< Katwa Nono Katwa 7 >

1 Nin nanin ku prist kudawe tirino Istifanu ku,”ilemone na ant alele din belu kite fe kiden are?
tataḥ paraṁ mahāyājakaḥ pr̥ṣṭavān, ēṣā kathāṁ kiṁ satyā?
2 Istifanus nin kawa, “Nua nanin a Yahudawa nin na didawe, lanzannin! Kutelle kudewe na tidin ruugye, wa zuru nin cifi bite Ibrahim na wa dutu nanya kusarin Mesopotamia, kafin adak kusarin ka gwirin Haran.
tataḥ sa pratyavadat, hē pitarō hē bhrātaraḥ sarvvē lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagarē vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadēśē āsīt tadā tējōmaya īśvarō darśanaṁ datvā
3 Kutelle nin woeo gye, cino mmin mone na uduku nan na iyayife, duku, udu mmin mona ima dursu fi.
tamavadat tvaṁ svadēśajñātimitrāṇi parityajya yaṁ dēśamahaṁ darśayiṣyāmi taṁ dēśaṁ vraja|
4 Amini Abrahem tina acino mmim mone, na Chaldia, amini wa dak Uharan anin soo kikane. Nin kidung ucif me kuu, Kutelle nin belingye anuzu mmimn mone na sosinku.
ataḥ sa kasdīyadēśaṁ vihāya hāraṇnagarē nyavasat, tadanantaraṁ tasya pitari mr̥tē yatra dēśē yūyaṁ nivasatha sa ēnaṁ dēśamāgacchat|
5 Kubi kone Kutelle wadi asa naa Abraham mmin lisosin me ba. Vat nin nanin Kutelle su gye likawali ama nigye mming mona amasoku nin nisudu me, sa ligan. Nin nanin ma Abraham kubu kone awa dinin nin gono kana ama su ugadu me ba.
kintvīśvarastasmai kamapyadhikāram arthād ēkapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kōpi santānō nāsīt tathāpi santānaiḥ sārddham ētasya dēśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkr̥tavān|
6 Nin bung Kutelle belle Abraham, 'Isudu fe masuo kipin limara. ima suo kikane udu akus akalin anas, lisosin mine kikane lin ma yitu licin ari.
īśvara ittham aparamapi kathitavān tava santānāḥ paradēśē nivatsyanti tatastaddēśīyalōkāścatuḥśatavatsarān yāvat tān dāsatvē sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
7 Men ba nani ulada umugunta mine na itaa nono nin son, mba nin nutun min, nin kidun isudu fe madak ida usujaida [lidurun] nan mmin mone.
aparam īśvara ēnāṁ kathāmapi kathitavān, yē lōkāstān dāsatvē sthāpayiṣyanti tāllōkān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ tē bahirgatāḥ santō mām atra sthānē sēviṣyantē|
8 Kutelle nin dokace Abraham, asu nono ni lime me[mboo] ukaciya, nanin anit ma yinu inin nono Kutelle ari, Nin mbung ame Abraham se gono lisame Ishaku, kube na Ishaku wa tii ayira kulir, [8days] Abraham su gye ubo[ukaciya] nin mbung ame Ishaku mara gono me lisame Yakubu, Yakubu yita ucif nono likure, alena aYahudawe din yici nanin akune na cif bit.
paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
9 Iyiru gono ki kune Yakube laza ayi bara ucifime wa yiru Yusufuku ataa gye kinnayi me. Inanin wa lewu gye nacara nanan kasau, inanin wa yiru gye udu Umasar, kikane amini suo unan licin. Vat nanin Kutelle mini na bung Yusufu ku.
tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan|
10 Amini wasugye ukariya kikana anit wani uwahala. Amini wa nigye uhikima kan, amini watii Firaun, ogo Masar, asu umong icine kitenen Yusufu. Nin nanin Firauna nin nin yira gye asu umulki nanya Masar nin yenju kuturan Firauna.
