< Filibiya 4 >

1 Bara nani, nuwana nin alenge nan indi nin suu we ndi nin ghinu kibinei, anu ghe re liburi limang nin kitik tigo, nlo liboo we yisinan nin na kara nyan Cikilari, adondong nin anan suu.
hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
2 Indin fo Eyudiya nin Sintiki ku acara imin kaa kibinei nyan Cikilari.
hē ivadiyē hē suntukhi yuvāṁ prabhau ēkabhāvē bhavatam ētad ahaṁ prārthayē|
3 Nya na adadu, indin fo minu acara anan kiden kataa ligowe nin mi, ibuun awani ale bara na ina su kataa nin me nkosu nliru umang ligowe nin Klement a ngisin na nan kataa we, ale natisamine din na nya ku takardan nlai.
hē mama satya sahakārin tvāmapi vinīya vadāmi ētayōrupakārastvayā kriyatāṁ yatastē klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ tēṣāṁ sarvvēṣāṁ nāmāni ca jīvanapustakē likhitāni vidyantē|
4 Suun liburi liboo na nya Cikilari kokishii. Tutung ima woru, suun liburi liboo.
yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
5 Na vat nanit yinin minu bara nshew mine. Cikilaren da duru.
yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyatē|
6 Yenje iwa su ukpilizu ko nimong. Nnani, nyan nlira nin kuculu a ugodo nan Kutelle imon vat.
yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|
7 Nmang Kutelle, na mi katin uyinnu vat, ma yenju nibinei nin kpilizu mine nyan Kristi Yesu.
tathā kr̥ta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśētē sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭē yīśau rakṣiṣyati|
8 Nmalzine vat, linuwana, vat nile imon na kidegen nari, vat nile ile imon na igongong ghari, vat nile imon na idi dert, ile imon vat na idi lau, ile imon vat na in suu wari, ile imon vat na idi nin liru ucine, indi imomon duku na kaun, indi imon duku in liruu, kpilizan kitene ne le imone.
hē bhrātaraḥ, śēṣē vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyēṇa yēna kēnacit prakārēṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
9 Imone na ina yinin inin sere inin lanza inin yene kitinin, suun ile imone. Kutellen mmang ma soo nanghinu.
yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati|
10 Liganghe nene ndi nin liburi liboo gbardang na nya Cikilari bara na idursoi usuu. Kidegen ina mai udursui usuu, ama na ina se kubi ibuuni ba.
mamōpakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnōt idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādō'jāyata|
11 Nan din belu ile imone bara nan di nin suu nimomonari ba. Meng na yinin usoo nin liburi liboo nyan vat nile imon na idi.
ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yatō mama yā kācid avasthā bhavēt tasyāṁ santōṣṭum aśikṣayaṁ|
12 Nnyiru likimon, nnin kuru nyiro use. Kolome libau nin vat nin mon nyiru usiri nshitu caut so un soo nin kukpon, nin woro udumun gbardang sa udin piziru.
daridratāṁ bhōktuṁ śaknōmi dhanāḍhyatām api bhōktuṁ śaknōmi sarvvathā sarvvaviṣayēṣu vinītō'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagatō'smi|
13 Nyan suu imon vat na nya me ule na adin tiziyi akara.
mama śaktidāyakēna khrīṣṭēna sarvvamēva mayā śakyaṁ bhavati|
14 Na nya nani wan, una su gegene kubi koo na nwadi na nya nijari.
kintu yuṣmābhi rdainyanivāraṇāya mām upakr̥tya satkarmmākāri|
15 Anun yiru, anun Anan Filibiya, nyan cizinu kadure kubi koo na nwa cin Umakaduniya, nan kon kutii kulau wa wutiyi kimal nyan ni nin seru ba sei anun cas.
hē philipīyalōkāḥ, susaṁvādasyōdayakālē yadāhaṁ mākidaniyādēśāt pratiṣṭhē tadā kēvalān yuṣmān vināparayā kayāpi samityā saha dānādānayō rmama kō'pi sambandhō nāsīd iti yūyamapi jānītha|
16 Udu kubi koo na nwa din Tassalunika, na so urum ari iwa tuu yi nin buunu ba.
yatō yuṣmābhi rmama prayōjanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ prēṣitaṁ|
17 Na ndin piziru nfilluere ba. Bara nani, nnaadin piziru kumatere na kudin kpizinu ulin ubun mine.
ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē|
18 Nna seru imon vat, nnin dumun gbardang. Nshito. Nna seru unuzu Epaproditus imone unuzu kitime. Kunye liin kang, kunin kun seruari imon nnakpu na idin puzu Kutelle liburi.
kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|
19 Tutung Kutelle nin ma shitu nin ghinu bara use me nyan gongong Kristi Yesu.
mamēśvarō'pi khrīṣṭēna yīśunā svakīyavibhavanidhitaḥ prayōjanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ dēyāt|
20 Nene ngongong ghe min Kutelle nin Cif bit soo ligang saligang. Usoo nani. (aiōn g165)
asmākaṁ piturīśvarasya dhanyavādō'nantakālaṁ yāvad bhavatu| āmēn| (aiōn g165)
21 Lisso anan yinnu vat nan nyan Kristi Yesu. Linuwa na longo nalidi nin mi din lissu minu.
yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātarō yūṣmān namaskurvvatē|
22 Anan yinnu vat kikane din lissu minu, masamman ananya kilarin Kaisariya.
sarvvē pavitralōkā viśēṣataḥ kaisarasya parijanā yuṣmān namaskurvvatē|
23 Na ubolun Cikilari Yesu Kristi soo nan ruhu mine. Usoo nani.
asmākaṁ prabhō ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmēn|

< Filibiya 4 >