< До римлян 12 >

1 Тож благаю вас, браття, через Боже милосердя, — повіддавайте ваші тіла на жертву живу, святу, приємну Богові, як розумну службу вашу,
hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|
2 і не стосу́йтесь до віку цього, але перемініться відно́вою вашого розуму, щоб пізнати вам, що́ то є воля Божа, — добро, приємність та доскона́лість. (aiōn g165)
aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE| (aiōn g165)
3 Через да́ну мені благода́ть кажу́ кожному з вас не ду́мати про себе більш, ніж належить ду́мати, але ду́мати скромно, у міру віри, як кожному Бог наділи́в.
kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|
4 Бо як в однім тілі маємо багато членів, а всі члени мають не однакове ді́яння,
yatO yadvadasmAkam Ekasmin zarIrE bahUnyaggAni santi kintu sarvvESAmaggAnAM kAryyaM samAnaM nahi;
5 так багато нас є одне тіло в Христі, а зосібна ми один о́дному члени.
tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH|
6 І ми маємо різні да́ри, згідно з благода́ттю, да́ною нам: коли пророцтво — то виконуй його́ в міру віри,
asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsu prAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;
7 а коли служіння — будь на служі́ння, коли вчитель — на навча́ння,
yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu;
8 коли втіши́тель — на потіша́ння, хто подає — у простоті, хто голову́є — то з пильністю, хто милосе́рдствує — то з привітністю!
tathA ya upadESTA bhavati sa upadizatu yazca dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtu yazca dayAluH sa hRSTamanasA dayatAm|
9 Любов нехай буде нелицемірна; нена́видьте зло та тулі́ться до доброго!
aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|
10 Любіть один о́дного братньою любов'ю; випереджа́йте один о́дного пошаною!
aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|
11 У ре́вності не лінуйтеся, духом палайте, служіть Господе́ві,
tathA kAryyE nirAlasyA manasi ca sOdyOgAH santaH prabhuM sEvadhvam|
12 тіштесь надією, утиски терпіть, перебувайте в молитві,
aparaM pratyAzAyAm AnanditA duHkhasamayE ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|
13 беріть у́діл у потребах святих, будьте гостинні до чужи́нців!
pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|
14 Благословляйте тих, хто вас переслідує; благословляйте, а не проклинайте!
yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|
15 Тіштеся з тими, хто тішиться, і плачте з отими, хто плаче!
yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita|
16 Ду́майте між собою одна́ково; не величайтеся, але́ наслідуйте слухня́них; „не вважайте за мудрих себе!“
aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM|
17 Не платіть ніко́му злом за зло, дбайте про добре перед усіма́ людьми́!
parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|
18 Коли можливо, якщо це залежить від вас — живіть у мирі зо всіма́ людьми́!
yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|
19 Не мстіться самі, улю́блені, але дайте місце гніву Божому, бо написано: „Мені помста належить, Я відплачу́, говорить Господь“.
hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|
20 Отож, як твій ворог голодний, — нагодуй його; як він пра́гне, — напій його, бо, роблячи це, ти згорта́єш розпа́лене ву́гілля йому на голову.
itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi|
21 Не будь переможений злом, але перемагай зло добром!
kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|

< До римлян 12 >