kintvīśvarastasya sahāyō bhūtvā sarvvasyā durgatē rakṣitvā tasmai buddhiṁ dattvā misaradēśasya rājñaḥ phirauṇaḥ priyapātraṁ kr̥tavān tatō rājā misaradēśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
11 Dana Yusufu wadin su kata kane, iduru kon kubi na umonli wasali nanya mmin Masar nin Kaana, Anit wa di tikanci kan. Kubi kone Yakubu nin nonome na iwa dinin ni mmonli ba
tasmin samayē misara-kinānadēśayō rdurbhikṣahētōratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
12 Dana Yakubu lanza imonli lesu din Masar, amini wa tuu nuono me udu Umasarinan di seru imonli li, inanin wa duo idi seru imonli kitin Yusufu, inanin wa yinin Yusufu ku b, inanin wa kpilin kilari.
kintu misaradēśē śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ prēṣitavān|
13 Kubi kona nuona Yusufu duo iseri ni monli unbe kikanere, anin benle nanin ame ari. Nin nanere Firauna nin yino an Yusufu a Yahudaweri, nin anit ale na idaa unuzu Kaana nuona mere.
tatō dvitīyavāragamanē yūṣaph svabhrātr̥bhiḥ paricitō'bhavat; yūṣaphō bhrātaraḥ phirauṇ rājēna paricitā abhavan|
14 Nanin nin kidun na Yusufu tuo nuona me kilari, inin benle ucif mine Yakubu Yusuf dinin us me nin iyalime idak Umasar ida suo k. Kubi kone Yakube nin nono me wadi akut kuzor nin kutochin
anantaraṁ yūṣaph bhrātr̥gaṇaṁ prēṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15 Dana Yakubu lanza nani, ame nin lilari me yga udu Umasar. Nin kidun Yakube kuu kikane, nin na mong akune bit, nin nono me kuu kikane
tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta|
16 Inanin wa yiru abi niwo mine idamu kutin bit kikane ikasa nanin kikana ucif bit Abraham naseru nanya kagbirin Shechem.
tatastē śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamōraḥ putrēbhyaḥ krītavān tatśmaśānē sthāpayāñcakrirē|
17 Akune bite taa gbardan kubi kona Kutelle wa dinin su utucu mine kiti na Msrawe, nafo na ana su Abraham ku ualkawali.
tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kr̥tvā yāṁ pratijñāṁ kr̥tavān tasyāḥ pratijñāyāḥ phalanasamayē nikaṭē sati isrāyēllōkā simaradēśē varddhamānā bahusaṁkhyā abhavan|
18 Umong ugo da a suumulki Umasar, na ame yiru Yusufu ku ba na amere wabun nanin kubikona awadi mulkeba,
śēṣē yūṣaphaṁ yō na paricinōti tādr̥śa ēkō narapatirupasthāya
19 Ugo ne rusuzonanin kurun asu uzalamci kit na kune bite ana nin uwahalakang. Amini wa tii nanin itusu nono nibebene mine idas ni lari mine inan kuzu.
asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat|
20 Kubi konere iwa maru Musa k, Kutelle, nin yene gye gono ki gigimeri kan. Nin nanin acif me nashe gye nanya kilai nanya tipui ti tat
ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat|
21 Inanin wa ce ghe idas kilare, bara ushonon Ifirauna nan nin seghe ibiu kigawa, amini wa minghe nafo gono mere.
kintu tasmin bahirnikṣiptē sati phirauṇarājasya kanyā tam uttōlya nītvā dattakaputraṁ kr̥tvā pālitavatī|
22 Iwa dursuza Muse ku vat ukoyo na ani Masarawe yiru mu, amini wa gunjo asu imong ezikiki kan
tasmāt sa mūsā misaradēśīyāyāḥ sarvvavidyāyāḥ pāradr̥ṣvā san vākyē kriyāyāñca śaktimān abhavat|
23 In lonliri kubi kona Musa wa di akus akut kutochin, amini yina kibinai me ama di lisu anit me, a Israila
sa sampūrṇacatvāriṁśadvatsaravayaskō bhūtvā isrāyēlīyavaṁśanijabhrātr̥n sākṣāt kartuṁ matiṁ cakrē|
24 Amini wa yene ku Masarawa di fuo ku Israila. Bara nanin amini wa tinin adi buno ku Israila, atina amolo ku Masarawe.
tēṣāṁ janamēkaṁ hiṁsitaṁ dr̥ṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakr̥tya misarīyajanaṁ jaghāna|
25 Muse wa suso ku Israila maynnu Kutelle na tuu ghe ada bolu nanin nanya lichin Masaraware. Bara nani ne inin wa yinin ba.
tasya hastēnēśvarastān uddhariṣyati tasya bhrātr̥gaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu tē na bubudhirē|
26 Nin kuiy, Muse yene ku Israila din fuo atimine. Amini wa cina ukosu nani, Anit, anin na biye li nwana a Israila! Bara yanghari idin fuo ani mine?
tatparē 'hani tēṣām ubhayō rjanayō rvākkalaha upasthitē sati mūsāḥ samīpaṁ gatvā tayō rmēlanaṁ karttuṁ matiṁ kr̥tvā kathayāmāsa, hē mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27 Ame ulena awa lanza gwana me ukule turno Museku kusari ani benle ''aa ghari taa fi kulauya kiti bit!
tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān?
28 Udinin suu umoli nafo na una molu ku Masarawe ilenghe?
hyō yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29 Dana Musa lanza nanin atin na achino u Masarawe acoo udu mmin Midiniawa. Amini wa ti akus kikane. amini wa suu ilima kikan iwane mara ghe nono niba.
tadā mūsā ētādr̥śīṁ kathāṁ śrutvā palāyanaṁ cakrē, tatō midiyanadēśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñātē|
30 lon lir akus akuta nas nin kidun, Kutelle seeghe nanya gono kadura me udu kiti Musa. Ani see Musa ku nanya galtun kushoo kona kuwandin jujuki dawo nanya kushoo kukau ku popo likup.
anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau|
31 Dana Musa yene nanin asu umamaki, bara ula wadin lii kushe amana kushoo juju kidawo ba, dana ada kupopo kushoo anan yen, amini wa tini alanaza liwui Kutelle yichu ghe,
mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati,
32 'Men Kutelleri ulena akunefe na zazu. Men Kutelle Abraham, Ishaku, nin Yakubu na ina zazu. Musa lanza fiu kan atina ketuzu. Alanza fiu yeju kushoo tutun.
ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva|
33 Nanin Kutelle woroghe akala akwatak me auro sa udin daukaki. Bara kika na uduku kiti kilauwari kinaniari.
paramēśvarastaṁ jagāda, tava pādayōḥ pādukē mōcaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34 Imali yenu elemon na ann Masarawa di ni anit nin ti kanci. Ilanza aniti nin kubi kona idin ghilu. men daa ida bolu nanin nachara na Marawa. Nene fita, bara idin chinu utufi nanya Masar,
ahaṁ misaradēśasthānāṁ nijalōkānāṁ durddaśāṁ nitāntam apaśyaṁ, tēṣāṁ kātaryyōktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradēśaṁ tvāṁ prēṣayāmi|
35 Musa amere wa bung nono Israila, ulena iwa narighe, inin woro, aa ahri na tifi un kulau kitibit! Musare Kutelle na tuu ghe asu umulki mine ani bolu nanin nanyaa lichin amere ule na gono kadura gye kushe walin ghe suu imene.
kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|
36 Musa amere wa nutun akunebite in Masar. aamini wa wasu imong eziki gbardan, nanya Masar bara ana dura Kutelle wa di nin ghe, kurawa kku shine nin akus akuta nas anit Israila nadi nanya kushoo.
sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya|
37 Ule Musare na awa benli anit Israila, 'Ktelle maa dani nin mong nanya na nit mine asuo kuannabit nafo men.
prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|
38 Ule unitere Musa na awadi nanya na Israila na awadi nanghinu nannya kushoo; amere gono kadure Kutelle wadi nin ghe likup Sinai. Amere Musa na Kutelle na nighetidokoki bite, amere ulena abelin akune bite tipipin tona unan kadure wa belin. Amere ulena ana seru tipipin Kutelle udu kiti bite dana tidin belu nari tusu lisosin linsali ligan udu kusari bit.
mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|
39 Vat nin nani akune bite wa nari lanzu Muse k, inani wa nari asuo nani udia mine, inani wa dinin suu i kpilin udu Masarawa.
asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ,
40 Bara nani inani wa beli yayame Haruna, 'kele nari kudodo kono kuma suo nari kutelle ayiru nari udu Umasar. Bara ame Muse na tiyiru yeri se ghe ba.
asmākam agrē'grē gantum asmadarthaṁ dēvagaṇaṁ nirmmāhi yatō yō mūsā asmān misaradēśād bahiḥ kr̥tvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyatē|
41 Inani wa kee kutelle kaluka. inani wa nakpiza tihadayu mine mbung kaluke inan zazin kudode, inani wa suu afu nin niwawa bara ilemong na inin kele.
tasmin samayē tē gōvatsākr̥tiṁ pratimāṁ nirmmāya tāmuddiśya naivēdyamutmr̥jya svahastakr̥tavastunā ānanditavantaḥ|
42 Bara nani Kutelle tina chino ukelu nani. Amini chino nani isuu uwui, upoi nin niyin, kitene kitene kane usujaida. ulele di daidai nin tipipi too umong ku uan liru nuu Kutelle n yertin: Kutelle na belin, Anun anit Israila, kubi kona na iwa libun molsu ina nin nakpizu tihadaya mine nanya akus akut anas na iwadi nanya kushoo, inani wa nakpiza meghari ku tihadaye?
tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|
43 Bada nanin iwayiru kudaga udu niniti kona kuwa di nin aloli kutelle Molech inani wa suu ghe usujaida. Inan tutun iwa yiru usufa fiyin ulena iwa yichu ghe Rephan. alelere akunki alena iwa kiye inani wa suu manin usujaida na menba. bara nani ima tii ida yiru nilari pii udu kankagbiri dana kadi pii dana ka ta Ubabila.
kintu vō mōlakākhyasya dēvasya dūṣyamēva ca| yuṣmākaṁ rimphanākhyāyā dēvatāyāśca tārakā| ētayōrubhayō rmūrtī yuṣmābhiḥ paripūjitē| atō yuṣmāṁstu bābēlaḥ pāraṁ nēṣyāmi niścitaṁ|
44 Kube na achif biteiwa di nanya kushoo, inani wa suu Kutelle ku usujaida nanya kudaga nafo awadi nanghinu. Inani wa kiye kudaga nafo na Kutelle na belin Muse ku. kuwa di nafo kona Muse wa yene kitene likupe.
aparañca yannidarśanam apaśyastadanusārēṇa dūṣyaṁ nirmmāhi yasmin īśvarō mūsām ētadvākyaṁ babhāṣē tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntarē tasthau|
45 Udak kidun, ukon kunebit ayira kutent kone kubi kona Joshua wa dak nin ghinu nanya mminghe. Kubi konere iwa bolu mmin mone, kubi kona Kutelle wa nutun anite alena iwa di nanya mminmone, att nain inuzu. Bara nani Israila kifo mmin moneiman taa min mine, Kudanaghe wadi nanya mine ni duu ayiri ugo Dauda.
