< Katwa Nono Katwa 15 >

1 Among Ayahudawa nuzu kusari Urdun nin da kagbiri Antiyok. Inin tina dursusu na lumai na iyina nin yesu kikane inin woro “ulena ina bogye ba na ama piru kitenekane kana, nafo tipipin musa
yihUdAdezAt kiyanto janA Agatya bhrAtRgaNamitthaM zikSitavanto mUsAvyavasthayA yadi yuSmAkaM tvakchedo na bhavati tarhi yUyaM paritrANaM prAptuM na zakSyatha|
2 Kube na Buluse nin Barnabas wasu maqyerdan nan ghinu, anan yinnusauyenu nan nya Anticok intin na iwor, Bulu, Barnabas nan na mong ido u Urshalima kiti nannan kadura Yisa nin nin nakune i yene utirunun.
paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tato maNDalIyanokA etasyAH kathAyAstattvaM jJAtuM yirUzAlamnagarasthAn preritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn preSayituM nizcayaM kRtavantaH|
3 Ninkidu, Bulus nin Barnaabas ah among anan yinnu sa usalin yenu wa tunanin nuzu nan nya Antio, inanin wa chinu ikata kusarin Ponenisiya nin Samariya. In chin mine kap iwa yisisin niti niti, inanin wabelin anan yine sa usalin yenu nin woro alumai yinna nin Yis. dana ilanza ulur, vat anan yinu Yisa niti niti nibinai mine wâ kulo nin liburi libo Kan.
te maNDalyA preritAH santaH phaiNIkIzomirondezAbhyAM gatvA bhinnadezIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|
4 Dana, Bulus nin Barnabas nin na mong duru nan nya Urshalima, nono kata yesu wa seru nanin nin kibinai kibuo nin na kune ah among anan yinnu lipitin kikane. Nin nanin Bulus nin Barnabas belle kadura nilemong na Kutelle na su nin ghinu nan nya na Alumai.
yirUzAlamyupasthAya preritagaNena lokaprAcInagaNena samAjena ca samupagRhItAH santaH svairIzvaro yAni karmmANi kRtavAn teSAM sarvvavRttAntAn teSAM samakSam akathayan|
5 Tutun amon Ayahudawe na iyinna nin Yesu, inin idi nan nya na Farisawa imini wa fita nan nya nanan yinnu Yesu ì wor, “inin Alumai mase ulaiba sai isu nanin ubuo na churu inin dofuno tibau Musa tona Kutellẹ na nighe.”
kintu vizvAsinaH kiyantaH phirUzimatagrAhiNo lokA utthAya kathAmetAM kathitavanto bhinnadezIyAnAM tvakchedaM karttuM mUsAvyavasthAM pAlayituJca samAdeSTavyam|
6 Uliru une wa ti anan kadura nin na kune isọ ktikirum isu uliru kitene.
tataH preritA lokaprAcInAzca tasya vivecanAM karttuM sabhAyAM sthitavantaH|
7 Nin kidun ile kubi nin lire kan, Biturus nin fita alirina nin ghinu, aworo, “Linuana anan yinnu sa uyenu, iyiru kap Kutellẹ na fere menku nan nya nanan kadur, inan do di bellin Alumai ule ulir, nin nanin tutun inin ma lanza uliru ukunekune ulena Kutellẹ na sunanin mu inin ma nan yina ninghe.
bahuvicAreSu jAtaSu pitara utthAya kathitavAn, he bhrAtaro yathA bhinnadezIyalokA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarosmAkaM madhye mAM vRtvA niyuktavAn|
8 Kutellẹ yiru ni binai bite kap. Ana dura menku nin namong, anasaru anan salin yinnu Kutellẹ(Alumai) iyita anitime nin ninanin Ufunu ulau Kutellẹ, nafo arike na ana sunari.
