< Katwa Nono Katwa 14 >

1 Nyan min Iconiun Paul nin Barnabas iwa piro kutii lira na Yawudawa, i belle tipipin Yise nin likara me. amini wa ti, a yahudawa nin na Greek i yinna nin tipipin Yesu.
tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadezIyalokAzca vyazvasan tAdRzIM kathAM kathitavantau|
2 Vat nin nanin among a Yhudawe wa yinin ba, inin belle anan salin yinu Kutelle ba inari, ita nibinai nanan salinyinu Kutelle nan.
kintu vizvAsahInA yihUdIyA anyadezIyalokAn kupravRttiM grAhayitvA bhrAtRgaNaM prati teSAM vairaM janitavantaH|
3 Nin nan Paul nin Barnabas i ya don-don kite ne kan imini wa lira tipipin Kutelle sa fiu, amini wa ninani kaduran bolu Kutelle kana ti kamata ti se ba
ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSobhena pracAryya tau tatra bahudinAni samavAtiSThetAM|
4 Vat nin nanin anite i wawuchu kidaw, among ima dofunu among nin belle indofunu nono kata Y bellin esu.
kintu kiyanto lokA yihUdIyAnAM sapakSAH kiyanto lokAH preritAnAM sapakSA jAtAH, ato nAgarikajananivahamadhye bhinnavAkyatvam abhavat|
5 Nin nanin anan salin yiri Kutelle, nin na yahudawa, i wa tinin risu na dida mine, inan taasu an Paul nin Barnabas,
anyadezIyA yihUdIyAsteSAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|
6 Dana ulire daa kutuf nan Bulus nin barnabas imini iwa chun ka gbire udu nmin [Kagbiri] Liconia, Listra nin Derba a usauran niti naana nidi pit ba.
tau tadvArttAM prApya palAyitvA lukAyaniyAdezasyAntarvvarttilustrAdarbbo
7 kikanare tutung an Paul nin barnabas iwa tinin bellu nani nin dursuzu ani tipipin Kutelle,
tatsamIpasthadezaJca gatvA tatra susaMvAdaM pracArayatAM|
8 Nan Listra umong unit wa diku salikara nabunu. Kubi kona uname wa marighe, na a sa tabina u sun chinba.
tatrobhayapAdayozcalanazaktihIno janmArabhya khaJjaH kadApi gamanaM nAkarot etAdRza eko mAnuSo lustrAnagara upavizya paulasya kathAM zrutavAn|
9 Unit une wa lanza paul ku inliru, dana paul yeneghe, paul yinno, yinnume sau yenume matighe ashin.
etasmin samaye paulastamprati dRSTiM kRtvA tasya svAsthye vizvAsaM viditvA proccaiH kathitavAn
10 Amini wa belinghe nin liwui kan “fita nin nabunufe, “Ninnanin unite ghina nin nabunume atinan chinu.
padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvA gamanAgamane kutavAn|
11 Dana anite yene ile imon na Bulus in su, ittunna ighantinna tiwui mine in belu nin tilem Nikoniyum “atelle abebene danari nafo anit.”
tadA lokAH paulasya tat kAryyaM vilokya lukAyanIyabhASayA proccaiH kathAmetAM kathitavantaH, devA manuSyarUpaM dhRtvAsmAkaM samIpam avArohan|
12 Inin naa an paul nin Barnabas tisa, barnabase inaghe lisa “zeus”ame paul iyichilaghe nin lisa“harmas”bar ame wadi unanliru udiawe.
te barNabbAM yUpitaram avadan paulazca mukhyo vaktA tasmAt taM markuriyam avadan|
13 Kutin prist zeus wadik kibulun kagbiri, ame nin anite, itina i nuzu kap udas nin nin Ninamine a tifulawa amomoagigimeichizina unakwizu usakirfais.
tasya nagarasya sammukhe sthApitasya yUpitaravigrahasya yAjako vRSAn puSpamAlAzca dvArasamIpam AnIya lokaiH sarddhaM tAvuddizya samutsRjya dAtum udyataH|
14 Tutun Paul nin Barnabas lanza nanin inuzu nin kibinain kibibit nin jartina
tadvArttAM zrutvA barNabbApaulau svIyavastrANi chitvA lokAnAM madhyaM vegena pravizya proccaiH kathitavantau,
15 inin woro anite bar yanghari imasu ilaimone? bar nanin na iwa molu inamine ba, arikima anitari nafo anighe, tida mini nin liru uma, tidimun su ichin imon inazan ine idak kiti Kutelle un nan la, amare ulena anake kitene nin kutin ah kuli kubgardan
he mahecchAH kuta etAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhoginau manuSyau, yuyam etAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvveSAJca sraSTAramamaram IzvaraM prati parAvarttadhve tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|
16 Nayirin burne, vat mine alenge na idi Ayahudawa ba wadin dortu namong atelle na iwa dinin suwe. Kutelle wa yinnin idortu nani bara na iwa yirughe ba.
