< 2 Timotawus 4 >

1 Ndin ni nliru ulele nin likara nbun Kutelle nin Kristi Yesu, ule na aba gucu anan lai nin nanan kul, bara udak me nin kipin tigome:
ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि।
2 Su uwazi nliru, so nin shiri, sa kubi di sa na kubi duku ba kpada, gbara, taa kubun, vat nin kanyiri nsuwe nin teru kibinai nanya ndursuzu.
त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।
3 Bara kubi din cinu, na anit ma teru nibinai nin ndursuzu ucine ba nani iba na pitiru atimine anan dursuzu kiti alenge na iba shogulu nu nanya nlanzu mine.
यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति
4 Iba kpiliu ulanzu mine kiti nlanzu kidegen, iba na kpillu kusari nlanzu nabin ghari.
सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;
5 Amma fe nonko kibinai nanya nimon vat. Tere kibinai nanya nniu; su katwa nnan bellun nliru Kutelle; kullo katwa fe.
किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।
6 Bara meng ina mallu ugutu niyi. Kubi in nyiu nighe nmal dak.
मम प्राणानाम् उत्सर्गो भवति मम प्रस्थानकालश्चोपातिष्ठत्।
7 Nnasu likum licine. Nna min uyinnu sa uyenu nighe.
अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्।
8 Ina malu uciuyi litapa katwa kacine, longo na Cikilari, unan wucu ucine, ama niyi liyiri lole. Ana meng usanin ba, umunu alenge na ima yitu nin su in saku ndak me.
शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।
9 Yita nin kanyeri udak kiti nighe mas.
त्वं त्वरया मत्समीपम् आगन्तुं यतस्व,
10 Bara Dimas na sunni, dinin su nlenge uyie amini na nya udu utasalanika. Kariskis na do ugalatiya, Titus uni nado udalmatiya. (aiōn g165)
यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्। (aiōn g165)
11 Luka ri cas di nimi. Yira Markus ku udak ligowe ninghe, bara adinin ampani kiti nighe nanya katwa we.
केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,
12 Nna tuu Tikikus ku in Afisas.
तुखिकञ्चाहम् इफिषनगरं प्रेषितवान्।
13 Ugudum nighe nann nna sun Ntaruwas nacara karbus, mino unin asa uba dak, umunu affa ninyerte, Massaman affe vat.
यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय।
14 Iskandari unan kitel nikoro iboo nasu likara linanzang gbardang liti nighe Cikilari ba kurtun ghe nafo na ame nasuzu.
कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु।
15 Fe wang yenje Ucinfe ninghe, bara adi nivira nin liru bite.
त्वमपि तस्मात् सावधानास्तिष्ठ यतः सोऽस्माकं वाक्यानाम् अतीव विपक्षो जातः।
16 Nin kusu liti nighe un cizinue, na umong wa yisin nin mie ba. Nani, vat nanite wa su ni. Na Kutelle nwa batiza ileli imone nati mine ba.
मम प्रथमप्रत्युत्तरसमये कोऽपि मम सहायो नाभवत् सर्व्वे मां पर्य्यत्यजन् तान् प्रति तस्य दोषस्य गणना न भूयात्;
17 Amma Cikilare wa yisin likot nighe atayi likara, bara, nnuzu kiti nighe, bara ubellu nlirue nan se ukullu vat, nwurumi nan se ulanzu. Nwase utucu nnuu nzakki.
किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।
18 Cikilari ma tucui nanyan ko lome likara linanzang, ama nin ciu yi bara kipin tigo me kitene kani. Kiti mere ngongong so ku udu sa ligang. Uso nani. (aiōn g165)
अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। Amen। (aiōn g165)
19 Lissoi Briskila ku nin Akila, nin na nan kilarin anisifirus.
त्वं प्रिष्काम् आक्किलम् अनीषिफरस्य परिजनांश्च नमस्कुरु।
20 Erasitus wa lawa Nkorontus, Amma nwasun Tirifehimus ku Nmilatuss nin nkonu.
इरास्तः करिन्थनगरे ऽतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत।
21 Yita nin lissufi, pudens wang nin linus, claudia nin linuana vat din lissufi.
त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते।
22 Na cikilari so nin Nruhu fe. Na ubolu Kutelle so nin fi.
प्रभु र्यीशुः ख्रीष्टस्तवात्मना सह भूयात्। युष्मास्वनुग्रहो भूयात्। Amen।

< 2 Timotawus 4 >