antaryyAmIzvaro yathAsmabhyaM tathA bhinnadezIyebhyaH pavitramAtmAnaM pradAya vizvAsena teSAm antaHkaraNAni pavitrANi kRtvA
9 Kutellẹ na wusu nari ba, anatinanin chaut naghe barna ina yinin nin Yesa. Nanere ana su arikimu ukafara ma.
teSAm asmAkaJca madhye kimapi vizeSaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|
10 Bar yari tima ti Alumai alena yinna nin Yisa sau yenu idofin ti bau na Yahudawe nafo udokan Musa? Usu nanin masin fo ti toro nanin kutura ku getek nabandan min, bar yari timatinanin iyiru kutura ko na ankakani bit ina yinin uyiraba ninna anrik ba titinanin yiru! Bar nanin inje iwa ti Kutellẹ ayi me nana kitene nile umone.
ataevAsmAkaM pUrvvapuruSA vayaJca svayaM yadyugasya bhAraM soDhuM na zaktAH samprati taM ziSyagaNasya skandheSu nyasituM kuta Izvarasya parIkSAM kariSyatha?
11 Tiyiru Kutellẹ na bolunari arik a Yahudawe unuzu tilapi bit bar ilemon na Yesu na su nari. Kutellẹ na bolu arik aYahudawe amini na bolu Alumai alena iyinnu Ningo biteYesu.''
prabho ryIzukhrISTasyAnugraheNa te yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|
12 Anite vat kitene tatik kubi kona Bitrus wa mala uliru me. Inin kuru ilanza Barnabas nin Bulus, inina nabe kuru belin nanin Kutellẹ. nasu uanfani nin ghinu inani nasu imon idide nan nya na Alumai, imonpuzunu tunu wa nuna Kutellẹ na seru alena Ayahudawe ba.
anantaraM barNabbApaulAbhyAm Izvaro bhinnadezIyAnAM madhye yadyad Azcaryyam adbhutaJca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvve nIravAH santaH zrutavantaH|
13 Dana Barnabas nin Bulus wamali uliru min, Yakub, udemine atinna alirina nin nnan yinu sa uyenu nan nya Urshalima a woro,”Linuana anan yinusau yenu lanza ilemon na ma belumu.
tayoH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn
14 Ame Simon ghe malu benlu Kutellẹ namalin ti Alumai mmari nin kidun Ame Kutellẹ nasu nanin anan fere anit ale na imasọ kitime.
he bhrAtaro mama kathAyAm mano nidhatta| IzvaraH svanAmArthaM bhinnadezIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kRtvA yena prakAreNa prathamaM tAn prati kRpAvalekanaM kRtavAn taM zimon varNitavAn|
15 Tipiping to na Kutellẹ na belling uworu, tipipin tona anan yenju-nbun na wa nyerti, tina yinin mu.
bhaviSyadvAdibhiruktAni yAni vAkyAni taiH sArddham etasyaikyaM bhavati yathA likhitamAste|
16 Nin nuzu manin dak ida fere ugoh kilarin Dauda. ima yitu nafo ulena kekilare tutun, na kina nana.
sarvveSAM karmmaNAM yastu sAdhakaH paramezvaraH| sa evedaM vadedvAkyaM zeSAH sakalamAnavAH| bhinnadezIyalokAzca yAvanto mama nAmataH| bhavanti hi suvikhyAtAste yathA paramezituH|
17 Ima sunanin bar anite vat nan yinno men Ugo kutellẹ ari. Nanin ma so umunu na lena iyiri ba, anit alengena inna yichila nanin i dak kitinin inasonanin dana ina malin punu ununuin ibelle to tipipinghe.
tatvaM samyak samIhante tannimittamahaM kila| parAvRtya samAgatya dAyUdaH patitaM punaH| dUSyamutthApayiSyAmi tadIyaM sarvvavastu ca| patitaM punaruthApya sajjayiSyAmi sarvvathA||
18 Inati anitininn iyinnin ile imone tuntuni. (aiōn g165)
A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti| (aiōn g165)
19 Ame Yakubu tinna aleu ubun liru. Anin woro, “Ninnanin idin yeju na ti chin udamu na lena ichino tilapi mine chindak kiti Kutell, na tiwa woro nanin idofun ti yejee bit nin ti aladubit.
