< Дії 15 >

1 А дехто, що з Юдеї прийшли, навчали братів: „Якщо ви не обріжетеся за звича́єм Мойсеєвим, то спастися не можете“.
yihūdādeśāt kiyanto janā āgatya bhrātṛgaṇamitthaṁ śikṣitavanto mūsāvyavasthayā yadi yuṣmākaṁ tvakchedo na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
2 Коли ж суперечка повстала й чимале змага́ння в Павла́ та в Варнави з ними, то постановили, щоб Павло́ та Варнава, та дехто ще інший із них, пішли в справі цій до апо́столів й старших у Єрусалим.
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|
3 Тож вони, відпроваджені Церквою, ішли через Фінікі́ю та Самарі́ю, розповідаючи про поганське наве́рнення, і радість велику чинили всім браттям.
te maṇḍalyā preritāḥ santaḥ phaiṇīkīśomirondeśābhyāṁ gatvā bhinnadeśīyānāṁ manaḥparivarttanasya vārttayā bhrātṛṇāṁ paramāhlādam ajanayan|
4 Коли ж в Єрусалим прибули́ вони, були прийняті Церквою, та апо́столами, та старши́ми, і вони розповіли́, як багато вчинив Бог із ними.
yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|
5 Але дехто, що вві́рували з фарисейської партії, устали й сказали, що потрібно поганів обрі́зувати й наказати, щоб Зако́на Мойсеєвого берегли.
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇo lokā utthāya kathāmetāṁ kathitavanto bhinnadeśīyānāṁ tvakchedaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādeṣṭavyam|
6 І зібрались апо́столи й старші, щоб розглянути справу оцю.
tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
7 Як велике ж змага́ння повстало, Петро встав і промовив до них: „Мужі-браття, ви знаєте, що з давнішніх днів вибрав Бог поміж нами мене́, щоб погани почули слово Єва́нгелії через у́ста мої, та й увірували.
bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|
8 І засві́дчив їм Бог Серцезнавець, давши їм Духа Святого, як і нам,
antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā
9 і між нами та ними різни́ці Він жодної не вчинив, очистивши вірою їхні серця.
teṣām asmākañca madhye kimapi viśeṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
10 Отож, чого Бога тепер споку́шуєте, щоб учням на шию покласти ярмо́, якого ані наші отці, ані ми не здола́ли поне́сти?
ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
11 Та ми віруємо, що спасе́мося благода́ттю Господа Ісуса так само, як і вони“.
prabho ryīśukhrīṣṭasyānugraheṇa te yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
12 І вся громада замовкла, і слухали пильно Варнаву й Павла, що розповідали, які то знаме́на та чу́да вчинив через них Бог між поганами!
anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|
13 Як замовкли ж вони, то Яків озвався й промовив: „Мужі-браття, послухайте також мене.
tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14 Си́мон ось розповів, як зглянувся Бог від поча́тку, щоб вибрати люд із поганів для Йме́ння Свого.
he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|
15 І пророчі слова́ з цим погоджуються, як написано:
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham etasyaikyaṁ bhavati yathā likhitamāste|
16 „Пото́му вернуся, і відбуду́ю Давидову ски́нію занепалу, і відбудую руїни її, і наново поставлю її,
sarvveṣāṁ karmmaṇāṁ yastu sādhakaḥ parameśvaraḥ| sa evedaṁ vadedvākyaṁ śeṣāḥ sakalamānavāḥ| bhinnadeśīyalokāśca yāvanto mama nāmataḥ| bhavanti hi suvikhyātāste yathā parameśituḥ|
17 щоб шукали Господа люди зосталі та всі наро́ди, над якими Ім'я́ Моє кликано, — говорить Господь, що чинить це все!
tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18 Господе́ві відвіку відо́мі всі вчинки Його“. (aiōn g165)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
19 Тому ду́маю я, щоб не турбувати поган, що до Бога наверта́ються,
ataeva mama nivedanamidaṁ bhinnadeśīyalokānāṁ madhye ye janā īśvaraṁ prati parāvarttanta teṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20 але написати до них, щоб стри́мувались від занечи́щення і́дольського, та від блу́ду, і задушени́ни, і від кро́ви.
devatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca etāni parityaktuṁ likhāmaḥ|
21 Бо своїх проповідників має Мойсей по містах здавенда́вна, і щосуботи читають його в синагогах“.
