< До римлян 9 >

1 Кажу́ правду в Христі, не обманюю, як сві́дчить мені моє сумлі́ння через Духа Святого,
aha. m kaa ncid kalpitaa. m kathaa. m na kathayaami, khrii. s.tasya saak. saat satyameva braviimi pavitrasyaatmana. h saak. saan madiiya. m mana etat saak. sya. m dadaati|
2 що маю велику скорбо́ту й невпинну му́ку для серця свого!
mamaantarati"sayadu. hkha. m nirantara. m kheda"sca
3 Бо я бажав би сам бути відлу́чений від Христа замість братів моїх, рідних мені тілом;
tasmaad aha. m svajaatiiyabhraat. r.naa. m nimittaat svaya. m khrii. s.taacchaapaakraanto bhavitum aiccham|
4 вони ізра́їльтяни, що їм належить сині́вство, і слава, і заповіти, і законода́вство, і богослужба, і обі́тниці,
yatasta israayelasya va. m"saa api ca dattakaputratva. m tejo niyamo vyavasthaadaana. m mandire bhajana. m pratij naa. h pit. rpuru. saga. na"scaite. su sarvve. su te. saam adhikaaro. asti|
5 що їхні й отці, і від них же тілом Христос, що Він над усіма́ Бог, благослове́нний, навіки, амі́нь. (aiōn g165)
tat kevala. m nahi kintu sarvvaadhyak. sa. h sarvvadaa saccidaananda ii"svaro ya. h khrii. s.ta. h so. api "saariirikasambandhena te. saa. m va. m"sasambhava. h| (aiōn g165)
6 Не так, щоб Слово Боже не збуло́ся. Бо не всі ті ізра́їльтяни, хто від Ізраїля,
ii"svarasya vaakya. m viphala. m jaatam iti nahi yatkaara. naad israayelo va. m"se ye jaataaste sarvve vastuta israayeliiyaa na bhavanti|
7 і не всі діти Авраамові, хто від насіння його, але: „в Ісаку буде насіння тобі“.
aparam ibraahiimo va. m"se jaataa api sarvve tasyaiva santaanaa na bhavanti kintu ishaako naamnaa tava va. m"so vikhyaato bhavi. syati|
8 Цебто, не тілесні діти — то діти Божі, але діти обі́тниці признаю́ться за насіння.
arthaat "saariirikasa. msargaat jaataa. h santaanaa yaavantastaavanta eve"svarasya santaanaa na bhavanti kintu prati"srava. naad ye jaayante taeve"svarava. m"so ga. nyate|
9 А слово обі́тниці таке: „На той час прийду́, і бу́де син у Сари“.
yatastatprati"srute rvaakyametat, etaad. r"se samaye. aha. m punaraagami. syaami tatpuurvva. m saaraayaa. h putra eko jani. syate|
10 І не тільки це, але й Реве́кка зачала́ дітей від одно́го ложа отця нашого Ісака,
aparamapi vadaami svamano. abhilaa. sata ii"svare. na yanniruupita. m tat karmmato nahi kintvaahvayitu rjaatametad yathaa siddhyati
11 бо коли вони ще не народились, і нічо́го доброго чи злого не вчинили, — щоб позоста́лась постанова Божа у вибра́нні
tadartha. m ribkaanaamikayaa yo. sitaa janaikasmaad arthaad asmaakam ishaaka. h puurvvapuru. saad garbhe dh. rte tasyaa. h santaanayo. h prasavaat puurvva. m ki nca tayo. h "subhaa"subhakarmma. na. h kara. naat puurvva. m
12 не від учинків, але́ від То́го, Хто кличе, — сказано їй: „Більший служитиме меншому“,
taa. m pratiida. m vaakyam ukta. m, jye. s.tha. h kani. s.tha. m sevi. syate,
13 як і написано: „Полюбив Я Якова, а Ісава знена́видів“.
yathaa likhitam aaste, tathaapye. saavi na priitvaa yaakuubi priitavaan aha. m|
14 Що ж скажемо? Може в Бога неправда? Зо́всім ні!
tarhi vaya. m ki. m bruuma. h? ii"svara. h kim anyaayakaarii? tathaa na bhavatu|
15 Бо Він каже Мойсеєві: „Помилую, кого хочу помилувати, і змилосе́рджуся, над ким хочу змилосе́рдитись“.
yata. h sa svaya. m muusaam avadat; aha. m yasmin anugraha. m cikiir. saami tamevaanug. rhlaami, ya nca dayitum icchaami tameva daye|
16 Отож, не залежить це ні від то́го, хто хоче, ні від того, хто біжить, але від Бога, що милує.
ataevecchataa yatamaanena vaa maanavena tanna saadhyate dayaakaari. ne"svare. naiva saadhyate|
17 Бо Писа́ння говорить фараонові: „Власне на те Я поставив тебе, щоб на тобі показати Свою силу, і щоб звістилось по ці́лій землі Моє Йме́ння“.
phirau. ni "saastre likhati, aha. m tvaddvaaraa matparaakrama. m dar"sayitu. m sarvvap. rthivyaa. m nijanaama prakaa"sayitu nca tvaa. m sthaapitavaan|
18 Отож, кого хоче — Він милує, і кого хоче — ожорсто́чує.
ata. h sa yam anugrahiitum icchati tamevaanug. rhlaati, ya nca nigrahiitum icchati ta. m nig. rhlaati|
19 А ти скажеш мені: „Чого ж іще Він докоря́є, бо хто може проти́витись волі Його?“
yadi vadasi tarhi sa do. sa. m kuto g. rhlaati? tadiiyecchaayaa. h pratibandhakatva. m kartta. m kasya saamarthya. m vidyate?
