< Luuka 8 >

1 jilyahumile unsiki ndebe pambele kuuti, uYesu alyatengwile kukyula ku mapulo ni fikaaja inga, akidalikila na kupulisia imhola inofu isa vutwa vwa Ngulue na vala kijigho na vavili vakaluta palikimo naghwo,
apara nca yii"su rdvaada"sabhi. h "si. syai. h saarddha. m naanaanagare. su naanaagraame. su ca gacchan i"svariiyaraajatvasya susa. mvaada. m pracaarayitu. m praarebhe|
2 vule vule na vavadala avange vano vakasosilue kuhuma mumapepo amalamafu ni namu nyinga. valyale ghwe maliya juno akemeluagha Magadalena juno vamwumisie amapepo lekela lubale.
tadaa yasyaa. h sapta bhuutaa niragacchan saa magdaliiniiti vikhyaataa mariyam herodraajasya g. rhaadhipate. h ho. se rbhaaryyaa yohanaa "suu"saanaa
3 uYoana un'dala ghwa Kusa nu m'baha ghwa Helode uSusana na vadala avange vinga, vano valyahmisie ikyuma javo vavuo.
prabh. rtayo yaa bahvya. h striya. h du. s.tabhuutebhyo rogebhya"sca muktaa. h satyo nijavibhuutii rvyayitvaa tamasevanta, taa. h sarvvaastena saarddham aasan|
4 ye ilipugha lya vaanhu likong'anile palikimo, mwevalyale avaanhu vano vakisile kuhuma mumapulo minga akajova navo kwa kutumila ifihwani.
anantara. m naanaanagarebhyo bahavo lokaa aagatya tasya samiipe. amilan, tadaa sa tebhya ekaa. m d. r.s. taantakathaa. m kathayaamaasa| eka. h k. r.siibalo biijaani vaptu. m bahirjagaama,
5 unyamughunda akalutile kuvyala imbeju kumughunda, pano akale ivwala imbej jimonga mu isio sikaghwila mu lubale lwa sila avaanhu vakakanya na maghulu, ni njuni sa kukyanya sikalia.
tato vapanakaale katipayaani biijaani maargapaar"sve petu. h, tatastaani padatalai rdalitaani pak. sibhi rbhak. sitaani ca|
6 imbeju isinge sikaghwila mu lihanga ilyumu sati simelile nakuva mamela ghakaola ulwakuva nakulyale nu vunyefunyefu.
katipayaani biijaani paa. saa. nasthale patitaani yadyapi taanya"nkuritaani tathaapi rasaabhaavaat "su"su. su. h|
7 imbeju isinge sikaghila mu mapiki gha manfua, ghope amapiki gha manfua ghakakula palikimo ni mbeju sila sikamelelanila.
katipayaani biijaani ka. n.takivanamadhye patitaani tata. h ka. n.takivanaani sa. mv. rddhya taani jagrasu. h|
8 neke imbeju isinge sikaghwila mulihanga lino likanoghile kuhola imeto kijigho kukila. pe baho uYesu ye ajovile isio, akajova ilisio, “ghweni juno ali ni mbughulutu isa kupulika na apulike”
tadanyaani katipayabiijaani ca bhuumyaamuttamaayaa. m petustatastaanya"nkurayitvaa "satagu. naani phalaani phelu. h| sa imaa kathaa. m kathayitvaa proccai. h provaaca, yasya "srotu. m "srotre sta. h sa "s. r.notu|
9 kange avavulanisivua vakamposia uvufumbue vwa kihwani ikio.
tata. h para. m "si. syaasta. m papracchurasya d. r.s. taantasya ki. m taatparyya. m?
10 uYesu akavamula aakti, Mupelilue uughanike kukila kukagula ulufiso lwa vutwa vwa Ngulue, neke avaanhu avange vilivulanisivua kukihwani kwene, neke kuuti, 'vangalole navangalolaghe kange vangapulike navangakagulaghe'.
tata. h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu. m yu. smabhyamadhikaaro diiyate kintvanye yathaa d. r.s. tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha. m te. saa. m purastaat taa. h sarvvaa. h kathaa d. r.s. taantena kathyante|
11 nu vu vwe vufumbue vwa kihwani iki. imbeju lwe lisio lya Nguluve.
d. r.s. taantasyaasyaabhipraaya. h, ii"svariiyakathaa biijasvaruupaa|
12 imbeju sila sikaghwila mu lubale lwa sila ava ve vaanhu vano vipulika ilisio, neke pambele umuhosi uSetano itola kutli kuhuma mumwoojo, neke kuuti navangitikilaghe nambe kukagula.