ataeva mama nivedanamidaM bhinnadezIyalokAnAM madhye ye janA IzvaraM prati parAvarttanta teSAmupari anyaM kamapi bhAraM na nyasya
20 Natina nyerti tinyerta udu kitimine, ti wo nanin ichin imong inas elena idin suzu: na iwa li inawa hadaya, nin piziru nawani nani, na iwa li inawa ilenghena imalina ut, ikuru ichin ulin mmi ninawa.
devatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIDanamAritaprANibhakSyaM raktabhakSyaJca etAni parityaktuM likhAmaH|
21 Nan nya ni gbiri gbardan kubi kona kunakata anit na belu ti yejee Musa tona ana nyertin, ti yejee na wantin usu nimon ile. Koyeme uwui na sabbath (uwuizshinu) ase gurtina nan nya, kuti inlira na Yahuduwa. Bar andi alena Ayahudawa ba yinnu nin ti yejee tone, iwangye ise nanin kuti mazurso bit”.
yataH pUrvvakAlato mUsAvyavasthApracAriNo lokA nagare nagare santi prativizrAmavAraJca bhajanabhavane tasyAH pATho bhavati|
22 Anan kadura nin na kun, ninmunu nanan yinu sau yenu yina nin tipipin Yakub. Inanin wa fere among nang nya min, inan tọ nanin nin Bulus ah Barnaba, udu Antiok iti anan yinnu sau yenu kikane i yinin iyari adide mine Urshalim i yinamu. Inanin wa fere Yahuda ku ulena iwa yichighe Barsaba nin Sil. Inin ma wadi adidawari nan nya Urshalima.
tataH paraM preritagaNo lokaprAcInagaNaH sarvvA maNDalI ca sveSAM madhye barzabbA nAmnA vikhyAto manonItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati preSaNam ucitaM buddhvA tAbhyAM patraM praiSayan|
23 Inanin wa nyatu ti nyerta inin belle Yahuda nin Sila i yiru idini anan yinu sau yene in Antiok.” Arik anan kadura Yesu nin na kune nin nanan yinu sau yenu itọ nari nin nilip kitimine nin nyartinu udu kitimine anin alena idi Alumai anin na iyina sau yenu anin na isosin nan nya Antiok nin uyenkin Siria in Cilicia.
tasmin patre likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdezasthabhinnadezIyabhrAtRgaNAya preritagaNasya lokaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|
24 Anit na belin nari among nanuzu kusari bit ida kitimin, na arikari wa tu nanin kitimine ba. Tiina lanza i taminu nan nya tikanchi kibinai mine nin beli minu imon elena ima rkichinu kibanai.
vizeSato'smAkam AjJAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakchedo mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandehAn akurvvan etAM kathAM vayam azRnma|
25 Nin nuzu nani, tiwa zuru kikane kitikiru, tinanin na fere among anit tinanin na bellin nanin idak kitimin, inin nin Barnabas ah Bulu, alena tidin kauna mine kan.
tatkAraNAd vayam ekamantraNAH santaH sabhAyAM sthitvA prabho ryIzukhrISTasya nAmanimittaM mRtyumukhagatAbhyAmasmAkaM
26 Anit ahwabane nati ulai mine tikanchi bar kata Chikilari bit Yes.
priyabarNabbApaulAbhyAM sArddhaM manonItalokAnAM keSAJcid yuSmAkaM sannidhau preSaNam ucitaM buddhavantaH|
27 Tinanin kuru ti tọ Yabuda nin Sila udu kitimine. mma bellinminu elemon na ti su nyerte kitene.
ato yihUdAsIlau yuSmAn prati preSitavantaH, etayo rmukhAbhyAM sarvvAM kathAM jJAsyatha|
28 Tiyene uta chau kitin Funu ulau nin narik na chau i dofin tibau tidoka na Yahudawab. ninnanin tina dumun su i dofin tọ tidoke.
devatAprasAdabhakSyaM raktabhakSyaM galapIDanamAritaprANibhakSyaM vyabhicArakarmma cemAni sarvvANi yuSmAbhistyAjyAni; etatprayojanIyAjJAvyatirekena yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmano'smAkaJca ucitajJAnam abhavat|
29 Chinon uli nimonli elengena ina chil kukot. Naiwa li mmi ninawaba, nin li ninawa elengena imalina utua. Nin tutun ichin u piziru nawani na don mine. Andi i chino usu nileli imon, ima suzu ilemon na chau. imansokalau.
