameva kaH kSazcArthata Adirantazca|
9 Meng, Yohanna-gwana mine ule na indi sonu nniu nin teru kibinai urume ligo nan ghinu nan nya kipin tigo Kutelle alenge na idi nanya Yesu na nwadi kitine Fikuru fongo na idin yicu fining Patmos bara uliru Kutelle nin shaida Yesu.
yuSmAkaM bhrAtA yIzukhrISTasya klezarAjyatitikSANAM sahabhAgI cAhaM yohan Izvarasya vAkyaheto ryIzukhrISTasya sAkSyahetozca pAtmanAmaka upadvIpa AsaM|
10 Meng wa di nan Ruhu lirin Cikilari. Nlanza liwui nafo lin kulantung kang kimal nighe.
tatra prabho rdine AtmanAviSTo 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,
11 Li wuiye woro, “Nyertine nan nya kugbundulung kufa ninyerte imong ile na uyene, utuumung udu nilarin lira kuzor, in Uafisawa, Usamaruna, Upagamus, Utiyatira, Usadis, Ufiladelfiya nin cin du Ulaudikiya.”
tenoktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthe likhitvAziyAdezasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyAJca preSaya|
12 Ngitirno nnan yene sa liwui nghaari din liru nin mi, nan gitirno in yene tica nla nizinaria kuzor yisin.
tato mayA sambhASamANasya kasya ravaH zrUyate taddarzanArthaM mukhaM parAvarttitaM tat parAvartya svarNamayAH sapta dIpavRkSA dRSTAH|
13 Kiyitik tica nlee, umong wa diku nafo Usaun Nnit, awa shoon kulutuk ijakaka ku duru abunu me, nin likpa na liwa kilin figiri me.
teSAM sapta dIpavRkSANAM madhye dIrghaparicchadaparihitaH suvarNazRGkhalena veSTitavakSazca manuSyaputrAkRtireko janastiSThati,
14 Litie nin titi me wadi pau nafo uwulu, nafo nkalkali, a iyizi me nafo lilem nla.
tasya ziraH kezazca zvetameSalomAnIva himavat zretau locane vahnizikhAsame
15 Afa nabunu me wadi, nafo uwaltu fikoro fishine, nafo fikoro fishine fongo na ijuju ikpelte fining kuwetel, a liwui me nafo uduu mmyen kurawa.
caraNau vahnikuNDetApitasupittalasadRzau ravazca bahutoyAnAM ravatulyaH|
16 Awa miin iyini kuzor ncara ulime me, a kusangali kileo nasari aba nucu nnuu me. Umuro me walta nafo uwui ugberere.
tasya dakSiNahaste sapta tArA vidyante vaktrAcca tIkSNo dvidhAraH khaGgo nirgacchati mukhamaNDalaJca svatejasA dedIpyamAnasya sUryyasya sadRzaM|
17 Nan yene ghe, ndeo nabunu me nafo ule na akuu. A tarda ucara ulime me kitene ning a woro, “Na uwa lanza fiu ba. Merie unan cizunu nin ni maline,
taM dRSTvAhaM mRtakalpastaccaraNe patitastataH svadakSiNakaraM mayi nidhAya tenoktam mA bhaiSIH; aham Adirantazca|
18 nin lenge na adi nin lai. Meng wa ku, vat nani yene, ndi nin lai sa ligang! Mmini di nin nimon nnpun nkul nin nisek. (aiōn g165, Hadēs g86)
aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| Amen| mRtyoH paralokasya ca kuJjikA mama hastagatAH| (aiōn g165, Hadēs g86)
19 Barnani nyertine ile imon na uyene, ile na idi, nin nile na iba yitu kimal nilele.
ato yad bhavati yaccetaH paraM bhaviSyati tvayA dRSTaM tat sarvvaM likhyatAM|
20 Uyinu nbeleng niyini kuzor ine na unyeshine na uwa yene nchara ulime nighe, a tica inla nizinariya kuzore: iyini kuzore nono kadura Kutelle ndu nilari nlira kuzorari, a tica nla kuzore nilari nlira kuzorari.
mama dakSiNahaste sthitA yAH sapta tArA ye ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi|

< Uruyan Yuhana 1 >