ye kathaamaatra. m "s. r.nvanti kintu pa"scaad vi"svasya yathaa paritraa. na. m na praapnuvanti tadaa"sayena "saitaanetya h. rdayaat. r taa. m kathaam apaharati ta eva maargapaar"svasthabhuumisvaruupaa. h|
13 kange na sila sinosikaghwila mu lihanga ilyumu ve vaanhu vala vano ikulipulika ilisio na kukulyupila ku lukelo neke vasila malela ghoghoni, vikwitika lwene ku nsiki n'debe nu n'siki ghwa ngelo vighua.
ye katha. m "srutvaa saananda. m g. rhlanti kintvabaddhamuulatvaat svalpakaalamaatra. m pratiitya pariik. saakaale bhra"syanti taeva paa. saa. nabhuumisvaruupaa. h|
14 ni mbeju sila sinosikaghwila mu manfua ve vaavhu vano vikulipulika ilisio, neke pano vighenelela kukula vikong'ana ni mbombele nu vumofu nu vunono vwa vwumi uvu neke navihola imheeke.
ye kathaa. m "srutvaa yaanti vi. sayacintaayaa. m dhanalobhena ehikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka. n.takibhuusvaruupaa. h|
15 neke imbeju sila sino sikaghwila mu lihanga ilinono ve vaanhu vala vano ilutila kuvukoola na moojo ghave manono, pano vapulike ilisio vigadilila kange liva panono na kuhola imheeke sa lugudo.
kintu ye "srutvaa saralai. h "suddhai"scaanta. hkara. nai. h kathaa. m g. rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam. rtsvaruupaa. h|
16 lino nakwale nabe jumo juno ikinga itala na kukujikupikila ni bakuli nambe kukujivika paasi pa kitanda. kisila kuvika itala pakyanya neke kuuti unuubhu ghweni juno ikwingila apate kukujagha.
apara nca pradiipa. m prajvaalya kopi paatre. na naacchaadayati tathaa kha. tvaadhopi na sthaapayati, kintu diipaadhaaroparyyeva sthaapayati, tasmaat prave"sakaa diipti. m pa"syanti|
17 ulwakuva nakwekili kino kikujifisa nakingakagulike, nambe kyokyoni kino kilimulufiso kino nakilikagulika kingave mulumuli.
yanna prakaa"sayi. syate taad. rg aprakaa"sita. m vastu kimapi naasti yacca na suvyakta. m pracaarayi. syate taad. rg g. rpta. m vastu kimapi naasti|
18 pe lino uvisaghe maaso pano ghuva ghupulikisia. ulwakuva juno ali nakyo, kwamwene ikwongelesevua kukila, neke juno nsila nambe kidebe kila kino alinakyo kilipokua”.
ato yuuya. m kena prakaare. na "s. r.nutha tatra saavadhaanaa bhavata, yasya samiipe barddhate tasmai punardaasyate kintu yasyaa"sraye na barddhate tasya yadyadasti tadapi tasmaat ne. syate|
19 pambele ung'iina ghwa Yesu na vanyalukolo vakisa kwa mwene navakavelelela ulwakuva ja lipugha lya vaanhu.
apara nca yii"so rmaataa bhraatara"sca tasya samiipa. m jigami. sava. h
20 vakampela imhola kuuti “umama ghwako na vanyalukolo vako ali panji pala vilonda kukukwagha uve”
kintu janataasambaadhaat tatsannidhi. m praaptu. m na "seku. h| tatpa"scaat tava maataa bhraatara"sca tvaa. m saak. saat cikiir. santo bahisti. s.thanatiiti vaarttaayaa. m tasmai kathitaayaa. m
21 neke uYesu kavamula akati,” umama ghwango na vanyalukoo vango ve vala vano vikulipulika ilisio lya Nguluve na kukulyitika”.
sa pratyuvaaca; ye janaa ii"svarasya kathaa. m "srutvaa tadanuruupamaacaranti taeva mama maataa bhraatara"sca|
22 jikahumile mu kighono kimonga mu fighono fila fino uYesu na vavulanisivua vaake akatogha u kyombo, akavavula,”tulovoke ku mwambo ja vuvili ja malenga lisiva/malenga” vakaling'anisia ikyombo kwave.
anantara. m ekadaa yii"su. h "si. syai. h saarddha. m naavamaaruhya jagaada, aayaata vaya. m hradasya paara. m yaama. h, tataste jagmu. h|
23 neke vakatengula kuvuka, uYesu akaghona tuulu, imhepo imbaha jikatengula na kuviika amavingo amavaagha mu lisumbe. amalenga ghakatengula kumema mu kyombo, vakava mu lutalamu ulwa kudwidivala kyongo.
