< 1 Тимофію 4 >

1 А Дух ясно говорить, що від віри відступляться дехто в останні часи́, ті, хто слухає духів підступних і наук де́монів,
pavitra aatmaa spa. s.tam ida. m vaakya. m vadati caramakaale katipayalokaa vahninaa"nkitatvaat
2 хто в лицемірстві гово́рить неправду, і спалив сумління своє,
ka. thoramanasaa. m kaapa. tyaad an. rtavaadinaa. m vivaahani. sedhakaanaa. m bhak. syavi"se. sani. sedhakaanaa nca
3 хто одру́жуватися забороняє, наказує стри́муватися від їжі, яку Бог створив на поживу з подякою віруючим та тим, хто правду пізнав.
bhuutasvaruupaa. naa. m "sik. saayaa. m bhramakaatmanaa. m vaakye. su ca manaa. msi nive"sya dharmmaad bhra. m"si. syante| taani tu bhak. syaa. ni vi"svaasinaa. m sviik. rtasatyadharmmaa. naa nca dhanyavaadasahitaaya bhogaaye"svare. na sas. rjire|
4 Кожне бо Боже тво́риво добре, і ніщо не негідне, що приймаємо з подякою,
yata ii"svare. na yadyat s. r.s. ta. m tat sarvvam uttama. m yadi ca dhanyavaadena bhujyate tarhi tasya kimapi naagraahya. m bhavati,
5 воно бо освячується Божим! Словом і молитвою.
yata ii"svarasya vaakyena praarthanayaa ca tat pavitriibhavati|
6 Як бу́деш оце подавати братам, то будеш ти добрий служи́тель Христа Ісуса, годований словами віри та доброї науки, що за нею слідо́м ти пішов.
etaani vaakyaani yadi tva. m bhraat. rn j naapayestarhi yii"sukhrii. s.tasyottam. h paricaarako bhavi. syasi yo vi"svaaso hitopade"sa"sca tvayaa g. rhiitastadiiyavaakyairaapyaayi. syase ca|
7 Цурайся нечистих та ба́бських байо́к, а вправляйся в благоче́сті.
yaanyupaakhyaanaani durbhaavaani v. rddhayo. sitaameva yogyaani ca taani tvayaa vis. rjyantaam ii"svarabhaktaye yatna. h kriyataa nca|
8 Бо вправа тілесна мало кори́сна, а благоче́стя кори́сне на все, бо має обі́тницю життя тепе́рішнього та майбу́тнього.
yata. h "saariiriko yatna. h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo. h pratij naayuktaa satii sarvvatra phaladaa bhavati|
9 Вірне це слово, і гі́дне всякого прийняття́!
vaakyametad vi"svasaniiya. m sarvvai rgraha. niiya nca vaya nca tadarthameva "sraamyaamo nindaa. m bhu. mjmahe ca|
10 Бо на це ми й працюємо і зно́симо га́ньбу, що надію кладемо на Бога Живого, Який усім лю́дям Спаси́тель, найбільше ж для вірних.
yato heto. h sarvvamaanavaanaa. m vi"se. sato vi"svaasinaa. m traataa yo. amara ii"svarastasmin vaya. m vi"svasaama. h|
11 Наказуй оце та навчай!
tvam etaani vaakyaani pracaaraya samupadi"sa ca|
12 Нехай молодим твоїм віком ніхто не горду́є, але будь зразко́м для вірних у слові, у житті, у любові, у дусі, у вірі, у чистості!
alpavaya. skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara. nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|
13 Поки прийду́ я, пильнуй чита́ння, нага́дування та науки!
yaavannaaham aagami. syaami taavat tva paa. the cetayane upade"se ca mano nidhatsva|
14 Не зане́дбуй благода́тного дара в собі, що був да́ний тобі за пророцтвом із покла́денням рук пресвітерів.
praaciinaga. nahastaarpa. nasahitena bhavi. syadvaakyena yaddaana. m tubhya. m vi"sraa. nita. m tavaanta. hsthe tasmin daane "sithilamanaa maa bhava|
15 Про це піклуйся, у цім пробувай, щоб у́спіх твій був явний для всіх!
ete. su mano nive"saya, ete. su varttasva, ittha nca sarvvavi. saye tava gu. nav. rddhi. h prakaa"sataa. m|
16 Уважай на самого себе та на науку, тримайся цього. Бо чи́нячи так, ти спасеш і самого себе, і тих, хто тебе слухає!
svasmin upade"se ca saavadhaano bhuutvaavati. s.thasva tat k. rtvaa tvayaatmaparitraa. na. m "srot. r.naa nca paritraa. na. m saadhayi. syate|

< 1 Тимофію 4 >