paścāt yihōśūyēna sahitaistēṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ svēṣāṁ sammukhād īśvarēṇa dūrīkr̥tānām anyadēśīyānāṁ dēśādhikr̥tikālē samānītaṁ tad dūṣyaṁ dāyūdōdhikāraṁ yāvat tatra sthāna āsīt|
46 Duda taa ayi Kutelle man amini wa tirin Kutelle ku sa akeeghe kilari kika na ame nin vat anit Israila ima suu ghe sujaida.
sa dāyūd paramēśvarasyānugrahaṁ prāpya yākūb īśvarārtham ēkaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47 Bara nani Kutelle nin woro Dauda ku uson fere Sulaimanu ma keyi kilari kika na anit ma suu usujaida.
kintu sulēmān tadarthaṁ mandiram ēkaṁ nirmmitavān|
48 ''Bara nani, iyiru kitele katin likara koyan. Na awngya asuo kilari kana ani kiye ba. nafo na Ishaya una liru nuu Kutelle wa nyertin:
tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,
49 Kutelle woro ''kitene ukursiyi nighari, kutin tutun kiti patilu nin ghari musu kiyapin kilari imaa keyi mugha? Men litini ina kie imong vat kitene nin kutin.
parēśō vadati svargō rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pr̥thivī bhavati dhruvaṁ| tarhi yūyaṁ kr̥tē mē kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyatē tviha|
50 Bara anun anit ari iwaya kelai kilari kana men wanya isuu nanya kinin ba?
sarvvāṇyētāni vastūni kiṁ mē hastakr̥tāni na||
51 Anun anit atimine di gagan kitime! idi nafo akune minere! iani naru Ufunu lauwe, nafo na ini suu!
hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|
52 akune mine watii anan liru nuu Kutelle ti kanchi kan. Inani wa molu alena iwa beli ubelen dakin Kristi, amere ma chas ana nonko kibinai Kutelle man. Kristi une na malin dak! Amere ule na na ina kpilin nanan ni vira meinani na yisi imolughe!
yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata|
53 Anughere anite na ina seru tidokoki Kutelle. Too tidokore Kutelle nani gono kadura me ani acif bite, vat nanma na ina durtu ti dokokeba.
yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|
54 Kube na anan ma wucuwucu na Yahudawe nin saure lanza vat elemon na Istifanus benle, inani wa lanza ayii ka. Inani wa din talu na yini mine bara ilemong na Istifanu benle nanin!
imāṁ kathāṁ śrutvā tē manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
55 bara nani Ufunu ulau tin nonko kibinai Istifanus. Amini tii iyizime kitene kane atina ayene ikanan laa Kutelle. Amini wa yene Yesu ku yisin mbung chara ulime Kutelle.
kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;
56 ''Yene,''aworo'' iyene kutenle puno, imini yene gono nit yisin kusari chara ulime Kutelle
paśya, mēghadvāraṁ muktam īśvarasya dakṣiṇē sthitaṁ mānavasutañca paśyāmi|
57 Dana anan ma wucuwucu na Yahudawe nin usaura mine lanza. inani watii inteed kan. Inani wa tursu atuf mine ninna chara bara na iwa lanza ghe ba, sa umolukubi itinna imuna tii kiti me.
tadā tē prōccaiḥ śabdaṁ kr̥tvā karṇēṣvaṅgulī rnidhāya ēkacittībhūya tam ākraman|
58 Inani iwa wunun gh udu udas kagbire Urshalima tina tauzu ghe nin na tala. Anit alena iwa suu kinu kitene me itina kala alituk mine ichau kupopo ko kunyana lisamw Shawulu amini wa suu uhaa nalituk ke.
paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
59 Dana ilau ubun tauzu ghe nin natale, Stifanus taa nlira,''Ucikilari nin Yesu sere ifip nighe!
anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan|
60 Nin nani Stifanus tin na adeu kitin ani jartin, Cikilari, na uwa kifo nani kulapi kona ba! Nin kidun na benle nani, atina kuu.
tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|

< Katwa Nono Katwa 7 >