< 2 Тимофію 1 >

1 Павло, з волі Божої апо́стол Христа Ісуса, за обі́тницею життя, що в Христі Ісусі,
khrīṣṭena yīśunā yā jīvanasya pratijñā tāmadhīśvarasyecchayā yīśoḥ khrīṣṭasyaikaḥ preritaḥ paulo'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 до Тимофія, сина улю́бленого: благода́ть, милість, мир від Бога Отця й Христа Ісуса, Господа нашого!
tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 Дякую Богові, Якому служу́ від предків чистим сумлінням, що тебе пам'ятаю я за́вжди в молитвах своїх день і ніч.
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|
4 Я бажаю побачити тебе, пам'ята́ючи сльо́зи твої, щоб напо́внитись радістю.
yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye
5 Я приво́джу на пам'ять собі твою нелицемірну віру, що перше була́ осели́лася в бабі твоїй Лоі́ді та в твоїй матері Евні́кії; певен же я, що й у тобі вона осели́лась.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandena praphallo bhaveyaṁ tadarthaṁ tava darśanam ākāṅkṣe|
6 З цієї причини я нагадую тобі, щоб ти розгрівав Божого дара, який у тобі через покла́дання рук моїх.
ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|
7 Бо не дав нам Бог духа стра́ху, але сили, і любови, і здорового розуму.
yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|
8 Тож, не соромся засві́дчення Господа нашого, ні мене, Його в'я́зня, але страждай з Єва́нгелією за силою Бога,
ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|
9 що нас спас і покликав святим по́кликом, — не за наші діла, але з волі Своєї та з благодаті, що нам да́на в Христі Ісусі попе́реду вічних часі́в. (aiōnios g166)
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios g166)
10 А тепер об'яви́лась через з'я́влення Спасителя нашого Христа Ісуса, що й смерть зруйнував, і вивів на світло життя та нетління Єва́нгелією.
kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|
11 що для неї я був настано́влений за проповідника, апо́стола й учителя.
tasya ghoṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyukto'smi|
12 З цієї причини й терплю́ я оце, але не соро́млюсь, бо знаю, в Кого я ввірував та впе́внився, що має Він силу заховати на той день заста́ву мою.
tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Май же за взір здорових слів ті, які від мене почув ти у вірі й любові, що в Христі Ісусі вона.
hitadāyakānāṁ vākyānām ādarśarūpeṇa mattaḥ śrutāḥ khrīṣṭe yīśau viśvāsapremnoḥ kathā dhāraya|
14 Добро припору́чене стережи Святим Духом, що в нас пробува́є.
aparam asmadantarvāsinā pavitreṇātmanā tāmuttamām upanidhiṁ gopaya|
15 Ти знаєш оце, що відверну́лись від мене всі, хто в А́зії, а між ними Фіге́л та Гермоге́н.
āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|
16 Хай Госпо́дь подасть милосердя Ониси́форовому дому, бо він часто мене підкріпляв і кайда́нів моїх не соро́мився.
prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 А коли він до Риму прибув, шукав мене пильно й знайшов, —
mama śṛṅkhalena na trapitvā romānagare upasthitisamaye yatnena māṁ mṛgayitvā mamoddeśaṁ prāptavān|
18 хай Госпо́дь йому дасть знайти милість від Господа в день той, — скільки ж він послужив був в Ефе́сі мені, ти ві́даєш краще!
ato vicāradine sa yathā prabhoḥ kṛpābhājanaṁ bhavet tādṛśaṁ varaṁ prabhustasmai deyāt| iphiṣanagare'pi sa kati prakārai rmām upakṛtavān tat tvaṁ samyag vetsi|

< 2 Тимофію 1 >