< 1 Timothawus 4 >

1 Nene nfip Kutellẹ na bellin fwang, unaworo udu ubun amon anit ba sunu uyinnu sa uyenu, ini nibinai mine kiti nfip kirusuzo, nin madursu dursuzo nagbergenu,
pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakālē katipayalōkā vahnināṅkitatvāt
2 Libau kinu nin karusuzo isaka ukpilizu mine.
kaṭhōramanasāṁ kāpaṭyād anr̥tavādināṁ vivāhaniṣēdhakānāṁ bhakṣyaviśēṣaniṣēdhakānāñca
3 Ima wantinu usu zu nilugma, nin nli nimonli ille na Kutellẹ na ke, ilẹ na udin nizu nin ngodiya, nanya nale na ida iyinin kidene.
bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyēṣu ca manāṁsi nivēśya dharmmād bhraṁśiṣyantē| tāni tu bhakṣyāṇi viśvāsināṁ svīkr̥tasatyadharmmāṇāñca dhanyavādasahitāya bhōgāyēśvarēṇa sasr̥jirē|
4 Bara vat nile imon na Kutellẹ nke icineari, tutun na imono duku ulle na iba nari ba asa isere nin godiya.
yata īśvarēṇa yadyat sr̥ṣṭaṁ tat sarvvam uttamaṁ yadi ca dhanyavādēna bhujyatē tarhi tasya kimapi nāgrāhyaṁ bhavati,
5 Idi lau bara na ina kusu inin nin nliru Kutellẹ nin lira.
yata īśvarasya vākyēna prārthanayā ca tat pavitrībhavati|
6 Asa ulizino linauna ile imone, uba so kucin kucine katwan Yisa Kristi, fe ulle na use liyisin nanya nyinnu sa uyenu, nin dofinu ndursuzu ucine na udofino.
ētāni vākyāni yadi tvaṁ bhrātr̥n jñāpayēstarhi yīśukhrīṣṭasyōttamḥ paricārakō bhaviṣyasi yō viśvāsō hitōpadēśaśca tvayā gr̥hītastadīyavākyairāpyāyiṣyasē ca|
7 Bara nani nari abin nawali nin nizogo Kutellẹ, shono liti unan so unan yiru nanya ndortu Kutellẹ.
yānyupākhyānāni durbhāvāni vr̥ddhayōṣitāmēva yōgyāni ca tāni tvayā visr̥jyantām īśvarabhaktayē yatnaḥ kriyatāñca|
8 Ushonu liti caun nin kubi cing, imon vat caun nanya ndortu Kutellẹ, bara na uba ni ulai nyulele nin un cin dak.
yataḥ śārīrikō yatnaḥ svalpaphaladō bhavati kintvīśvarabhaktiraihikapāratrikajīvanayōḥ pratijñāyuktā satī sarvvatra phaladā bhavati|
9 Uliru ulele ucineari, ubatina nworo vat nanit seru.
vākyamētad viśvasanīyaṁ sarvvai rgrahaṇīyañca vayañca tadarthamēva śrāmyāmō nindāṁ bhuṁjmahē ca|
10 Unnere nta tidin niu nin nfo kidowo, bara tidin nin likara kibinai kiti Kutellẹ unan lai, ame unan tucu nanite vat massaman alle na iyinna sa uyenu.
yatō hētōḥ sarvvamānavānāṁ viśēṣatō viśvāsināṁ trātā yō'mara īśvarastasmin vayaṁ viśvasāmaḥ|
11 Dursuzo nani ilẹ imone, uti nani isu.
tvam ētāni vākyāni pracāraya samupadiśa ca|
12 Na umon nwa yassu fi bara na udin fitu ba, bara nani sọ imon yenju kiti na nan nyinnu sa uyenu nanya nliru, nin nyiru ncin, nin nsu, uyinnu sa uyenu, a kibinai kilau.
alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava|
13 Ceo kibinai fe nyenju ninyerte, nin nwunu natuf, a udursuzu nimon udu kubi ko na mba dak.
yāvannāham āgamiṣyāmi tāvat tva pāṭhē cētayanē upadēśē ca manō nidhatsva|
14 Na uwa fillin uda diu ulle na udumun ba, na iwa bellin udumun, ligowe nin tardu nacara nadidia kutyin nliran.
prācīnagaṇahastārpaṇasahitēna bhaviṣyadvākyēna yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthē tasmin dānē śithilamanā mā bhava|
15 Dirtino nsu nile imone, nā litife nan nya ninig, bara anit vat nan yene uli nbunfe.
ētēṣu manō nivēśaya, ētēṣu varttasva, itthañca sarvvaviṣayē tava guṇavr̥ddhiḥ prakāśatāṁ|
16 Cinna seng nin litife, nin ndursuzu fe, dirtino nanya nile imone, bara usu nane ba tifi use utucu litife nin nale na idin lanzufi.
svasmin upadēśē ca sāvadhānō bhūtvāvatiṣṭhasva tat kr̥tvā tvayātmaparitrāṇaṁ śrōtr̥ṇāñca paritrāṇaṁ sādhayiṣyatē|

< 1 Timothawus 4 >