te. su naukaa. m vaahayatsu sa nidadrau;
24 pepano avavulanisivua vake vakisa kwamwene na kukunsisimula, vakatisagha, “Mutwa m'bha! Mutwa m'baha! tuli pipi pifua! akasisimuka na akajidalikila imhepo na mavingo gha malenga fikajigha kukava kimie.
athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa. m tara"ngairaacchannaayaa. m vipat taan jagraasa|tasmaad yii"sorantika. m gatvaa he guro he guro praa. naa no yaantiiti gaditvaa ta. m jaagarayaambabhuuvu. h|tadaa sa utthaaya vaayu. m tara"ngaa. m"sca tarjayaamaasa tasmaadubhau niv. rtya sthirau babhuuvatu. h|
25 kange akavavula, “ulwitiko lyinu lulikughi?” vakoghopa na kudegha, vakajofesania umuunhu ghweni nu junge, “uju ghwe veeni, juno idalikila na jimhepo na nagha malenga fyope fikun'kunda?”
sa taan babhaa. se yu. smaaka. m vi"svaasa. h ka? tasmaatte bhiitaa vismitaa"sca paraspara. m jagadu. h, aho kiid. rgaya. m manuja. h pavana. m paaniiya ncaadi"sati tadubhaya. m tadaade"sa. m vahati|
26 vakafika kumpulo ghwa ghuno vaGelasi ulubale ulwa kunsana ghwa Galilaya.
tata. h para. m gaaliilprade"sasya sammukhasthagideriiyaprade"se naukaayaa. m lagantyaa. m ta. te. avarohamaavaad
27 uYesu ati ikile na kukanya pa lihanga, umuunhu jumonga kuhuma mu mpulo akatang'ana naghwo, nu muunhu uju alayale ni ngufu sa mapepo amalamafu. ifighono finga naakale kifyala amenda, kange akale naikukala mu nyumba, neke ikala ku mbiipa.
bahutithakaala. m bhuutagrasta eko maanu. sa. h puraadaagatya ta. m saak. saaccakaara| sa manu. so vaaso na paridadhat g. rhe ca na vasan kevala. m "sma"saanam adhyuvaasa|
28 ati amwaghile uYesu akalila ku lisio na kughua paasi pavulongolo jake. kulisio ilikome akati, nivombile kiki kulyuve, uYesu mwana ghwa Nguluve juno alikukyanya? nikusuuma nungamhumhusiaghe une”
sa yii"su. m d. r.s. tvaiva ciicchabda. m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka. h sambandha. h? tvayi vinaya. m karomi maa. m maa yaataya|
29 uYesu akaaghavula amapepo amalamafu ghahume kwa muunhu jula, ulwakuva ke kinga ghakampumusiagha nambe kwe kuuti alyale ikungua ni nyololo na kubanua na kuvikua pavulolelesi, akadumulagha ifipinyua na kutwalua na mapepo amalamafu kuhanga kulihaka.
yata. h sa ta. m maanu. sa. m tyaktvaa yaatum amedhyabhuutam aadide"sa; sa bhuutasta. m maanu. sam asak. rd dadhaara tasmaallokaa. h "s. r"nkhalena niga. dena ca babandhu. h; sa tad bha. mktvaa bhuutava"satvaat madhyepraantara. m yayau|
30 uYesu akamposia, “ilitavua lyako veve veeni? akamula akati, “Legioni” ulwakuva amapepo minga ghingile kwa mwene.
anantara. m yii"susta. m papraccha tava kinnaama? sa uvaaca, mama naama baahino yato bahavo bhuutaastamaa"si"sriyu. h|
31 vakaghendelela kukunsuuma nangatuvulaghe kuuti tulute kulina. (Abyssos g12)
atha bhuutaa vinayena jagadu. h, gabhiira. m gartta. m gantu. m maaj naapayaasmaan| (Abyssos g12)
32 ilipugha lya ngube lilyale lidimua kukyanya kukidunda, amapepo ghala ghakansuuma aghavule ghingine mu nguve sila, akaghavula kuvomba ndikio. pe
tadaa parvvatopari varaahavraja"scarati tasmaad bhuutaa vinayena procu. h, amu. m varaahavrajam aa"srayitum asmaan anujaaniihi; tata. h sonujaj nau|
33 lino amapepo ghala ghakaghuma kwa muunhu jula na kukwingila mu ngube sila, ni lipugha lila likakimbila ku kidunda kino kitoghile kuhanga mulisumbe na kusovelela umuo.
