< 1 до солунян 1 >

1 Павло й Силуа́н та Тимофій до Церкви Солу́нської в Бозі Отці й Господі Ісусі Христі: благода́ть вам і мир!
paulaḥ silvānastīmathiyaśca piturīśvarasya prabho ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|
2 Ми дякуємо Богові за́вжди за всіх вас, згадуючи вас у наших моли́твах.
vayaṁ sarvveṣāṁ yuṣmākaṁ kṛte īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamaye yuṣmākaṁ nāmoccārayāmaḥ,
3 Ми згадуємо безпереста́нку про ваше ді́ло віри, і про працю любови, і про терпіння надії на Господа нашого Ісуса Христа, перед Богом і Отцем нашим,
asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate
4 зна́ючи, Богом улю́блені браття, про ваше обра́ння.
tat sarvvaṁ nirantaraṁ smarāmaśca| he piyabhrātaraḥ, yūyam īśvareṇābhirucitā lokā iti vayaṁ jānīmaḥ|
5 Бо наша Єва́нгелія не була́ для вас тільки у слові, а й у силі, і в Дусі Святім, і з великим упе́вненням, як знаєте ви, які ми були́ поміж вами для вас.
yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|
6 І ви стали наслідувачі нам і Господе́ві, слово прийнявши в великому утискові з радістю Духа Святого,
yūyamapi bahukleśabhogena pavitreṇātmanā dattenānandena ca vākyaṁ gṛhītvāsmākaṁ prabhoścānugāmino'bhavata|
7 так що ви стали взірце́м для всіх віруючих у Македонії та в Ахаї.
tena mākidaniyākhāyādeśayo ryāvanto viśvāsino lokāḥ santi yūyaṁ teṣāṁ sarvveṣāṁ nidarśanasvarūpā jātāḥ|
8 Бо проне́слося Слово Господнє від вас не тільки в Македонії та в Ахаї, а й до кожного міста прийшла ваша віра в Бога, так що вам непотрібно казати чого́сь.
yato yuṣmattaḥ pratināditayā prabho rvāṇyā mākidaniyākhāyādeśau vyāptau kevalametannahi kintvīśvare yuṣmākaṁ yo viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayojanaṁ|
9 Вони бо звіщають про нас, який був при́хід наш до вас, і як ви наверну́лись до Бога від і́долів, щоб служити живому й правдивому Богові,
yato yuṣmanmadhye vayaṁ kīdṛśaṁ praveśaṁ prāptā yūyañca kathaṁ pratimā vihāyeśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sevituṁ
10 і з неба очікувати Сина Його, що Його воскресив Він із мертвих, Ісуса, що визволює нас від майбу́тнього гніву.
mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|

< 1 до солунян 1 >