< До римлян 7 >

1 Чи ви не знаєте, браття, — бо говорю́ тим, хто знає Закона, — що Зако́н панує над люди́ною, поки вона живе?
he bhraat. rga. na vyavasthaavida. h prati mameda. m nivedana. m| vidhi. h kevala. m yaavajjiiva. m maanavoparyyadhipatitva. m karotiiti yuuya. m ki. m na jaaniitha?
2 Бо замі́жня жінка, поки живе чоловік, прив'язана до нього Законом; а коли помре чоловік, вона звільняється від закону чоловіка.
yaavatkaala. m pati rjiivati taavatkaalam uu. dhaa bhaaryyaa vyavasthayaa tasmin baddhaa ti. s.thati kintu yadi pati rmriyate tarhi saa naarii patyu rvyavasthaato mucyate|
3 Тому то, поки живе чоловік, вона буде вважатися перелю́бницею, якщо стане дружи́ною іншому чоловікові; коли ж чоловік помре, вона вільна від Зако́ну, і не буде перелю́бницею, якщо стане за дружи́ну іншому чоловікові.
etatkaara. naat patyurjiivanakaale naarii yadyanya. m puru. sa. m vivahati tarhi saa vyabhicaari. nii bhavati kintu yadi sa pati rmriyate tarhi saa tasyaa vyavasthaayaa muktaa satii puru. saantare. na vyuu. dhaapi vyabhicaari. nii na bhavati|
4 Так, мої браття, і ви вмерли для Зако́ну через тіло Христове, щоб належати вам іншому, Воскре́слому з мертвих, щоб прино́сити плід Богові.
he mama bhraat. rga. na, ii"svaranimitta. m yadasmaaka. m phala. m jaayate tadartha. m "sma"saanaad utthaapitena puru. se. na saha yu. smaaka. m vivaaho yad bhavet tadartha. m khrii. s.tasya "sariire. na yuuya. m vyavasthaa. m prati m. rtavanta. h|
5 Бо коли ми жили за ті́лом, то при́страсті гріховні, що похо́дять від Закону, ді́яли в наших членах, щоб прино́сити плід смерти.
yato. asmaaka. m "saariirikaacara. nasamaye mara. nanimitta. m phalam utpaadayitu. m vyavasthayaa duu. sita. h paapaabhilaa. so. asmaakam a"nge. su jiivan aasiit|
6 А тепер ми звільни́лись від Закону, умерши для того, чим були зв'язані, щоб служити нам обно́вленням духа, а не старістю букви.
kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata. m taa. m prati m. rtatvaad vaya. m tasyaa adhiinatvaat muktaa iti hetorii"svaro. asmaabhi. h puraatanalikhitaanusaaraat na sevitavya. h kintu naviinasvabhaavenaiva sevitavya. h
7 Що ж скажемо? Чи Зако́н — то гріх? Зо́всім ні! Але я не пізнав гріха, як тільки через Зако́н, бо я не знав би пожадливости, коли б Закон не наказував: „Не пожада́й“.
tarhi vaya. m ki. m bruuma. h? vyavasthaa ki. m paapajanikaa bhavati? nettha. m bhavatu| vyavasthaam avidyamaanaayaa. m paapa. m kim ityaha. m naaveda. m; ki nca lobha. m maa kaar. siiriti ced vyavasthaagranthe likhita. m naabhavi. syat tarhi lobha. h kimbhuutastadaha. m naaj naasya. m|
8 Але гріх, узявши при́від від заповіді, зробив у мені всяку пожадливість, бо без Закону гріх мертвий.
kintu vyavasthayaa paapa. m chidra. m praapyaasmaakam anta. h sarvvavidha. m kutsitaabhilaa. sam ajanayat; yato vyavasthaayaam avidyamaanaayaa. m paapa. m m. rta. m|
9 А я колись жив без Закону, але, коли прийшла заповідь, то гріх ожив,
apara. m puurvva. m vyavasthaayaam avidyamaanaayaam aham ajiiva. m tata. h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|
10 а я вмер; і сталася мені та заповідь, що для життя, на смерть,
ittha. m sati jiivananimittaa yaaj naa saa mama m. rtyujanikaabhavat|
11 бо гріх, узявши причину від заповіді, звів мене, і нею вмертви́в.