20 Отже, хто́ ти, чоловіче, що ти спереча́єшся з Богом? Чи скаже тво́риво творце́ві: Пощо ти зробив мене так?
he ii"svarasya pratipak. sa martya tva. m ka. h? etaad. r"sa. m maa. m kuta. h s. r.s. tavaan? iti kathaa. m s. r.s. tavastu sra. s.tre ki. m kathayi. syati?
21 Чи ганча́р не має вла́ди над глиною, щоб із того самого міси́ва зробити одну посу́дину на честь, а одну на нечесть?
ekasmaan m. rtpi. n.daad utk. r.s. taapak. r.s. tau dvividhau kala"sau karttu. m ki. m kulaalasya saamarthya. m naasti?
22 Тож Бог, бажаючи показати гнів і виявити могутність Свою, щади́в із великим терпінням посу́дини гніву, що готові були на погибіль,
ii"svara. h kopa. m prakaa"sayitu. m nija"sakti. m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala. m diirghasahi. s.nutaam aa"srayati;
23 і щоб виявити багатство слави Своєї на посудинах милосердя, що їх приготува́в на славу,
apara nca vibhavapraaptyartha. m puurvva. m niyuktaanyanugrahapaatraa. ni prati nijavibhavasya baahulya. m prakaa"sayitu. m kevalayihuudinaa. m nahi bhinnade"sinaamapi madhyaad
24 на нас, що їх і покликав не тільки від юдеїв, але й від поган.
asmaaniva taanyaahvayati tatra tava ki. m?
25 Як і в Осії Він говорить: „Назву Своїм наро́дом не людей Моїх, і не улю́блену — улю́бленою,
ho"seyagranthe yathaa likhitam aaste, yo loko mama naasiit ta. m vadi. syaami madiiyaka. m| yaa jaati rme. apriyaa caasiit taa. m vadi. syaamyaha. m priyaa. m|
26 і на місці, де сказано їм: Ви не Мій наро́д, там на́звані будуть синами Бога Живого!“
yuuya. m madiiyalokaa na yatreti vaakyamaucyata| amare"sasya santaanaa iti khyaasyanti tatra te|
27 А Ісая взиває про Ізраїля: „Коли б число синів Ізра́їлевих було, як мо́рський пісок, то тільки останок спасеться,
israayeliiyaloke. su yi"saayiyo. api vaacametaa. m praacaarayat, israayeliiyava. m"saanaa. m yaa sa. mkhyaa saa tu ni"scita. m| samudrasikataasa. mkhyaasamaanaa yadi jaayate| tathaapi kevala. m lokairalpaistraa. na. m vraji. syate|
28 бо вирок закінчений та скорочений у праведності учинить Господь на землі!“
yato nyaayena sva. m karmma pare"sa. h saadhayi. syati| de"se saeva sa. mk. sepaannija. m karmma kari. syati|
29 І як Ісая віщував: „Коли б Госпо́дь Савао́т не лишив нам насіння, то ми стали б, як Содо́м, і подібні були б до Гомо́рри!“
yi"saayiyo. aparamapi kathayaamaasa, sainyaadhyak. sapare"sena cet ki ncinnoda"si. syata| tadaa vaya. m sidomevaabhavi. syaama vini"scita. m| yadvaa vayam amoraayaa agami. syaama tulyataa. m|
30 Що ж скажемо? Що погани, які не шукали праведности, досягли праведности, тієї праведности, що від віри,
tarhi vaya. m ki. m vak. syaama. h? itarade"siiyaa lokaa api pu. nyaartham ayatamaanaa vi"svaasena pu. nyam alabhanta;
31 а Ізраїль, що шукав Закона праведности, не досяг Закону праведности.
kintvisraayellokaa vyavasthaapaalanena pu. nyaartha. m yatamaanaastan naalabhanta|
32 Чому́? Бо шукали не з віри, але якби з учинків Зако́ну; вони бо спіткнулись об камінь спотика́ння,
tasya ki. m kaara. na. m? te vi"svaasena nahi kintu vyavasthaayaa. h kriyayaa ce. s.titvaa tasmin skhalanajanake paa. saa. ne paadaskhalana. m praaptaa. h|
33 як написано: „Ось Я кладу́ на Сіоні камінь спотика́ння та скелю спокуси, і кожен, хто вірує в Нього, не посоро́миться!“
likhita. m yaad. r"sam aaste, pa"sya paadaskhalaartha. m hi siiyoni prastarantathaa| baadhaakaara nca paa. saa. na. m paristhaapitavaanaham| vi"svasi. syati yastatra sa jano na trapi. syate|

< До римлян 9 >