tata. h para. m bhuutaasta. m maanu. sa. m vihaaya varaahavrajam aa"si"sriyu. h varaahavrajaa"sca tatk. sa. naat ka. takena dhaavanto hrade praa. naan vij. rhu. h|
34 avaanhu vala vano vadimagha ingube sila vati valolile kino kihumile, vakakimbila na kuhmia imhola sila pa mpulo na kufikaaja fya kunji fino fikuvasyuta.
tad d. r.s. tvaa "suukararak. sakaa. h palaayamaanaa nagara. m graama nca gatvaa tatsarvvav. rttaanta. m kathayaamaasu. h|
35 avaanhu ye vapulike isio vakaluta kulola kino kihumile, pe vakisa kwa Yesu vakamwagha umuunhu juno amapepo amalamafu ghamuhumile. afwalile vunofu kange alinuluhala lwoni, ikalile pa maghulu gha Yesu pe vakoghopa.
tata. h ki. m v. rttam etaddar"sanaartha. m lokaa nirgatya yii"so. h samiipa. m yayu. h, ta. m maanu. sa. m tyaktabhuuta. m parihitavastra. m svasthamaanu. savad yii"so"scara. nasannidhau suupavi"santa. m vilokya bibhyu. h|
36 pepano jumonga mu veene juno akalolile kino kihumile akatengula kukuvapangila avange ndave umuunhu uju juno alyale ilongosivua na mapepo amalamafu vule asosilue.
ye lokaastasya bhuutagrastasya svaasthyakara. na. m dad. r"suste tebhya. h sarvvav. rttaanta. m kathayaamaasu. h|
37 avaanhu voni ava mu kighavo kya vagelasi ni mbale sino sikuvasyuta vakansuuma uYesu avuke kuveene ulwakuva valyale nu vwoghofi kyongo. pe akingila mu kyombo ivuka iluta.
tadanantara. m tasya gideriiyaprade"sasya caturdiksthaa bahavo janaa atitrastaa vinayena ta. m jagadu. h, bhavaan asmaaka. m nika. taad vrajatu tasmaat sa naavamaaruhya tato vyaaghu. tya jagaama|
38 umuunhu jula juno alyahumilue na mapepo amalamafu ghala akansuuma uYesu kuluta naghwope, neke uYesu akam'bula kuuti, 'alute na kujova, “
tadaanii. m tyaktabhuutamanujastena saha sthaatu. m praarthayaa ncakre
39 gomoka ku nyumba jaako na kuvala ghoni ghala ghano uNguluve akuvombile” umuunhu uju akavuka, na kupulisia mu mpulo ghwoni ghoni ghala ghano uYesu alyavombile vwimila jake.
kintu tadartham ii"svara. h kiid. r"nmahaakarmma k. rtavaan iti nive"sana. m gatvaa vij naapaya, yii"su. h kathaametaa. m kathayitvaa ta. m visasarja| tata. h sa vrajitvaa yii"sustadartha. m yanmahaakarmma cakaara tat purasya sarvvatra prakaa"sayitu. m praarebhe|
40 pe uYesu akalutagha, ilipugha likamwupila, ulwakuva voni valyale vikumughulila.
atha yii"sau paraav. rtyaagate lokaasta. m aadare. na jag. rhu ryasmaatte sarvve tamapek. saa ncakrire|
41 lola akisa umuunhu jumonga ikemelua ghwe Yailo ghwe jumo mu valongosi mu nyumba inyimike ja kufunyila. uYailo akaghua paasi pa maghulu gha Yesu na kukunsuma alute ku nyumba jake,
tadanantara. m yaayiirnaamno bhajanagehasyaikodhipa aagatya yii"so"scara. nayo. h patitvaa svanive"sanaagamanaartha. m tasmin vinaya. m cakaara,
42 ulwakuva alyale nu mwana u minja jumo mwene, unya maaka kijigho na ghavili, alyale mu lwa kufua. ye iluta ilipugha likakong'anagha kwa mwene.
yatastasya dvaada"savar. savayaskaa kanyaikaasiit saa m. rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa. m mahaan samaagamo babhuuva|
43 umukijuuva juno idanda jilyahumagha ku maka kijigho na ghavili pwe alyale pala alyatumile indalama soni ku vaghanga, neke nakwale juno alyasosie nambe jumo,
dvaada"savar. saa. ni pradararogagrastaa naanaa vaidyai"scikitsitaa sarvvasva. m vyayitvaapi svaasthya. m na praaptaa yaa yo. sit saa yii"so. h pa"scaadaagatya tasya vastragranthi. m paspar"sa|
44 akisile kunsana kwa Yesu akabasia uluvilo lwa mwenda ghwake, kukenyemukila idanda jikaleka kuhuma.
tasmaat tatk. sa. naat tasyaa raktasraavo ruddha. h|
45 uYesu akaposia, “veni juno anayabasisie?” vati vakanile vooni, uPeteli akati, ghwe Ntwa ilipugha lwa vaanhu vinga kyongo vakusyngutile, vikukupita”.
tadaanii. m yii"suravadat kenaaha. m sp. r.s. ta. h? tato. anekairana"ngiik. rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika. tasthaa. h santastava dehe ghar. sayanti, tathaapi kenaaha. m sp. r.s. taiti bhavaan kuta. h p. rcchati?