ataeva tebhyaH sarvvebhyaH sveSu rakSiteSu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maGgalaM bhUyAt|
30 Anit awa nas na iwaferewe inuzu kusarin Urshalima inanin wa dak u Antiok. Dana anan yinu sau yenu iwa dikitikirum ma inin na nanin ma nyerte.
te visRSTAH santa AntiyakhiyAnagara upasthAya lokanivahaM saMgRhya patram adadan|
31 Dana anan yinu sau yenu garta unyertine iwa lanza mang nin liuru in, bar ulire wa tinanin likara kibinai.
tataste tatpatraM paThitvA sAntvanAM prApya sAnandA abhavan|
32 Inin wadi anan yenjun bun, Yahuda nin Sila lira kan inin ta ananyinu sauyenu likara kibinai kikane, nin bunu nanin iyinin nan nya Chikilari Yesu.
yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaM nAnopadizya tAn susthirAn akurutAm|
33 Nin nuzu nanin Yahuda nin Sila ilekubi kikane ini. fita ta ubelen kwillu udu Urshalim, anan yinu sauyenu nan nya Antiok ta nanin ilira uduru kalau inin nya.
itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAt preritAnAM samIpe pratyAgamanArthaM teSAM sannidheH kalyANena visRSTAvabhavatAM|
34 Ama Sila yinna alawa kikane.
kintu sIlastatra sthAtuM vAJchitavAn|
35 Ama Bulus nin Barnabas ile ubun lisosin nan nya Antiok. Kube dana iwadi kikan, inin nin namon itin dursuzu anite nin su nanin uwa, ázi kitene tipipin Isá.
aparaM paulabarNabbau bahavaH ziSyAzca lokAn upadizya prabhoH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|
36 Nin nuzu kon kubi Bulus nin woro Barnabas ku,'' nati do kokame ni gbiri ni gbiri ti di lisu linana anan yinu sauyenu kikana tinamaldursuza tipipin Isa Ugo. Nin su nanin tima nin yinnu u chinmine yinnu nin salin yenu mine kitin Isa Ugo.
katipayadineSu gateSu paulo barNabbAm avadat AgacchAvAM yeSu nagareSvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|
37 Barnabas yina nin liru Bulus anin woro uchau ti yiru Yohana ku ulena idin yichighe Markus ti gyah nin ghe tutun.
tena mArkanAmnA vikhyAtaM yohanaM saGginaM karttuM barNabbA matimakarot,
38 Ame Bulus belle Barnabas ku na uchau tiyiru Markus kuba, barna Markus wa chinnari kusarin Panphili, amini wa nari ulinbun kata nan ghinu.
kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdeze tau tyaktavAn tatkAraNAt paulastaM saGginaM karttum anucitaM jJAtavAn|
39 Bulus nin Barnabas wa yinin natimine kitenen lira uneba, bar nanin itina wusọ chingh. Barnabas yira Markus ku ligowe nin gh. Inin pira ujirgin mmen i gyah udu Cipros.
itthaM tayoratizayavirodhasyopasthitatvAt tau parasparaM pRthagabhavatAM tato barNabbA mArkaM gRhItvA potena kupropadvIpaM gatavAn;
40 Ame Bulus fere Sil, ulena na worin dak unuzu Antio, anan su kata nin ghe. Ananyinnu sauyenu kikane itananin inlira nun woro Kutellẹ bun Bulus ku nin Sila. inin inin nabe tinna inuzu kusarin Antiock.
kintu paulaH sIlaM manonItaM kRtvA bhrAtRbhirIzvarAnugrahe samarpitaH san prasthAya
41 Bulus tina allebun chin nin Sila vat Siria nin niti Cilicia. Nan nya niti niti iya buzun Anayinu sauyenu Yesu Chikilari nikibinai kirum.
suriyAkilikiyAdezAbhyAM maNDalIH sthirIkurvvan agacchat|

< Katwa Nono Katwa 15 >