sa IzvaraH pUrvvakAle sarvvadezIyalokAn svasvamArge calitumanumatiM dattavAn,
17 Ama awa durso nari nworu adin sunari katwa kacine. Amere asa ata uwuru ju, akuru ata imuse kunjo. Asa aamere tutung nafi imoli, ukuru akulo nibinayi mine nin nayi abo.
tathApi AkAzAt toyavarSaNena nAnAprakArazasyotpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadena ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|
18 Anite wa lanza imon ilenge na Paul nbelle, vat nin nani iwa yita nin su inakpiza ina ididya ine isu Paul nin Barnabas ku usujada. Ama udu nimalighe, anite kpiliza na isu ba.
kintu tAdRzAyAM kathAyAM kathitAyAmapi tayoH samIpa utsarjanAt lokanivahaM prAyeNa nivarttayituM nAzaknutAm|
19 among a Ayahudawa, da unuzu Antiyok nin Ikoniyum, iwa dak ida risa anite gbardang nin nanan Listira inin nworu ilemon na Paul din bellu mimnu kinuwaridi. Anite na iyinna nin lire na Yahudawe tunna ilanza ayi nin Paul. Ita a Yahudawa tinnan filisu pau, inin kuru wunughe udu das kagbir, kikane iwa chiso aku
AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mRta iti vijJAya nagarasya bahistam AkRSya nItavantaH|
20 Among na iwa yinni nin liru Kutelle Listira wa tinin iyisina ku popo Paul, kikane na awanonku kutinghe. Paul tunna azinto. Anin fita nya nin nanan yinnun nin liru Yesu inin pira ka gbire.
kintu ziSyagaNe tasya caturdizi tiSThati sati sa svayam utthAya punarapi nagaramadhyaM prAvizat tatpare'hani barNabbAsahito darbbInagaraM gatavAn|
21 Iwa so ita ayiri kikane ka, ile ubun bellu tipipin Yes, aniti gbardan wa yinin nin tipipinghe, nin kidu Paul nin Barnabas ita ubellen kwilu. inin kuru ida u Listira. inani wa kuru ikata udu Ikoniyum ini kuru ikata udu ka gbiri Antiyok nanya Pisidiya
tatra susaMvAdaM pracAryya bahulokAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAJca parAvRtya gatau|
22 Vat kika na ipira iyatinin nizu linana likara nayi, na iwa lanza fiu ba, imini wa balin nanin yinu mine nin salin yenu itere kibinai mine nan ny, bar nanin nan nya tikanchi tona tinare matinari tipiru kitekane[kilari Kutelle]
bahuduHkhAni bhuktvApIzvararAjyaM praveSTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|
23 Paul nin Barnabas wa fere adidya nanya ligozin nanite. Nin tin bellen gniu nan nya nite Paul nin Barnabas inanin wa pitirin anite, i ta ayiri nan ghinu i nin ta ilira nin kifin unu[sauli ninmunli] nin nanin Paul nin Barnabas ininnakwa nanin kiti Kutelle udia urkana iwa yinin ninghe ama bunu nanin,
maNDalInAM prAcInavargAn niyujya prArthanopavAsau kRtvA yatprabhau te vyazvasan tasya haste tAn samarpya
24 Unuzu kidun, an Paul nin Barnabas, wa kata udu pisidiya inin da Upampiliya.
pisidiyAmadhyena pAmphuliyAdezaM gatavantau|
25 Nanya kusa kone, inin lirina tipipin Kutelle nan ghe ka gbiri Perga innin kata udu Attalia.
pazcAt pargAnagaraM gatvA susaMvAdaM pracAryya attAliyAnagaraM prasthitavantau|
26 Kikanner, iwa nin pira ujirgi mmen intina i kwiila udu Antakiya, nanghe kagbiri in Siriya. Kagbiri kanere iwa fere Paul nin Barnabas do nnan niti idi su uwaze ku, tutung niti nanga anan yinnu nin Yesu wasu nlira Kutelle bun Paul nin Barnabas nanya katwawe na ina malu nene.
tasmAt samudrapathena gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagare dayAlorIzvarasya haste samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA|
27 Kubikono iwadak nanya Antiyok inin yichila anan yinnu sa uyenu kitikirum, inin belle elemon na Kutelle nasu nin punu kibulun udu iktinanan salin yinu Kutelle ini selibou lirika longo na lima du nin ghinu kitene nin yinnu yesu
tatropasthAya tannagarasthamaNDalIM saMgRhya svAbhyAma Izvaro yadyat karmmakarot tathA yena prakAreNa bhinnadezIyalokAn prati vizvAsarUpadvAram amocayad etAn sarvvavRttAntAn tAn jJApitavantau|
28 Nin nanin Paul nin Barnabas wa dodon nin nono kata Kutelle
tatastau ziryyaiH sArddhaM tatra bahudinAni nyavasatAm|

< Katwa Nono Katwa 14 >