46 neke uYesu akati, “umuunhu juma anyabasisie, lwakuva nivele nikagwile ingufu sihumile kulyune”.
yii"su. h kathayaamaasa, kenaapyaha. m sp. r.s. to, yato matta. h "sakti rnirgateti mayaa ni"scitamaj naayi|
47 umukijuuva ati avwene kuuti nangawesie kufisa kino avombile, akatengula kukwoghopa, akafughama paasi pa maghulu gha Yesu akapulisia pa maaso gha vaanhu voni kino kintwalile umwene kumwabasia na fino asosilue mu lwa kukenyemukila.
tadaa saa naarii svaya. m na gupteti viditvaa kampamaanaa satii tasya sammukhe papaata; yena nimittena ta. m paspar"sa spar"samaatraacca yena prakaare. na svasthaabhavat tat sarvva. m tasya saak. saadaacakhyau|
48 pe pano akati kwamwene, “mwalivango usokile vwimila ulwitiko lwako. ulutaghe nulutengano!
tata. h sa taa. m jagaada he kanye susthiraa bhava, tava vi"svaasastvaa. m svasthaam akaar. siit tva. m k. seme. na yaahi|
49 uYesu ye ighendelela kujova isio, umuunhu jumonga iisa kuhuma kunyumba ja mulolelesi ghwa nyumba inyimike ja kufunyila, akati, “umwalivako afwile. nunga ng'asiaghe um'bulanisi”.
yii"soretadvaakyavadanakaale tasyaadhipate rnive"sanaat ka"scilloka aagatya ta. m babhaa. se, tava kanyaa m. rtaa guru. m maa kli"saana|
50 neke uYesu ye apulike ndikio, akamwamula akati, “nungoghopaghe' lwene ghitikaghe umwalivo isooka.
kintu yii"sustadaakar. nyaadhipati. m vyaajahaara, maa bhai. sii. h kevala. m vi"svasihi tasmaat saa jiivi. syati|
51 neke ye ingile mu nyumba ijio, nakam'bulile umuunhu ghweni kukwingila palikimo nu mwene looli ju Peteli, uYohani nu Yakovo, uviise ghwa minja nu ng'iina ghwa mina.
atha tasya nive"sane praapte sa pitara. m yohana. m yaakuuba nca kanyaayaa maatara. m pitara nca vinaa, anya. m ka ncana prave. s.tu. m vaarayaamaasa|
52 lino avaanhu vooni vano pwevalyale pala vakava vilila na kuhumia amasio vwimila jaake, neke uYesu akavavula akati? namungajovaghe ilisio, naafwile neke aghonelile lwene”
apara nca ye rudanti vilapanti ca taan sarvvaan janaan uvaaca, yuuya. m maa rodi. s.ta kanyaa na m. rtaa nidraati|
53 neke vakanseka kwa kukumbenapula vakakagwile kuuti afwile.
kintu saa ni"scita. m m. rteti j naatvaa te tamupajahasu. h|
54 uYesu akan'ola uluvoko umija jula akankemeela fiijo akati, “ghwe mwana ima!”
pa"scaat sa sarvvaan bahi. h k. rtvaa kanyaayaa. h karau dh. rtvaajuhuve, he kanye tvamutti. s.tha,
55 uvwumi vwake vukan'gomokela pe akima ghu nsiki ghughughuo. akavalaghila akati vampele ikinu ikyakulia.
tasmaat tasyaa. h praa. ne. su punaraagate. su saa tatk. sa. naad uttasyau| tadaanii. m tasyai ki ncid bhak. sya. m daatum aadide"sa|
56 avapafi vake vakadegha, neke akavalaghila kuuti navangam'bulaghe nambe muunhu kino kilyahumile.
tatastasyaa. h pitarau vismaya. m gatau kintu sa taavaadide"sa gha. tanaayaa etasyaa. h kathaa. m kasmaicidapi maa kathayata. m|

< Luuka 8 >