yataḥ pūrvvakālato mūsāvyavasthāpracāriṇo lokā nagare nagare santi prativiśrāmavārañca bhajanabhavane tasyāḥ pāṭho bhavati|
22 Тоді постановили апо́столи й старші з ці́лою Церквою вибрати му́жів із них, і послати до Антіохі́ї з Павло́м та Варна́вою Юду, що зветься Варса́вва, і Силу, му́жів проводирів між братами,
tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23 написавши свої́ми руками оце́: „Апостоли й старші брати до братів, що з поган в Антіохі́ї, і Си́рії, і Кілікі́ї: Вітаємо вас!
tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|
24 Через те, що ми чули, що деякі з вас, яким ми того не дору́чували, стурбували наукою вас, і захитали вам душі,
viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|
25 то ми постановили однодушно, зібравшися, щоб о́браних мужів послати до вас із коханими нашими — Варнавою та Павло́м,
tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ
26 людьми́ тими, що ду́ші свої віддали́ за Ім'я́ Господа нашого Ісуса Христа.
priyabarṇabbāpaulābhyāṁ sārddhaṁ manonītalokānāṁ keṣāñcid yuṣmākaṁ sannidhau preṣaṇam ucitaṁ buddhavantaḥ|
27 Тож ми Юду та Силу послали, що вияснять усно те саме.
ato yihūdāsīlau yuṣmān prati preṣitavantaḥ, etayo rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28 Бо зво́лилось Духові Святому і нам, — тягару́ вже нія́кого не наклада́ти на вас, окрім цього необхідного:
devatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cemāni sarvvāṇi yuṣmābhistyājyāni; etatprayojanīyājñāvyatirekena yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmano'smākañca ucitajñānam abhavat|
29 стри́муватися від ідольських жертов та крови, і задушени́ни, та від блу́ду. Оберегаючися від того, ви зробите добре. Бувайте здорові!“
ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30 Посланці́ ж прийшли в Антіохі́ю, і, зібравши наро́д, доручили листа.
te visṛṣṭāḥ santa āntiyakhiyānagara upasthāya lokanivahaṁ saṁgṛhya patram adadan|
31 А перечитавши, раділи з поті́шення того.
tataste tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
32 А Юда та Сила, самі бувши пророками, частим словом підбадьо́рували та зміцняли братів.
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātṛgaṇaṁ nānopadiśya tān susthirān akurutām|
33 А як перебули́ вони там якийсь час, то брати їх відпустили з миром до тих, хто їх вислав.
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|
34 Але Сила схотів лиши́тися там, а Юда вернувся до Єрусалиму.
kintu sīlastatra sthātuṁ vāñchitavān|
35 А Павло з Варнавою в Антіохії жили́, навчаючи та благові́стячи ра́зом із іншими багатьома́ Слово Господнє.
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lokān upadiśya prabhoḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
36 А по декількох днях промовив Павло́ до Варнави: „Ходімо знов, і відвідаймо наших братів у кожному місті, де ми провіщали Слово Господнє, — як вони пробува́ють“.
katipayadineṣu gateṣu paulo barṇabbām avadat āgacchāvāṁ yeṣu nagareṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdṛśāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
37 А Варнава хотів був узяти з собою Івана, що зва́ний був Ма́рком.
tena mārkanāmnā vikhyātaṁ yohanaṁ saṅginaṁ karttuṁ barṇabbā matimakarot,
38 Та Павло́ вважав за потрібне не брати з собою того, хто від них відлучився з Памфілії, та з ними на працю не йшов.
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādeśe tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
39 І повстала незгода, і розлучились вони між собою. Тож Варнава взяв Ма́рка, і попли́нув до Кіпру.
itthaṁ tayoratiśayavirodhasyopasthitatvāt tau parasparaṁ pṛthagabhavatāṁ tato barṇabbā mārkaṁ gṛhītvā potena kupropadvīpaṁ gatavān;
40 А Павло вибрав Силу й пішов, Божій благода́ті братами доручений.
kintu paulaḥ sīlaṁ manonītaṁ kṛtvā bhrātṛbhirīśvarānugrahe samarpitaḥ san prasthāya
41 І проходив він Си́рію та Кілікі́ю, Церкви́ зміцнюючи.
suriyākilikiyādeśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|

< Дії 15 >