< 2 Timotawus 3 >

1 Ama yinno ilenge imone: kubi nimalin ayiri nijasi mayitu.
चरमदिनेषु क्लेशजनकाः समया उपस्थास्यन्तीति जानीहि।
2 Bara anit yitu anan suu natimine, anan suu nikurfun, anan fonigiri, ufiu nati, anan liru Kutelle nanzang, anan salin lanzun liru narika na ina maru nani, na ima yitu nin godo ba, nin dirun lau.
यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः
3 Ima yitu sa unlazung kunekune, anan salin shauzu nin nalapi, anan nanzu tissa, na idinnin minu nati ulau ba, anan nun, na idinin suu nimon icine ba.
प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो
4 Ima yitu anan lessu nati, anan gbas, anan lanzu nin nati, anan suun lanzun mang ubun nin suu Kutelle.
विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो
5 Ima yitu nin kulap Kutelle, ama ima nari likara nnin. Kpila usun anit alele.
भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।
6 Bara among mine anitari na asa ipira nanya kilari iwunno awani alala. Alengene awaniari ale na ikulun nanya nalapi inin din wunu nani nin vat nimon nsuu nibinayi mine.
यतो ये जनाः प्रच्छन्नं गेहान् प्रविशन्ति पापै र्भारग्रस्ता नानाविधाभिलाषैश्चालिता याः कामिन्यो
7 Ale awane kolo liri idin pizurun yinnu, ama na isa yinno udak kitin yinnu kidegene ba.
नित्यं शिक्षन्ते किन्तु सत्यमतस्य तत्त्वज्ञानं प्राप्तुं कदाचित् न शक्नुवन्ति ता दासीवद् वशीकुर्व्वते च ते तादृशा लोकाः।
8 Libau lirume na Jannis ni Jambiris wa yissin nivira ni Musa. Libau lole tutung ale anan dursuzu kinu kane yissin nivira nin kidegen. Inung anitari nan imal kuzu nibinai, na iyinna ninghinu ba kusarin yinnu sa uyenu.
यान्नि र्याम्ब्रिश्च यथा मूसमं प्रति विपक्षत्वम् अकुरुतां तथैव भ्रष्टमनसो विश्वासविषये ऽग्राह्याश्चैते लोका अपि सत्यमतं प्रति विपक्षतां कुर्व्वन्ति।
9 Ama na iba du piit ba. Bara tilalan mine mayitu kanang kiti kogha, nafo una naleli anite.
किन्तु ते बहुदूरम् अग्रसरा न भविष्यन्ति यतस्तयो र्मूढता यद्वत् तद्वद् एतेषामपि मूढता सर्व्वदृश्या भविष्यति।
10 Ama kitife, una dortu udusuzu ning, adu, ukpilizu, uyinnu sa uyenu, uteru nayi ning, usuu, lissosin ncaa,
ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा
11 utizin niu ning, uniu, nin nimon ile na iwa sei in Antiyok, in Ikoniyom, a in Listra. Nna teru kibinayi nin tizun niu. Nanya nani vat, Cikilare wa nutuni ucine.
आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।
12 Vat nalenge na idi ninsuu iso lissosin Kutelle ima tizu nani iniu.
परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति।
13 Anitin magunta nin nanan tizu nafo among ina rusuzo anit ba su kang. Ima wultunu among. Inung wang ina wultung naneri.
अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते।
14 Ama bari fe, soo nanya nimong ilenge na una massu nin nile na umal yinnu mung. Uyiru kitin lenge na una massu ku.
किन्तु त्वं यद् यद् अशिक्षथाः, यच्च त्वयि समर्पितम् अभूत् तस्मिन् अवतिष्ठ, यतः कस्मात् शिक्षां प्राप्तोऽसि तद् वेत्सि;
15 Uyiru nwo tun tinono una yinnin iyert ilau. Ilengene wasa itafi jijin bara utucufe nanyan yinnu sa uyenu in Kristi Yesu.
यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां ज्ञानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतोऽसि।
16 Vat ulirun tucu Kutelleri na kyele unin. Ucau bara ukye libau lissosin, bara uyinnu nkpiliu, bara kyelu ntanu, nin dursuzu lidu lilau.
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति
17 Udi nene bara unit Kutelle nan yita ning yirru, uceu nimon katwa kacine kibanayi.
तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।

< 2 Timotawus 3 >