< Yohani 5 >

1 Pambele uYesu akaluta kulikaaja ilya Yelusalemu ku kikulukulu ikya Vayahudi.
tataH paraM yihUdIyAnAm utsava upasthitE yIzu ryirUzAlamaM gatavAn|
2 Mu likaaja ilio pweghulyale umulyango um'baha ghuno ghukatambuluagha, mulyango ghwa ng'holo, piipi nu mulyango ughuo pwelilyale ililamba lino munjovele ija Kiebulania likatambulwagha Bethzatha, mulubale mulilamba ilio pwefilyale ifibalasa fihano ifyeleefu.
tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayA baithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|
3 Mu lusulua ulwa fibalasa ifio valyaghonile avatamu vinga, avabofu amaaso, avalema amaghulu, na vanya liteela. (Vingilila: Amasio agha kadebe aka 3 naghivoneka mu malembe amanofu amakuulu. “Vakaghulagha amalenga ghatimbusivue.”)
tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|
4 Mu uluo, juno akavisagha ghwa kwasia kukwingila pano amalenga ghatimbwike, alyale isooka inhamu jaake.
yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|
5 Lino palilamba pala pwealyale umuunhu jumonga juno alyale ntamu amaaka fijigho fitatu na lekelakwoni.
tadASTAtriMzadvarSANi yAvad rOgagrasta Ekajanastasmin sthAnE sthitavAn|
6 UYesu akamwagha umuunhu ujuo aghonile pala alyakagwile kuuti umuunhu ujuo inhamu jaake ja maaka minga, akamposia akati, “Asi ghulonda kusooka?”
yIzustaM zayitaM dRSTvA bahukAlikarOgIti jnjAtvA vyAhRtavAn tvaM kiM svasthO bubhUSasi?
7 Untamu jula akamwamula akati, “Ghwe Ntwa, amalenga ghangatimbusivue, nkwale umuunhu ughwa kumbiika mu lilamba. Pano nilonda kukwingila mu lilamba ye nivonagha umuunhu ujunge anhaliile pikwingila.”
tatO rOgI kathitavAn hE mahEccha yadA kIlAlaM kampatE tadA mAM puSkariNIm avarOhayituM mama kOpi nAsti, tasmAn mama gamanakAlE kazcidanyO'grO gatvA avarOhati|
8 Pe pano uYesu akam'buula akati, “Ima veghala iliteefu lyako vujagha.”
tadA yIzurakathayad uttiSTha, tava zayyAmuttOlya gRhItvA yAhi|
9 Pala pala umuunhu jula akasooka, akaveghala iliteefu lyake, akavuuka iluta. Ikighono ikio jaale Sabato.
sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintu taddinaM vizrAmavAraH|
10 Pe aVayahudi vakam'buula umuunhu jula juno asokile vakati, “Umusyughu kighono kya Sabato, indaghilo na sikwitikisia kupiinda iliteefu.”
tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|
11 Neke umuunhu jula akavamula akati, “Umuunhu juno asoosisie ghwe mwene ambulile kuuti, 'Veghala iliteefu lyako vujagha.”
tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat|
12 Vakamposia kange vakati, “Ghwe veeni juno akuvulile kuuti 'Veghala iliteefu lyako vujagha?”
tadA tE'pRcchan zayanIyam uttOlyAdAya yAtuM ya AjnjApayat sa kaH?
13 Neke umuunhu jula naalyammanyile juno ansosisie ulwakuva uYesu alyavukile kisyefu. Ulwakuva avaanu valyale vinga.
kintu sa ka iti svasthIbhUtO nAjAnAd yatastasmin sthAnE janatAsattvAd yIzuH sthAnAntaram Agamat|
14 Pambele uYesu akamwagha umuunhu jula munyumba inyimike ija kufunyila, akambuula akati, “Lolagha lino usokile! “Nungavombaghe inyivi kange nave ghuvomba lukukwagha ulutalamu ulukome kukila ulwa kwanda.”
tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|
15 Umuunhu jula akavuuka pala akaluta kukuvavuula aVayahudi kuuti juno ansosisie ghwe Yesu.
tataH sa gatvA yihUdIyAn avadad yIzu rmAm arOgiNam akArSIt|
16 Pepano, vwimila amasio aghuo aVayahudi vakampumwisie uYesu, ulwakuva alyavombile isio mu kighono ikya Sabato.
tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|
17 Neke uYesu akavavuula akati, “UNhaata ghwango ivomba imbombo ifighono fyoni, na juune nivomba imbombo ifighono fyoni.”
yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|
18 Vwimila uluo aVayahudi vakava vighina kulonda isila ija kum'buda uYesu vakalonda kukum'buda ulwakuva vakatisagha adenyile ululaghilo lwa kighono ikya Sabati, kange ijova kuuti, uNguluve ghwe viise, kange ikuviika kuuti aling'hiine nu Nguluve.
tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|
19 UYesu akavavuula akati, “Kyang'haani nikuvavuula une ne mwanaake nanivomba lumonga vwimila amasaaghe ghango, looli nivomba si sino nikumwagha uNhaata ivomba, nijova uluo, ulwakuva sino ivomba uNhaata se sino najune ne mwanaake nivoomba.
pazcAd yIzuravadad yuSmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pazyati tadatiriktaM svEcchAtaH kimapi karmma karttuM na zaknOti| pitA yat karOti putrOpi tadEva karOti|
20 UNhaata anganile une ne mwanaake, ikuhofia sooni sino ivomba umwene, kange ilikuhufia une imbombo sino ilonda nivombe, imbombo imbaha kukila isio, kuuti pe mudeghe fiijo.
pitA putrE snEhaM karOti tasmAt svayaM yadyat karmma karOti tatsarvvaM putraM darzayati; yathA ca yuSmAkaM AzcaryyajnjAnaM janiSyatE tadartham itOpi mahAkarmma taM darzayiSyati|
21 Ndavule uNhaata vule ikuvasyusia avafue na kukuvapeela uvwumi, fye enendiiki na juune nikuvapeela uvwumi, vano nilonda kukuvapeela.
vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|
22 Ulwakuva uNhaata naihigha muunhu, looli ampeliile umwanake uvutavulilua uvwa kuhigha,
sarvvE pitaraM yathA satkurvvanti tathA putramapi satkArayituM pitA svayaM kasyApi vicAramakRtvA sarvvavicArANAM bhAraM putrE samarpitavAn|
23 Kuuti avaanhu vooni vamwoghopaghe ndavule vikumwoghopa umwene. Umuunhu juno naikumwoghopa umwanake naikumwoghopa uNhata juno ansung'hile.
yaH putraM sat karOti sa tasya prErakamapi sat karOti|
24 Kyang'haani nikuvavuula, umuunhu juno ipulika amasio ghango na kukumwitika uNguluve juno asung'hile ali nu vwumi uvwa fighono fyoni. Kange nailihighua. Looli ujuo akilile uvufue na kukwingila ku vwumi uvwa kuvusila kusila. (aiōnios g166)
yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti| (aiōnios g166)
25 Kyang'haani nikuvavuula, unsiki ghukwisa, kange ghufikile, avafue vilipulika, viliiva nu vwumi uvwa kuvusila kusila.
ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|
26 Nijo uluo ulwakuva ndavule uNhaata vule ali ni ngufu isa kumpeela umuunhu uvwumi uvwa kuvisila kusila, najuune amheliile ingufu isa kuvapeela avaanhu uvwumi uvuo.
pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM dattavAn|
27 Kange, amheliile uvtavulilua uvwa kuhigha avaanhu, ulwakuva une nili, Mwana ghwa Muunhu.
sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|
28 Namungadeghaghe amasio aghuo, ulwakuva ghukwisa unsiki ghuno avafue vooni vilipulika ing'hemeelo jaango.
EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|
29 Avafue vilisyuka: vano vavombagha inofu viiva nu vwumi uvwa fighono fyoni, vano vavombagha uvuhosi vilihighua.
tasmAd yE satkarmmANi kRtavantasta utthAya AyuH prApsyanti yE ca kukarmANi kRtavantasta utthAya daNPaM prApsyanti|
30 UYesu akafijovagha akati une nanivomba kimonga vwimila amasaaghe ghango, une nihigha avaanhu ndavule ikumbuula uNhata. Nihigha mu vwakyang'haani, ulwakuva nanivomba muvughane vwango, looli mu vughane vwa Nguluve juno asung'hile.
ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathA vicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaM nEhitvA matprErayituH pituriSTam IhE|
31 Nave une nikujoleka juune, uvwolesi vwango navwale vuuva vwa kyang'haani.
yadi svasmin svayaM sAkSyaM dadAmi tarhi tatsAkSyam AgrAhyaM bhavati;
32 Looli kwale ujunge juno ikwoleka imhola sango na juune nikagwile kuuti sino ikwoleka vwimila une sa kyang'haani.
kintu madarthE'parO janaH sAkSyaM dadAti madarthE tasya yat sAkSyaM tat satyam EtadapyahaM jAnAmi|
33 Umue mulyasung'hile avaanhu kwa Yohani umwofughi, ghwope alyavoliike isa kyang'haani vwimila une.
yuSmAbhi ryOhanaM prati lOkESu prEritESu sa satyakathAyAM sAkSyamadadAt|
34 Neke une nanihuviila sino vikwoleka avaanhu, ulwene nijova isi kuuti mukave uvupoki.
mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathA paritrayadhvE tadartham idaM vAkyaM vadAmi|
35 UYohani umwofughi alyahufisie uvwakyang'haani kulyumue, ndavule itaala vule jiviika na kumulika mung'hiisi, umue mulyahovwike vwimila uluo ku nsiki ndebe.
yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|
36 Neke une nili ni mhola sino sikunyoleka fiijo kukila sino alyoliike uYohani, ulwakuva imbombo sino nivomba, sino alyamheliile uNhaata kuuti nivombe, se sino sikunyoleka kuuti uNhaata juno asung'hile.
kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|
37 Ghope uNhaata juno asunghile une, ikwoleka imhola sango. Umue namughelile nambe lusiku kupulika ilisio lyake, kukumwagha vule alivuo unsiki ghwoni.
yaH pitA mAM prEritavAn mOpi madarthE pramANaM dadAti| tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpanjca na dRSTaM
38 Kange imbulanisio saake nasili nkate mulyumue ulwakuva namukumwitika juno asung'hilue kulyumue.
tasya vAkyanjca yuSmAkam antaH kadApi sthAnaM nApnOti yataH sa yaM prESitavAn yUyaM tasmin na vizvasitha|
39 Mughimba kulolesia mu malembe amimike, ulwakuva musagha kuti nkate umuo mukava uvwumi uvwa kuvusila kusila, amalembe aghu ghikunyoleka une. (aiōnios g166)
dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati| (aiōnios g166)
40 Neke umue namulonda kukwisa kulyune, kuuti mu pelue uvwumi uvwumi uvwa kuvusila kusila.
tathApi yUyaM paramAyuHprAptayE mama saMnidhim na jigamiSatha|
41 Une nanihuviila avaanhu vanginie,
ahaM mAnuSEbhyaH satkAraM na gRhlAmi|
42 neke nikagwile kuuti nkate mulyumue namuli nu lughano lwa Nguluve.
ahaM yuSmAn jAnAmi; yuSmAkamantara IzvaraprEma nAsti|
43 Une nisile mu vutavulilua uvwa Nhaata ghwango, umue namukunyupila. Neke ujunge angiise mu vutavulilua vwake jujuo, mwale mukumwupila.
ahaM nijapitu rnAmnAgatOsmi tathApi mAM na gRhlItha kintu kazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|
44 Lino ndepoonu mukunyitika ndaani umue mwe vano mulonda kughinisivua na vaanhu, namulonda kughinisivua nu Nguluve juno ali jumo mwene?
yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?
45 Mulekaghe piiti ue nilikuvatwala kwa Nhaata avahighe. UMoose ghwe juno ilikuvatwala muhighue ulwakuva ghwe juno mukumhuviila.
putuH samIpE'haM yuSmAn apavadiSyAmIti mA cintayata yasmin, yasmin yuSmAkaM vizvasaH saEva mUsA yuSmAn apavadati|
46 Musava mukumwitika uMoose, ngale mukunyitika na juune, ulwakuva alyalembile imhola sango.
yadi yUyaM tasmin vyazvasiSyata tarhi mayyapi vyazvasiSyata, yat sa mayi likhitavAn|
47 Neke nave namukwitika amasio ghano alyalembile uMoose, ndepoonu mukwitika ndaani amasio ghango?
tatO yadi tEna likhitavAni na pratitha tarhi mama vAkyAni kathaM pratyESyatha?

< Yohani 5 >