yata. h paapa. m chidra. m praapya vyavasthitaade"sena maa. m va ncayitvaa tena maam ahan|
12 Тому́ то Зако́н святий, і заповідь свята, і праведна, і добра.
ataeva vyavasthaa pavitraa, aade"sa"sca pavitro nyaayyo hitakaarii ca bhavati|
13 Тож чи добре стало мені смертю? Зо́всім ні! Але гріх, щоб стати гріхом, приніс мені смерть добром, щоб гріх став мі́цно грі́шний через за́повідь.
tarhi yat svaya. m hitak. rt tat ki. m mama m. rtyujanakam abhavat? nettha. m bhavatu; kintu paapa. m yat paatakamiva prakaa"sate tathaa nide"sena paapa. m yadatiiva paatakamiva prakaa"sate tadartha. m hitopaayena mama mara. nam ajanayat|
14 Бо ми знаємо, що Зако́н духовний, а я тіле́сний, про́даний під гріх.
vyavasthaatmabodhiketi vaya. m jaaniima. h kintvaha. m "saariirataacaarii paapasya kriitaki"nkaro vidye|
15 Бо що́ я виконую, не розумію; я бо чиню не те, що́ хочу, але що́ нена́виджу, те я роблю́.
yato yat karmma karomi tat mama mano. abhimata. m nahi; apara. m yan mama mano. abhimata. m tanna karomi kintu yad. rtiiye tat karomi|
16 А коли роблю́ те, чого я не хо́чу, то згоджуюсь із Законом, що він добрий,
tathaatve yan mamaanabhimata. m tad yadi karomi tarhi vyavasthaa suuttameti sviikaromi|
17 а тому вже не я це виконую, але гріх, що живе в мені.
ataeva samprati tat karmma mayaa kriyata iti nahi kintu mama "sariirasthena paapenaiva kriyate|
18 Знаю бо, що не живе в мені, цебто в тілі моїм, добре; бо бажа́ння лежить у мені, але щоб виконати добре, того не знахо́джу.
yato mayi, arthato mama "sariire, kimapyuttama. m na vasati, etad aha. m jaanaami; mamecchukataayaa. m ti. s.thantyaamapyaham uttamakarmmasaadhane samartho na bhavaami|
19 Бо не роблю́ я доброго, що хочу, але зле, чого не хочу, це чиню.
yato yaamuttamaa. m kriyaa. m karttumaha. m vaa nchaami taa. m na karomi kintu yat kutsita. m karmma karttum anicchuko. asmi tadeva karomi|
20 Коли ж я роблю́ те, чого не хочу, то вже не я це виконую, але гріх, що живе в мені.
ataeva yadyat karmma karttu. m mamecchaa na bhavati tad yadi karomi tarhi tat mayaa na kriyate, mamaantarvarttinaa paapenaiva kriyate|
21 Тож знахо́джу зако́на, коли хочу робити добро, — що зло лежить у мені.
bhadra. m karttum icchuka. m maa. m yo. abhadra. m karttu. m pravarttayati taad. r"sa. m svabhaavameka. m mayi pa"syaami|
22 Бо маю задово́лення в Законі Божому за вну́трішнім чолові́ком,
aham aantarikapuru. se. ne"svaravyavasthaayaa. m santu. s.ta aase;
23 та бачу інший зако́н у членах своїх, що воює проти закону мого розуму, і поло́нить мене законом гріховним, що знахо́диться в членах моїх.
kintu tadvipariita. m yudhyanta. m tadanyameka. m svabhaava. m madiiyaa"ngasthita. m prapa"syaami, sa madiiyaa"ngasthitapaapasvabhaavasyaayatta. m maa. m karttu. m ce. s.tate|
24 Нещасна я люди́на! Хто мене ви́зволить від тіла цієї смерти?
haa haa yo. aha. m durbhaagyo manujasta. m maam etasmaan m. rtaacchariiraat ko nistaarayi. syati?
25 Дякую Богові через Ісуса Христа, Господа нашого. Тому́ то я сам служу́ розумом Законові Божому, але тілом — закону гріховному.
asmaaka. m prabhu. naa yii"sukhrii. s.tena nistaarayitaaram ii"svara. m dhanya. m vadaami| ataeva "sariire. na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa. h sevana. m karomi|

< До римлян 7 >