< Від Луки 11 >

1 І сталось, як молився Він у місці одно́му, і коли перестав, озвався до Нього один із Його у́чнів: „Господи, навчи нас молитися, як і Іван навчив своїх учнів.“
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Він же промовив до них: „Коли молитеся, говоріть: „Отче наш, що на небі! Нехай святиться Ім'я́ Твоє, нехай при́йде Царство Твоє, нехай бу́де воля Твоя, як на небі, так і на землі.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Хліба нашого щоденного дай нам на кожний день.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 І прости нам наші гріхи́, бо й самі ми прощаємо кожному боржнико́ві нашому. І не введи нас у випробо́вування, але визволи нас від лукавого!“
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 І сказав Він до них: „Хто з вас матиме при́ятеля, і пі́де до нього опі́вночі, і скаже йому: „Позич мені, друже, три хліби́,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 бо прийшов із дороги до мене мій при́ятель, я ж не маю, що́ дати йому“.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 А той із сере́дини в відповідь скаже: „Не роби мені кло́поту, — уже за́мкнені двері, і мої діти зо мною на ліжкові. Не можу я встати та дати тобі“.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Кажу вам: коли він не встане, і не дасть ради дружби йому, то за докуча́ння його він устане та й дасть йому, скільки той потребу́є.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 І Я вам кажу́: просіть, — і буде вам да́но, шукайте — і знайдете, стукайте — і відчинять вам!
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Бо кожен, хто просить — одержує, хто шукає — знахо́дить, а тому́, хто стукає — відчинять.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 І котри́й з вас, батьків, як син хліба проси́тиме, подасть йому каменя? Або, як проситиме риби, замість риби подасть йому га́дину?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Або, як яйця́ він проситиме, дасть йому скорпіо́на?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Отож, коли ви, бувши злі, потра́пите добрі дари́ своїм дітям давати, — скільки ж більше Небесний Отець подасть Духа Святого всім тим, хто проситиме в Нього?“
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Раз виго́нив Він де́мона, який був німий. І коли демон вийшов, німий заговорив. А наро́д дивувався.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 А деякі з них гомоніли: „Виганяє Він де́монів силою Вельзеву́ла, князя де́монів“.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 А інші, випробовуючи, хотіли від Нього ознаки із неба.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Він же знав думки їхні, і промовив до них: „Кожне царство, само проти себе поді́лене, запусті́є, і дім на дім упаде́.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 А коли й сатана́ поділився сам супроти себе, — як стоятиме царство його? А ви кажете, що Вельзеву́лом виго́ню Я демонів.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Коли ж Вельзеву́лом виго́ню Я демонів, то чим виганяють їх ваші сини? Тому вони стануть вам су́ддями.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 А коли пальцем Божим виго́ню Я де́монів, то справді прийшло до вас Боже Царство.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Коли сильний збройно свій двір стереже, то в безпе́ці маєток його.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Коли ж дужчий від нього його нападе́ й переможе, то всю збро́ю йому забере́, на яку покладався був той, і роздасть свою здо́бич.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Хто не зо Мною, той проти Мене; і хто не збирає зо Мною, той розкидає!
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Коли дух нечистий виходить з люди́ни, то блукає місцями безві́дними, відпочинку шукаючи, але, не знахо́дячи, каже: „Верну́ся до хати своєї, звідки я вийшов“.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 А як ве́рнеться він, то хату знахо́дить заме́тену й при́брану.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Тоді він іде та й приводить сімох інших духів, лютіших за себе, — і входять вони та й живуть там. І буде останнє люди́ні тій гірше за перше!“
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 І сталось, як Він це говорив, одна жінка з народу свій голос підне́сла й сказала до Нього: „Блаженна утро́ба, що носила Тебе, і груди, що Ти ссав їх!“
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 А Він відказав: „Так. Блаженні ж і ті, хто слухає Божого Слова і його береже́!“
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 А як люди збира́лися, Він почав промовляти: „Рід цей — рід лукавий: він ознаки шукає, та ознаки йому не дадуть, крім ознаки проро́ка Йо́ни.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Бо як Йо́на ознакою був для ніневі́тян, так буде й Син Лю́дський для роду цього́.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Цариця півде́нна на суд стане з му́жами роду цього́, — і їх засудить, бо вона з кінця світу прийшла Соломо́нову мудрість послухати. А тут ось Хтось більший, аніж Соломо́н!
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Ніневі́тяни стануть на суд із цим родом, — і засудять його, вони бо пока́ялися через Йонину проповідь. А тут ось Хтось більший, ніж Йона!
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Засвіченого світла ніхто в схо́вок не ставить, ані під посу́дину, але на світи́льника, щоб бачили світло, хто входить.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Око твоє — то світи́льник для тіла; тому́, як око твоє буде дуже, то й усе тіло твоє буде світле. А коли б твоє око нездатне було́, то й усе тіло твоє буде темне.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Отож, уважай, щоб те світло, що в тобі, не сталося те́мрявою!
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Бо коли твоє тіло все світле, і не має жа́дної темної частини, то все буде світле, неначе б світильник ося́яв блиском тебе“.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Коли Він говорив, то один фарисей став благати Його пообідати в нього. Він же прийшов та й сів при столі.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Фарисей же, побачивши це, здивувався, що перед обідом Він перш не обмився.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Господь же промовив до нього: „Тепер ви, фарисеї, он чистите зо́внішність ку́хля та миски, а ваше нутро́ повне зди́рства та кривди!
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Нерозумні, — чи ж Той, Хто створив оте зо́внішнє, не створив Він і внутрішнє?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Тож милостиню подавайте з унутрішнього, — і ось все буде вам чисте.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Горе вам, фарисеям, — бо ви десятину даєте з м'яти та рути й усякого зілля, але обминаєте суд та Божу любов; це треба робити, і того́ не лишати!
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Горе вам, фарисеям, що любите перші лавки́ в синагогах та привіти на ри́нках!
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Горе вам, — бо ви як гроби́ непомітні, — люди ж ходять по них і не знають того“.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Озвався ж один із зако́нників, і каже Йому: „Учителю, кажучи це, Ти і нас ображаєш!“
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 А Він відказав: „Горе й вам, зако́нникам, бо ви на людей тягарі́ накладаєте, які важко носити, а самі й одним пальцем своїм не дото́ркуєтесь тягарі́в!
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Горе вам, бо надгро́бки пророкам ви ставите, — ваші ж батьки́ були їх повбивали.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Так, — визнаєте ви й хвалите вчинки батьків своїх: бо вони їх повбивали, а ви їм надгро́бки будуєте!
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Через те й мудрість Божа сказала: „Я пошлю їм пророків й апо́столів, — вони ж декого з них повбивають, а декого ви́женуть,
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 щоб на роді оцім відомстилася кров усіх пророків, що пролита від ство́рення світу,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 від крови Авеля аж до крови Заха́рія, що загинув між же́ртівником і храмом“! Так, кажу вам, — відомсти́ться це все на цім роді!
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Горе вам, зако́нникам, бо взяли́ ви ключа́ розумі́ння: самі не ввійшли, і тим, хто хотів увійти, борони́ли!“
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 А коли Він вихо́див ізвідти, стали книжники та фарисеї сильно тиснути та від Нього допитуватись про багато речей, —
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 вони чатува́ли на Нього, щоб зловити що з уст Його (і щоб оска́ржити Його́).
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Від Луки 11 >