< Katwa Nono Katwa 6 >

1 Nanya kubi, anit gbarda wa yininsa uyenu. Alena na Ayahudaweri ba tin na kugbunlu nin na lena ina mari nanin Israila. Bara na awani alena alesu mine nakuu imonle wadaci kitimine kole me liri.
tasmin samayē śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadēśīyānāṁ vidhavāstrīgaṇa upēkṣitē sati ibrīyalōkaiḥ sahānyadēśīyānāṁ vivāda upātiṣṭhat|
2 Nin nani, nin kidung nono kadure lanza ilemong na iwadin bele, inanin wa pitirin anite vat kitikirum nanya Urshalima “na tima su gigime ba andi ti cino kata dursuzu nin nunu Uliru Kutelle ti nin kifo ukosuzu ni monli kiti nanit.
tadā dvādaśaprēritāḥ sarvvān śiṣyān saṁgr̥hyākathayan īśvarasya kathāpracāraṁ parityajya bhōjanagavēṣaṇam asmākam ucitaṁ nahi|
3 Bara nanin linuana na tifere anit kuzor anan Ufunu Ulau, anan nibinai ni lau nin nanan yinu kang. Ninnanin, ti dursu nanin usu kata kane.
atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,
4 Bara arik ma su anfani ni kubi kone ti liiubung usun lira nin dursuzu anit uliru kitene Yesu.
kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravr̥ttāḥ sthāsyāmaḥ|
5 Ilemong na anan nono kadure benle annyinusa uyenu yina mung. Bara nanin itin na ifere Istifanus ku unit ulena anayinannin Kutelle kan, ulena Ufunu Ulau di nanya kang. inani wa fere Philibus nin Porokorus nin Nikolas, Timon nin Pamilas nin Nikolas. Ulena iwadi ka gbirin Antiok. Nikolas wa yinin nin na dini na Yahudawa kafin anin yinin nin Yesu.
ētasyāṁ kathāyāṁ sarvvē lōkāḥ santuṣṭāḥ santaḥ svēṣāṁ madhyāt stiphānaḥ philipaḥ prakharō nikānōr tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyō nikalā ētān paramabhaktān pavitrēṇātmanā paripūrṇān sapta janān
6 Ananyinu sa uyenu tin na inutun anit kuzor taa nanin lira nin taa nanin tarda acara mine kite na timine kogya anan su kata kane.
prēritānāṁ samakṣam ānayan, tatastē prārthanāṁ kr̥tvā tēṣāṁ śiraḥsu hastān ārpayan|
7 Bara nani ananyinu sauyenu tin na ilau ubun dursuzu nanit uliru Kutelle. Ingbardan nana yinu sa uyenu nanya Urshalima kpina ka. Nanya mine among aYahudawe a Prist yina nin liru itin yina nin Yesu.
aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|
8 Kutelle wa ni Istifanus ku likara anan su kata ka zikiki nanya nanite anna nuna iliru kitene Yesu.
stiphānō viśvāsēna parākramēṇa ca paripūrṇaḥ san lōkānāṁ madhyē bahuvidham adbhutam āścaryyaṁ karmmākarōt|
9 nin nanin wan among wa yinin nin Istifanu ku ba. Iwa di lipin na Yahudawari iwa di ligowe nin na iwa yicu nanin Freed man kitin lira nin tutu anit unuzu kusari Siriya nin Alazandara nin kusari Silisiya au Asiya inin tin na su magazan nin Istiufanus ku.
tēna libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādēśīyāḥ kiyantō janāścōtthāya stiphānēna sārddhaṁ vyavadanta|
10 Vat nin nanin na iwa yinin usu unasara ningye b, bara Ufunu Ulau Kutelle di nin gye amini wa yinin uliru kan.
kintu stiphānō jñānēna pavitrēṇātmanā ca īdr̥śīṁ kathāṁ kathitavān yasyāstē āpattiṁ karttuṁ nāśaknuvan|
11 Inanin wa tinin ise among anit nayiru usun Istifanus ku kinu, anit ane nin woro,”tilaza adin belu uliru unaza kite ne Musa nin Kutelle”
paścāt tai rlōbhitāḥ katipayajanāḥ kathāmēnām akathayan, vayaṁ tasya mukhatō mūsā īśvarasya ca nindāvākyam aśrauṣma|
12 Inin taa a Yahudawe ayi mine nanakan kitin Istifanu, umunu a kune nin anan dursuzu adu mine. Inanin tin na ikifo Istifanus ku itin ida ningye kiti mawucuwucu na Yahudawa.
tē lōkānāṁ lōkaprācīnānām adhyāpakānāñca pravr̥ttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhr̥tvā mahāsabhāmadhyam ānayan|
13 Inani tutun daa nin namon anit ini taa Istifanus ku kinu. Ale anite nin woro,”Ka gwane din belu imong inanzan kitene kutin kulau kunlira bit nin kitene adu Musa na ana seru kiti Kutelle.
tadanantaraṁ katipayajanēṣu mithyāsākṣiṣu samānītēṣu tē'kathayan ēṣa jana ētatpuṇyasthānavyavasthayō rnindātaḥ kadāpi na nivarttatē|
14 Ilemong na tidin bele unare ti lanza gye adin duu ule Yesu na ana nuzu kusarin Nazareth ama turnu kutii lira kone amini daa nin adu alena tiyirumu alena anit kune bit na durariba.
phalatō nāsaratīyayīśuḥ sthānamētad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādr̥śīṁ kathāṁ vayam aśr̥ṇuma|
15 Vat anit nanya kutii mawucuwucu yene Istifanus ku inin yene umurome na fo umuro ngono kadura Kutelle.
tadā mahāsabhāsthāḥ sarvvē taṁ prati sthirāṁ dr̥ṣṭiṁ kr̥tvā svargadūtamukhasadr̥śaṁ tasya mukham apaśyan|

< Katwa Nono Katwa 6 >